शुक्रवार, 19 जनवरी 2018

वेदों में केवल भोगवाद - सुमेरियन संस्कृति

अनस्था : पूता : पवनेन शृद्धा शुचय : शुचिमपि यन्ति लोकम् ।
न एषाम् शिश्नं प्र दहति जातवेदा: स्वर्गे लोके बहु स्त्रैणम्  एषाम्।।
(अथर्ववेद का. ४/ अ.७ सू. ३४ ऋचा २)
जो शरीर अस्थि से युक्त षट्कोण वाला नहीं है , वे सब यज्ञ के कर्ता  वायु द्वारा पवित्र हुए उज्ज्वल लोक में जाते हैं ।उनके भोग साधन शिश्न को अग्नि नहीं जलाती  उस स्वर्ग लोक में बहुत सी स्त्रीयाँ भोगने को मिलती हैं ।

आलिगी च विलिगी च पिता च माता च।
-विद् म व: सर्वतो बन्ध्वरसा: किं करिष्यथ।।७।
उरु गूलाया दुहिता जाती दास्यसिक्न्या ।प्रतंकंदद्रुषीणां सर्वा सोमरसं विषयं ।।८।
कर्णा श्वावित्  तद् ब्रवीद् गिरेरवचरन्तिका ।
या: काश्चेमा: खनित्रिमास्तासामरसतमं विषम् ।।९।
ताबुवं न ताबुवं न धेत त्वमसि ताबुवम् ।
ताबुवेनारसं विषम्।१०।
तस्तुवमं न तस्तुवं नधेत् त्वमसि तस्तुवम् ।तस्तुवेनारसं विषम् ।।११।। अथर्ववेद का. ५/अ.३/सूक्त १३ ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें