ॐ श्रीकृष्णाय नमः

              "श्री पार्वत्युवाच"

गणेशनन्दिचन्द्रेशविष्णुना परिसेविते।              देव देव महादेव मृत्युञ्जय सनातन।।१।।

रहस्यं वासुदेवस्य राधातन्त्रं मनोहरम्।              पूर्वं हि सूचितं देव कथामात्रेण शङ्कर। कृपया कथयेशान तन्त्रं परमदुर्लभम्।।२।।

                 "ईश्वर उवाच"

रहस्यं वासुदेवस्य राधातन्त्रं वरानने। अत्यन्तगोपनं तन्त्रं विशुद्धं निर्मलं सदा।।

कालीतन्त्रं यथा देवि तोलनं च तथा प्रिये।सर्वशक्तिमयं विद्या विद्यायाः साधनाय वै।निगमामि वरारोहे सावधानावधारय।।३।।

वासुदेवो महाभागः सत्तरं मम सन्निधिम्।        आगत्य परमेशानि यदुक्तं तच्छृणु प्रिये।।४।।

              "वासुदेव उवाच—

मृत्युञ्जय महाबाहो किं करोमि जपं प्रभो।        तन्मे वद महाभाग वृषध्वज नमोऽस्तु ते।।५।।

संसारतरणे देव तरणिस्त्वं तपोधन।                    त्वां विना परमेशानि नहि सिद्धिं प्रजायते।।६।।

एतच्छ्रुत्वा महेशानि विष्णोरमिततेजसः।पीयुषसंयुतं वाक्यं वासुदेवस्य योगिनि।          यदुक्तं वासुदेवाय तत्सर्वं शृणु पार्वति।।७।।

मा भयं कुरु भो विष्णो त्रिपुरां भजसुन्दरीम्।दशविद्या विना देव नहि सिद्धिं प्रजायते।।८।।

तस्माद्दशसु विद्यासु प्रधानं त्रिपुरा परा।    चतुर्वर्गप्रदां देवीमीश्वरीं विश्वमोहिनीम्।।९।।

सुन्दरीं परमाराध्यां विश्वपालनतत्पराम्।            सदा मम हृदिस्थातां नमस्कृत्या वदाम्यहम्।।१०।।

ब्रह्माणीं च समुद्धृत्य भगबीजं समुद्धर।      रतिबीजं समुद्धृत्य पृथ्विबीजं समुद्धर।        मायामन्ते ततो दत्त्वा वाग्भावं कुरु यत्नतः।        इदं हि वाग्भं कूटं  सदा त्रैलोक्यमोहनम्।।११।।

शिवबीजं समुद्धृत्य भृगुबीजं ततः परम्।    कुमुद्वतीं ततो देवि शून्यं च तदनन्तरं।

पृथ्वीबीजं ततश्चोक्त्वा अन्ते माया पराक्षरीम्।कामबीजमिदं देवि कूटं परमदुर्लभम्।।१२।।

भृगुबीजं समुद्धृत्य समुद्धर कुमद्वतीम्।        इन्द्रबीजं ततो देवि तदन्ते विकटोपरा।।१३।।

वासुदेवोऽपि तं श्रुत्वा द्रुतं काशीपुरं ययौ।          यत्र काशी महामाया नित्या योनिस्वरूपिनी।        सा काशी परमाराध्या ब्रह्माद्यैः परिसेविता।।१४।।

मुहूर्तं यत्र यज्जप्तं लक्षवर्षफलं लभेत्।              तत्र गत्वा वासुदेवः संपूज्यजपमारभेत्।।१५।।

संपूज्य विधिवद्देवीं भवनीं परमेश्वरीम्।        आत्मना मनसा वाचा एकीकृत्य वरानने।

सदाशिवपुरे रम्ये पुष्करे शक्तिसंयुते।                  भूमौ शिरः प्रोथनं च पादोर्ध्वं परमेश्वरि।।१६।।

कृत्वा सुदुष्करं कर्म नहि सिद्धिं प्रजायते।            एवं कृते महेशानि सहस्रादित्यसंज्ञकम्।गतवान्वासुदेवस्य विष्णोरमिततेजसः।            तथापि परमेशानि नहि सिद्धिः प्रजायते।।१७।।

आविर्भूय महामाया त्रिपुरा परमेश्वरी।विलोकयेद्वासुदेवं श्वासधारणमात्रकम्।            विलोक्य कृपया दृष्ट्यामृतैः सिञ्चेदिव प्रिये।१८।

                  "त्रिपुरोवाच"

उत्तिष्ठ वत्स हे पुत्र किमर्थं तप्यसे तपः।              भो पुत्र शीघ्रमुत्तिष्ठ वरं वरय रे सुत।।१९।।

एतच्छ्रुत्वा परमं वाक्यं त्रिपुरायाः सुधाश्रवम्।वाक्यं तस्यां ततःश्रुत्वात्यक्त्वा योगं तु तत्क्षणात्।पपात चरणोप्रान्ते त्रिपुरायाः शुचिस्मिते।।२०।।

               वासुदेव उवाच—

नमस्ते त्रिपुरे मातर्नमस्ते दुःखनाशिनि।          नमस्ते शङ्कराराध्ये कृष्णाराध्ये नमोऽस्तु ते।

त्रिलोकजननी मातर्नमस्ते ऽमृतदायिनि।    आविर्भूता तु या देवी विष्णोर्हृदयसंस्थिता।।२१।।इति वासुदेवरहस्ये राधातन्त्रे प्रथमः पटलः।।१।।

वासुदेव महाभागो शृणु मे परमं वचः।त्वं हि देव सुतश्रेष्ठ किमर्थं तप्यते तपः।

कूलाचारं विना पुत्र न हि सिद्धिं प्रजायते।शक्तिहीनस्यते सिद्धिं कथं भवति पुत्रक।।२२।।

ममांश सम्भवां लक्ष्मीं त्यक्त्वा किं तप्यते तपः।वृथाश्रमं वृथा पूजां जपं च विफलं सुत।।२३।।

संयोगं कुरु यत्नेन शक्त्यासह तपोधन।योगं विना सुतश्रेष्ठ विद्या सिद्धिर्न जायते।।२४।।

साधके क्षोभमापन्ने देवता क्षोभमाप्नुयात्।तस्माद्भोगयुतो भूत्वा जपकर्म समारभेत्।

भोगं विना सुतश्रेष्ठ न हि मोक्षः प्रजायते।शृणु तत्त्वं सुतश्रेष्ठ दीक्षाया आनुपूर्विकीम्।।२५।।

दशवर्षे तु संप्राप्ते द्वादशाभ्यन्तरे सुत।शृणुयाद्धरिनामानि षोडशानि पृथक्पृथक्।।२६।।हरिनाम्ना विना पुत्र कर्णशुद्धिर्न जायते।।२७।।

               ववासुदेव उवाच—

शृणु मातर्महामाये विश्वबीज स्वरूपिणी।हरिनाम्ने महामाये क्रमं वद सुरेश्वरि।।२८।।

                  त्रिपुरोवाच—

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे।हरे राम हरे राम राम राम हरे हरे।।२९।।

द्वात्रिंशदक्षराण्येव कलौ नामानि सर्वदा। शृणु च्छन्दः सुतश्रेष्ठ हरिनाम्नेः सदैव हि।।३०।।

छन्दो हि परमं गुह्यं महत्पदमनव्ययम्।सर्वशक्तिमयं मन्त्रं हरिनाम तपोधन।।३१।।

हरिनाम्नो मन्त्रस्य वासुदेव ऋषिः स्मृतः।गायत्री छन्द इत्युक्तं त्रिपुरा देवता मता।

महाविद्या सुसिद्ध्यर्थं विनियोगः प्रकीर्तितः।एतन्मन्त्रं सुतश्रेष्ठ प्रथमं शृणुयान्नरः।।३२।।

श्रुत्वा द्विजमुखात्पुत्र दक्षकर्णे तपोधन।आदौ च्छन्दं ततो मन्त्रं श्रुत्वा शुद्धो भवेन्नरः।

द्वादशाभ्यन्तरे श्रुत्वा कर्णशुद्धिमवाप्नुयात्।।३३।।कर्णशुद्धिं विना पुत्र महाविद्यामुपास्य च।

नरी वा पुरुषो वापि तत्क्षणान्नारकी भवेत्।।३४।।

ततस्तु षोदशे वर्षे संप्राप्ते सुरवन्दित।महाविद्यां ततः शुद्धां नित्यां ब्रह्मस्वरूपिणीम्।श्रुत्वा कुलमुखात्विप्रात्साक्षाद्ब्रह्ममयो भवेत्।।३५।।

कुर्यात्कुलरहस्यं यः शिवोक्तं च तपोधन।विद्या सिद्धिर्भवेत्तस्य अष्टैश्वर्यमवाप्नुयात्।।३६।।

रहस्यं हि विना पुत्र श्रम एव हि केवलम्।अत एव सुतश्रेष्ठ रहस्यं रहितस्यते।रहस्यरहितां विद्यां न जपे तु कदाचन।।३७।।

एतद्रहस्यं परमं हरिनाम्नस्तपोधन।।हकारं तु सुतश्रेष्ठ शिवः साक्षान्न संशयः।रेफं तु त्रिपुरादेवी दशमूर्तिमयी सदा।एकारः शून्यरूपी च रेफो विग्रहधारकः।।३९।।

हरिं तु त्रिपुरा साक्षान्मम मूर्तिर्न संशयः।ककारः कामदा कामरूपिणी स्फुरदव्यया।ऋकारं तु सुतश्रेष्ठ श्रेष्ठा शक्तिरितीरिता।ककारं च ऋकारं च कामिनी वैष्णवी कला।।४०।।

यकारश्चन्द्रमा देवः कला षोदशसंयुतः।णकारं च सुतश्रेष्ठ साक्षान्निर्वृतिरूपिणी।द्वयोरैक्यं तपः श्रेष्ठ साक्षात्त्रिपुरभैरवी।।४१।।

कृष्ण कृष्ण सुतश्रेष्ठ महामाया जगन्मयी।हरे हरे ततो देवी शिवशक्तिस्वरूपिणी।।४२।।

हरे रामेति च पदं साक्षाज्ज्योतिर्मयी परा।रेफं तु त्रिपुरा साक्षादानन्दामृतसंयुता।मकारं तु महामाया नित्या तु रुद्ररूपिणी।।४३।।

विसर्गं तु सुतश्रेष्ठ साक्षात्कुण्डलिनी परा।राम रामेति च पदं शिवशक्तिः स्वयं सुत।हरे हरेपि च पदं शक्तिद्वयसमन्वितं।।४४।।

आद्यन्ते प्रणवं दत्त्वा यो जपेद्दशधा द्विजः।          स भ्वेत्सुतवरश्रेष्ठ महाविद्यासु सुन्दरः।।४५।।

एषा दिक्षा पराज्ञेषा ज्येष्ठा शाक्तिसमन्विता।हरिनाम्नः सुतश्रेष्ठ ज्येष्था तु वैष्णवी स्वयम्।।४६।।

विना श्रीवैष्णवीं दीक्षां प्रसादं सद्गुरोर्विना।कोटिवर्षं समादाय रौरवं नरकं व्रजेत्।।४७।।

एवं षोडशनामानि द्वात्रिंशदक्षरानि च।आद्यन्ते प्रणवं दत्त्वा चतुर्त्रिंशदनुत्तमं।।४८।।

हरिनाम्ना विना पुत्र दीक्षा च विफला भवेत्।कुलदेवमुखाच्छ्रुत्वा हरिनाम पराक्षरम्।ब्राह्मणक्षत्रविट्शूद्राः श्रुत्वा नाम पराक्षरं।दीक्षां कुर्युः सुतश्रेष्ठ महाविद्याषु सुन्दर।।४९।।

हरिनामार्थदीक्षां वा यदि शूद्रमुखात्प्रिये।अकुलाद्यस्तु गृह्णीयात्तस्य पापफलं शृणु।

श्रुत्वा शूद्रो ऽपि शूद्राण्या विद्या वा मन्त्रमुत्तमम्।कोटिवर्षान्समादाय रौरवं प्रतिगच्छति।।५०।।

अपिदातृ गृहीत्रोर्वा द्वयोरेव समं फलम्।ब्रह्महत्यामवाप्नोति प्रत्यसरमितीरितम्।शृणु पुत्र वासुदेव प्रसङ्गाद्वचनं मम।।५१।।

           इति द्वितीयः पटलः।।२।।

संप्राप्ते षोडशे वर्षे दीक्षां कूर्यात्समाहितः।        यदि नो कुरुते पुत्र संप्राप्ते वर्ष षोडशे।हरिनाम वृथा तस्य गते तु वर्ष षोडशे।।१।।

तस्माद्यत्नेन कर्तव्या दीक्षा हि वर्ष षोडशे।अन्यथा पशुवत्सर्वं तस्य कर्म भवेत्सुत।।२।।

वासुदेव महाबाहो रहस्यं परमं शृणु।प्रकटाख्यं हरेर्नाम सभायां यत्र तत्र वै।महाविद्या सुतश्रेष्ठ तदगुप्ता भविष्यति।।३।।

प्रजपेदनिशं पुत्र महाविद्यां तपोधन।अशुर्वा शुचिर्वापि गच्छं तिष्ठन्स्वपन्नपि।।४।।

महाविद्यां जपेद्धीमान्यत्र कुत्रापि माधव।संपूज्य शिवलिङ्गं तु महाविद्यां जपेत्तु यः।।५।।

पूजयेद्द्विविधः लिङ्गं बिल्वपत्रादिभिः प्रिय ।भावयेदनिशं पुत्र महाविद्यां हृदात्मना।।६।।

निशायां शक्तियुक्तश्च पूजयेद्द्विविधः जपेत्।शिवोक्ततन्त्रवत्सर्वं कुलाचारं हि माहव।।७।।

यः कूर्यात्सततं पुत्र तस्य सिद्धिर्हि जायते।कुलाचारं विना पुत्र तव सिद्धिर्न जायते।।८।।

                   त्रिपुरोवाच—

शृणु पुत्र महाबाहो मम वाक्यं मनोहरम्।रहस्यं परमं गुह्यं सुगोप्यं भुवनत्रये।।९।।

कथयिष्यामि ते वत्स कथां चित्र विचित्रिताम्।वक्षःस्थलसमानीनां मालां चित्र विचित्रिताम्।।१०।।

सदा आम्नायरूपा च विभाति हृदये मम।माणिक्यरचितामाला यवाकुसुमसन्निभा।।११।।

नानारत्नप्रसूता च हस्त्यश्वरथपत्तयः।कौस्तुभोमणिनामाथ मालामधो विराजते।।१२।।

हस्तिनीयं महामाला मम दूती सदा सुत।अन्याहि पद्ममाला या विभाति हृदये मम।।१३।।

पद्मिनी परमाश्चर्या साक्षात्पद्मिनिरूपिणी।चित्रमाला तु या पुत्र नानाचित्र विचित्रिता।।१४।।

एषा तु चित्रिणी ज्ञेया चित्रकर्मानुसारिणी।या माला गन्धिनी प्रोक्ता परमाश्चर्यगन्धभाक्।।१५।।

एषा दूती सुतश्रेष्ठ सदा मम हृदयस्थिता।एषा दूती सुतश्रेष्ठ अष्टैश्वर्यसमन्विता।।१६।।

हस्तिनी पद्मिनी चैव चित्रिणी गन्धिनी तथा।या माला पद्मिनी पुत्र सदा कामकलायुता।।१७।।

चित्रिणी चित्ररूपेण ब्रह्माण्डं व्याप्य तिष्ठति।गन्धिनी च तथा पुत्र सर्वं व्याप्य विजृम्भते।हस्तिनी च सुतश्रेष्ठ सर्वं दिग्गजसञ्चयम्।।१८।।

इत्युक्त्वा सा महामाया त्रिपुरा वाणलोचना।पारिजातस्य मालायाः पद्मस्य च तपोधन।।१९।।

सूत्रेण रहिता माला ग्रन्थिता कामसूत्रके।असिद्धसाधनी माला ग्रन्थिता कामसूत्रके।।२०।।

नानारत्नमयी माला विद्युत्कोटिसमप्रभा।पञ्चशन्मातृका वर्ण सहिता विश्वमोहिनी।।२१।।

                      त्रिपुरोवाच—

अर्थदा धर्मदा माला कामदा मोक्षदा सुत।वासुदेव महाविष्णो शृणु पुत्र तपोधन।।२२।।

मम माया दुराधर्षा मातृका शक्तिरव्यया।आश्चर्यं परमं पश्य सावधानेन माधव।।२३।।

इत्युक्त्वा त्रिपुरादेवी विष्णुमाया जगन्मयी।मालामाकृष्य मालायाः कृष्णाय सत्त्वरं ददौ।आश्चर्यं परमं किञ्चिद्दशयित्वा जनार्दनम्।।२४।।

                  महादेव उवाच—

तत्राश्चर्यं महेशानि वर्णितुं नहि शक्यते।अकारादिक्षकारान्ते पञ्चाशन्मातृकाव्यया।।२५।।

अव्यया अपरिच्छिन्ना त्रिपुरा कण्ठसंस्थिता।ककारात्परमेशानि कोटिब्रह्मण्डराशयः।।२६।।

प्रसूय तत्क्षणात्सर्वं संहारं च तथापि वा।एवं क्रमेण देवेशि पञ्चषण्मातृका सदा।।२७।।

सृष्ठिस्थितिं च कुरुते संहारां च तथा प्रिये।क्रमोत्क्रमान्महेशानि दृष्ट्वा मोहं गतो हरिः।।२८।।

गतवान्पुण्डरीकाक्षो वासुदेवस्तपोधनः।अण्डराशो महेशानि सर्वं दृष्ट्वा जनार्दनः।।२९।।

सर्वं दृष्ट्वा विनिश्चित्य हृदये विष्णुरव्ययः।पञ्चाशत्पीठसंयुक्तं भारतं परमं पदम्।।३०।।

नित्या भगवती तत्र महामाया जगन्मयी।सतीदेहं परित्यज्य पार्वतीत्वं गता पुनः।।३१।।

तवाङ्गात्परमेशानि कुन्तलं यत्र पार्वती।पतितं यत्र देवेशि स्थाने तु नगनन्दिनी।।३२।।

सर्वं दृष्टं महेशानि कामाख्याद्याः पृथक्पृथक्।यद्यद्दृष्टं महापीठं सर्वं बहुभयावहम्।।३३।।

सौम्यमूर्तिर्महेशानि मथुरा व्रजमण्डलम्।दृष्ट्वा तु परमेशानि आश्चर्यं स्थानमुत्त्ममम्।।३४।।

तत्क्षणात्परमेशानि सर्वाह्यं तु हिताभवन्।मातरो मातृकाद्याश्च दर्शयित्वा जनार्दनम्।।३५।।

त्रिपुरोवाच—

वासुदेव सुतश्रेष्ठ:र्दये किं विभाव्यसे।        विमनास्त्वं कथं पुत्र मालां कण्ठे विधारय।।३६।।

मालायां तु प्रभावेन भद्रं तव भविष्यति।रहस्यं परमं गुह्यं पञ्चाशत्तत्वसंयुतम्।।३७।।

कलावती महामाला मम कण्ठे सदा स्थिता।शुक्लाभा रक्तवर्णाभा पीताभा कृष्णरूपिणी।।३८।।

पद्मोद्भवा तु या माला रङ्गिनी कुसुमप्रभा।हस्तिनी शुक्लरूपा च शुक्ला स्फटिकसन्निभा।।३९।।

चित्रिणी पीतवर्णाभा सर्वसौभग्यदायिनी।गन्धिनी या सुतश्रेष्ठ कृष्णा गन्धसमप्रभा।।४०।।

इत्युक्त्वा सा महामाया आदिशक्तिः सनातनी।परं ब्रह्म महेशानि यस्यास्तु नखरत्विषः।।४१।।

यस्यास्तु नखकोट्यंशः परं ब्रह्म सनातनः।यस्याश्च नखराग्रस्य निर्माणं पञ्चदैवतम्।।४२।।

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः।एते देवा महेशानि पञ्चज्योतिर्मयाः सदा।।४३।।

जाग्रत्स्वप्नसुषुप्तिस्तु तुरीयं परमेश्वरि।सदाशिवो यस्तु देवि सुप्त ब्रह्म स एव हि।।४४।।

अतः परं महेशानि नास्ति ज्ञाने तु मामके।वासुदेवो यस्तु देवः स एव विष्णुरव्ययः।।४५।।

शुद्धसत्वात्मिके देवि मूलप्रकृतिरूपिणी।ततस्तु त्रिपुरा माता वासुदेवाय पार्वती।यदुक्तं मृगशावाक्षि तच्छृणुष्व समाहिता।।४६।।

त्रिपुरोवाच—

वासुदेव महाबाहो मा भयं कुरु रे सुत।एतां मालां सुतश्रेष्ठ मूर्तिर्विग्रहरूपिणी।।४७।।

कार्यसिद्धिं सुतवर एषा तव करिष्यति।मा भैर्मा भैः सुतवर विद्यासिद्धिर्भविष्यति।।४८।।

शिव उवाच—

वासुदेवः प्रसन्नात्मा प्रणिपत्य पदाम्बुजे।देवी सूक्तेन संतोष्य त्रिपुरां परमेश्वरीम्।।४९।।

तव पादार्चनसुखं विस्मरामि कदाचन।किं करोमि क्व गच्छामि हे मातः परमेश्वरि।।५०।।

त्रिपुरोवाच—

शृणु विष्णो महाबाहो वासुदेव परन्तप।या माला तव कण्ठस्था सर्वदा सा कलावती।।५१।।

सर्वं हि कथयामास रे पुत्र गुणसागर।तस्या वाक्यं सुतश्रेष्ठ श्रुत्वा कार्यं समाचर।।५२।।

इत्युक्त्वा सा महामाया त्रिपुरा जगदीश्वरी।तत्क्षणाज्जगतां माता तत्रैवान्तरधीयत।।५३।।

         इति तृतीयः पटलः।।३।।


पार्वत्युवाच—

देव देव महादेव विचार्य कथय प्रभो।ततः कलावतीं देवीं महादेव सनातन।।१।।

कण्ठे मालां वासुदेवो विधृत्य परमेश्वर।रहस्यं परमं भक्त्या पृच्छामि सुरपूजित।।२।।

ईश्वर उवाच—

निगदामि शृणु प्रौढे अत्यन्तज्ञानवर्धनम्।ततः कलावती देवी वासुदेवाय पार्वति।यदुक्तं मृगशावाक्षि सावधानावधारय।।३।।

कलावत्युवाच—

वासुदेव महाबाहो वरं वरय साम्प्रतम्।करिष्यामि भवत्कार्यमधुना सुरपूजित।मालां देव सुदुष्टां यत्तच्छीघ्रं स्मर सुन्दर।।४।।

वासुदेव उवाच—

यद्दुष्टां परमेशानि नहि वक्तुं हि शक्यते।तव पादार्चनं देवि संस्मरामि पुनः पुनः।।५।।

श्रीपार्वत्युवाच—

यद्दृष्टं वासुदेवेन तत्सर्वं कथय प्रभो।यद्दृष्टं पद्ममालायामाश्चर्यं परमं पदम्।।६।।

करिमालासु यद्दृष्टं गन्धमालासु च प्रभो।चित्रमालासु यद्दृष्टं कृष्णेन परमात्मना।तत्सर्वं कथयेशान विचित्रकथनं प्रभो।।७।।

ईश्वर उवाच—

रहस्यं परमेशानि सावधानावधारय।अतिचित्रं महद्गुह्यं पीयुषसदृशां वचः।अतिपुण्यं महत्तीर्थं सर्वसारमयं सदा।।८।।

वासुदेवस्य कण्ठे या माला सा च कलावती।पञ्चाशदक्षरश्रेणी कलारूपेण साक्षिणी।।९।।

अव्यया अपरिच्छिन्ना नित्यरूपा पराक्षरा।पञ्चाशदक्षरं देवि मूर्तिर्विग्रहधारिणी।।१०।।

श्यामाङ्गी च तथा गौरी शुद्धा स्फटिकसन्निभा।तप्तहाटकवर्णाभा कृष्णवर्णा च सुन्दरी।।११।।

चित्रवर्णा तथा देवि नवयौवनसंयुता।सदा षोडशवर्षीया सदा चाञ्जनलोचना।।१२।।

प्रफुल्लवदनाम्भोजा ईषत्स्मितमुखी सदा।डाडिमी बीजसदृशा दन्तपङ्क्तिरनुत्तमा।।१३।।

मृणालसदृशाकारा बाहुवल्लीविराजिता।शङ्खकङ्कनकेयुरनानाभरणभूषिता।।१४।।

नानागन्धसुगन्धेन मोदिताखिलदिङ्मुखा।रुद्राक्षरचितामाला जपमालाविधारिणी।।१५।।

एताः सर्वमहेशानि मातृकाः परदेवताः।मालारूपेण सा देवी विष्णुकण्ठस्थिता सदा।शृणु नामानि देवेशि मातृकायाः पृथक्पृथक्।।१६।।

पूर्णोदरी स्याद्विरजा शाल्मली तदनन्तरम्।लोलाक्षी बाहुलाक्षी च दीर्घघोना प्रकीर्तिता।।१७।।

सुदीर्घमुखी गोमुख्यौ दीर्घजिह्वा तथैव च।कुम्भोदर्यूर्ध्वकेशी च तथा विकृतमुख्यपि।।१८।।

ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः।सुश्रीमुखी च विद्योतमुख्येताः स्वरशक्तयः।।१९।।

महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते।गौरी त्रलोक्यविद्या स्यान्मन्त्रशक्तिस्ततः परम्।।२०।।

आद्यशक्तिर्भूतमाता तथा लम्बोदरी माता।द्राविणी नागरी भूमिः खेचरी चैव मञ्जरी।।२१।।

रूपिणी वीरिणी पश्चात्काकोदर्यपि पूतना।स्याद्भद्रकालीयोगिन्यौ शङ्खिनी गर्जिनी तथा।।२२।।

ते कालारात्रिकुब्जिन्यौ कपर्दिन्यपि वज्रया।जया च सुमुखीश्वर्यौ रेवती माधवी तथा।।२३।।

वारुणी वायसी प्रौक्ता पश्चाद्ब्रह्मविदारिणी।ततश्च सहजा लक्ष्मीर्व्यापिणी मायया तथा।।२४।।

एतास्तु रुद्रपीठस्था सिन्दूरारूणविग्रहा।रक्तोत्फलकपालाढ्या अलङ्कृतकलेवरा।।२५।।

            इति चतुर्थः पटलः।।४।।


वासुदेवो महाविष्णुर्दृष्ट्वाश्चर्यं गतः प्रिये।एकैकेन महेशानि कोटिशो ह्यण्डराशयः।पृथक्पृथक्प्रसूयन्ते डिम्बराशिः शुचिस्मिते।।१।।

ब्रह्माण्डं परमेशानि रजःसत्त्वतमोमयः।तमः सत्त्वं रजो देवि रुद्रविष्णुपितामहः।।२।।

ब्रह्माण्डं परमेशानि सप्तावरणसंयुतं।तद्धार्यं विश्वं ब्रह्माण्डं हेलया कोटिकोटिशः।।३।।

दृष्ट्वाश्चर्यं महेशानि विष्णुस्तु विस्मयान्वितः।प्रतिडिम्बे महेशानि ब्रह्माद्याः परमेश्वरि।।४।।

प्रतिडिम्बं वरारोहे एतद्विश्वोपमं प्रिये।सर्वं दृष्ट्वा महेशानि कृष्णे न परमात्मना।।५।।

दृष्टं हि भारतं वर्षं पञ्चशत्पीठसंस्थितम्।तत्र सर्वानि पीठानो महाभययुतानि च।।६।।

मथुरामण्डलं देवि यत्र गोवर्धनो गिरिः।तत्र वृन्दा महामाया देवी कात्यायनी परा।आस्ते सदा महामाया सततं शिवसंयुता।।७।।

शिवशक्तिमयं देवि मथुराव्रजमण्डलम्।तवाङ्गजानि देवेशि पीठानि विविधानि च।।८।।

मथुरा या महेशानि स्वयंशक्तिस्वरूपिणी।यमुना या महेशानि साक्षात्शक्तिः शुचिस्मिते।।९।।

गोवर्धनं महेशानि ऊर्ध्वशक्तिर्वरानने।नानावनसमायुक्तं नारायणसमन्वितम्।

नानापक्षिगणाकीर्णं वल्लीवृक्षसमाकुलम्।कोटरं बहुरम्यं हि नानावल्लीसमाकुलम्।।१०।।

सहस्रदलपद्मान्तर्मध्यं सर्वविमोहनम्।गोपगोपीपरिवृतं गोधनैः परितो वृतम्।।११।।

एवं व्रजं महेशानि भारतेषु वरानने।दृष्ट्वा तु विस्मयाविष्टो विष्णुः पद्मदलेक्षणः।।१२।।

मथुरा परमेशानि तव केशयुता सदा।केशपीठं महेशानि मथुराव्रजमण्डलम्।।१३।।

तव केशं महेशानि नानागन्धसमायुतम्।नानापुष्पैः समाकीर्णं सुगन्धिमाल्यसंयुतम्।भ्रमरैः शोभितं तादृक्तव केशं मनोहरम्।।१४।।

कवरी तव देवेशि देवानामपि मोहिनी।नानारत्नसमायुक्ता नाना सुखमयी सदा।।१५।।

केशजालेन महता निर्मितं व्रजमण्डलम्।मातृकागणसंयुक्तं कालिन्दीजलपूरितम्।।१६।।

कालिन्दीतीरमासाद्य इन्द्राद्या एव देवताः।जपं चक्षुर्महेशानि कात्यायन्याः समीपतः।।१७।।

कात्यायनी च या देवी केशमण्डलदेवता।यमुनोपवने सेके तरुपल्लवशोभिते।कात्यायनी माहामाया सततं तत्र संस्थिता।।१८।।

इति वासुदेवरहस्ये राधतन्त्रे पञ्चमः पटलः।।५।।


             -कात्यायन्युवाच—

वासुदेव महाबाहो मा भयं कुरु पुत्रक।          मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति।।१।।

गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर।       पद्मिनी मम देवेश व्रजे राधा भविष्यति।अन्याश्च मातृका देव्यः सदा तस्यानुचारिकाः।।२।।

                  "वासुदेव उवाच—

शृणु मातर्महामाये चतुर्वर्गप्रदायिनि।                  त्वां विना परमेशानि विद्यासिद्धिर्न जायते।।३।।

पद्मिनीं परमेशानि शीघ्रं दर्शय सुन्दरि।           प्रत्ययं मम देवेशि तदा भवति मानसम्।।४।।

 इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात्।आविरासीस्तदा देवी पद्मिनी परसंस्थिता।।५।।

रक्तविद्युल्लता कारा पद्मगन्धसमन्विता।        रूपेण मोहयन्ती सा सखीगणसमन्विता।।६।।

सहस्रदलपद्मान्तर्मध्यस्थानस्थिता सदा।सखीगणयुतैर्देवी जपन्ती परमाक्षरम्।।७।।

एकाक्षरी महेशानि सा एव परमाक्षरा।कालिन्दी या महाविद्या पद्मिन्या इष्टदेवता।वासुदेवो माहाबाहुर्दृष्ट्वा विस्मयमागतः।।८।।

पद्मिन्युवाच—

व्रजं गच्छ महाबाहो शीघ्रं हि भगवान्प्रभो।त्वया सह महाबाहो कुलाचारं करोम्यहम्।।९।।

वासुदेव उवाच—

शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत्।कृपया वद देवेशि जपं किं वा करोम्यहम्।।१०।।

                -पद्मिन्युवाच—

तवाग्रे देवदेवेश मम जन्म भविष्यति।            गोकुले माथुरे पीठे वृषभानुगृहे ध्रुवम्।।११।।

दुःखं नास्ति महाबाहो मम संसर्गहेतुना।कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा।    मालायां तव देवेश सदा स्थास्यति नान्यथा।।१२।।

इत्युक्त्वा पद्मिनी सा तु सुन्दर्या दूतिका तदा।अन्तर्ध्यानं ततो गत्वा मालायां सह सा क्षणात्।।१३।।

वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम्।त्यक्त्या काशीपुरं रम्यं महापीठं दुरासदम्।।१४।।

प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी।              यत्र कात्यायनी दुर्गा महामायास्वरूपिणी।।१५।।

नारदाद्यैर्मुनिश्रेष्ठैः पूजिता संस्तुता सदा।    कात्यायनी महामाया यमुनाजलसंस्थिता।।१६।।

यमुनाया जलं तत्र साक्षात्कालीस्वरूपिणी।बहुपद्मयुतं रम्यं शुक्लपीतं महत्प्रभम्।।१७।।

रक्तं कृष्णं तथा चित्रं हरितं सर्वमोहनम्।कालिन्द्याख्या महेशानि यत्र कात्यायनी परा।।१८।।

कालिन्दी कालिका माता जगतां हितकाम्यया।सदाध्यास्ते महेशानि देवर्षिसंस्तुता परा।।१९।।

सहस्रदलपद्मान्तर्मध्ये माथुरमण्डलम्।        केशबन्धे महेशानि यत्पद्मं सततं स्थितम्।।२०।।

पद्ममध्ये महेशानि केशपीठं मनोहरम्।        केशबन्धे महेशानि व्रजं माथुरमण्डलम्।।२१।।

यत्र कात्यायनी माया महामाया जगन्मयी।         व्रजं वृन्दावनं देवी नानाशक्तिसमन्वितम्।।२२।।

शक्तिस्तु परमेशानि कलारूपेण साक्षिणी।        शक्तिं विना परं ब्रह्म निभाति शवरूपवत्।।२३।।

इति वासुदेवरहस्ये राधतन्त्रे षष्ठः पटलः।।६।।


                  देव्युवाच—

व्रजं गत्वा महादेवो ऽकरोत्किं पद्मिनी तदा।      कस्य वा भवने सा तु जाता सा पद्मिनी परा।।१।।

तत्सर्वं परमेशान  विस्तराद्वद शङ्कर।                यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्।।२।।

                ईश्वर उवाच—

पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये आवीरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया।।३।।

चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते।कालिन्दीकलकल्लोले नानापद्मगणावृते।आवीरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता।।४।।

डिम्बं भूत्वा तदा पद्ना स्थिता कनकमध्यतः।कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम्।।५।।

पुष्यायुक्तनवम्यां वै निश्यर्धे पद्मध्यतः।आवीरासीत्तदा पद्मा रङ्गिनी कुसुमप्रभा।अरुणादित्यसंकाशे पद्मे परमकामिनि।।६।।

वृकभानुपुरं देवि कालिन्दीपारमेव च।नाम्ना पद्मपुरं रम्यं चतुर्वर्गसमन्वितम्।।७।।

डिम्बज्योतिर्महेशानि सहस्रादित्यसन्निभम्।तत्क्षणात्परमेशानि गाढध्वान्तविनाशकृत्।।८।।

वृकभानुर्महात्मा स कालिन्दीतटमास्थितः।महाविद्यां महाकालीं सततं प्रजपेय्सुधीः।आविरासीन्महामाया यसा कात्यायनी परा।।९।।

               -कात्यायन्युवाच—

शृणु पुत्र महाबाहो वृकभानो महीधर।सिद्धो ऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम्।।१०।।

             -वृकभानु उवाच—

सिद्धो ऽहं सततं देवि त्वत्प्रसादात्सुरेश्वरि।त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम्।।११।।

त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले।आत्मनः सदृशाकारां कन्यमेकां प्रयच्छ मे।।१२।।

तच्छ्रुत्वा परमेशानि तदा कात्यायनी परा।मेघगम्भीरया वाचा यदाह वृकभानवे।तच्छृणुष्व महेशानि पीयुषसदृशं वचः।।१३।।

भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दर।एतद्धि वचनं वत्स तव पत्न्या सुयुज्यते।।१४।।

इत्युक्त्वा सहसा तत्र महामाया जगन्मयी।प्रददौ परमेशानि तस्मै डिम्बं मनोहरम्।।१५।।

वृकभानुर्महात्मा स तत्क्षणाद्गृहमाययौ।भार्या तस्य विशालाक्षी विशालकटिमोहिनी।।१६।।

रत्नप्रदीपमाभाष्य रत्नपर्यङ्कमाश्रिता।तस्या हस्ते तदा भानुः प्रददौ डिम्बमोहनम्।।१७।।

तं दृष्ट्वा परमेशानि विस्मयं परमं गता।हस्ते कृता तु दिंबं वै निरीक्ष्य च पुनः पुनः।।१८।।

नानागन्धयुतं डिम्बं सर्वशक्तिसमन्वितम्।नानाज्योतिर्मयं डिम्बं तत्क्षणाच्च द्विधाभवत्।।१९।।

तत्रापश्यन्महाकन्यां पद्मिनीं कृष्णमोहिनीम्।रक्तविद्युल्लताकारां सर्वसौभाग्यवर्धिनीम्।तां दृष्ट्वा परमेशानि सहसा विस्मयं गता।।२०।।

               कीर्तिदोवाच—

हे मातः पद्मिनीरूपे रूपं संहर संहर।            ततस्तु परमेशानि तद्रूपं तत्क्षणात्प्रिये।            संहृत्य सहसा देवी सामान्यं रूपमास्थिता।।२१।।

ततस्तु कीर्तिदा देवी रूपं तस्याव्यलोकयत्।    रङ्गिनी कुसुमाकारा रक्तविद्युत्समप्रभा।।२२।।

                   कन्योवाच—

हे मातः कीर्तिदे भद्रे क्षीरं पायय सुन्दरि।          स्तनं देहि स्तनं देहि तव कन्या भवाम्यहम्।।२३।।

तत्श्रुत्वा वचनं तस्याः पद्मिन्याः कमलेक्षणे।अपाययत्स्तनं तस्यै पद्मिन्यै नगनन्दिनि।।२४।।

चकार नाम तस्यास्तु भानुकीर्तिदयान्वितः।रक्तविद्युत्प्रभा देवी धत्ते यस्मात्शुचिस्मिते।तस्मात्तु राधिका नाम सर्वलोकेषु गीयते।।२५।।

                  ईश्वर उवाच—

दिने दिने वर्धमाना वृकभानुगृहे प्रिये।                एवं हि माथुरे पीठे चकार व्रजवासिनी।तस्माद्भद्रपदे मासि कृष्णो ऽभूत्कमलेक्षणः।।२६।।

इति वासुदेवरहस्ये राधतन्त्रे सप्तमः पटलः।।७।।


             महादेव उवाच—

श्रुयतां पद्मपत्राक्षि रहस्यं पद्मिनी मतम्।संप्राप्ते परमेशानि द्वितीये वत्सरे तदा।कुर्याद्यत्नेन देवेशि शिवलिङ्गप्रपूजनम्।।१।।

प्रजपेत्परमां विद्यां कालीं ब्रह्मण्डरूपिणीम्।पूजयेत्विविधैः पूष्पैर्गन्धैश्च सुमनोहरैः।फलैर्बहुविधैर्भद्रे पूजयेत्परमेश्वरीम्।।२।।

              पद्मिन्युवाच—

कात्यायनि महामाये महायोगिन्यधीश्वरि।देहि देहि महामाये विद्यासिद्धिमनुत्तमाम्।।३।।

सिद्धिं च वासुदेवस्य देहि मातर्नमो ऽस्तु ते।त्वां विना ब्रह्म निःशब्दं निश्चलं सततं सदा।।४।।

शरीरस्थं हि कृष्णस्य कृष्णज्योतिर्मयं सदा।विना देहं परं ब्रह्म शवरूपवदीरितम्।अत एव महामाये ब्रह्मणः कारणं परा।।५।।

एवं प्रार्थ्य महेशानि सततं परमेश्वरीम्।संपूज्य परया भक्त्या लक्षं जप्त्वा तु मानसम्।वरं प्राप्ता महेशानि कात्यायन्याः समीपतः।।६।।

कात्यायन्युवाच—

पद्मिनि शृणु मद्वाक्यं शीघ्रं प्राप्स्यसि केशवम्।।७।।

इत्युक्त्वा परमेशानि तत्रैवान्तरधीयते।कात्यायनी महामाया सदा वृन्दावनेश्वरी।।८।।

वृकभानुसुता राधा सखीगणकृता सदा।वर्धमाना सदा राधा यथा चन्द्रकला प्रिये।।९।।

सर्वशृङ्गारवेशाढ्या स्फुरच्चकतिलोचना।सर्वालङ्कारसंयुक्ता साक्षात्श्रीरिव पार्वती।।१०।।

चचार गहने घोरे पद्मिनी परसुन्दरी।                  या राधा परमेशानि पद्मिनी परमेश्वरी।।११।।

पद्मस्य वनमाश्रित्य सदा तिष्ठति कामिनि।अन्यमूर्तिं महेशानि दृष्ट्वा चैवात्मसन्निभाम्।आत्मनः सदृशाकारां राधामन्यां ससर्जसा।।१२।।

या सा तु कृत्रिमा राधा वृकभानुगृहे सदा अयोनिसम्भवा या तु पद्मिनी सा पराक्षरा।कृत्रिमा या महेशानि तस्यास्तु चरितं शृणु।।१३।।

 वृकभानुर्महात्मा स तस्या वैवाहिकीं क्रियाम्।कारयामास यत्नेन पञ्चवर्षे तु सुन्दरि ।।१४।।

तस्यास्तु चोभयं वंशं सावधानावधारय।      श्वशुरस्य वृकस्यापि वंशं परमसुन्दरम्।।१५।।

ईश्वर उवाच—

श्वश्रुस्तु जटिला ख्याता                      पतिर्मान्योऽतिमन्युकः।                                ननान्दा कुटिला नाम्नी देवरो दुर्मदाभिधः।।१६।।

___________________________________

तिलकं स्मरमादाख्यः हरो हरिमनोहरः।          रोचनो रत्नताडङ्को घृणे युक्तप्रभाकरी।।१७।।

छत्रं दृष्टा प्रतिच्छायं पद्मं च मदनाभिधः।स्यमन्तकान्यपर्यन्तः शङ्खचूडशिरोमणिः।।१८।।

पुष्पवन्तो ऽक्षिपलका सौभाग्यमणिरुच्यते।    काञ्ची काञ्चनचित्राङ्गि नूपुरचित्रगोपुरे।।१९।।

मधुसूदनमावद्धे ययोः सिञ्चति माधुरी।          वासो मेघस्वरं नाम कुरुविन्दनिभं सदा।।२०।।

आद्याः सुप्रियमभ्राभं रक्तमन्त्यं हरेः प्रियम्।सुधाशो दर्पहरणो सर्पाणा मणिबान्धवः।।२१।।

शलाका नर्मदा हैमी स्वस्तिका नाम कङ्कतिः।कन्दर्पकुहरी नाम कटिका पुष्पभूषिता।।२२।।

स्वर्णमुखी तडिद्वल्ली कुण्डाख्याता स्वनामतः।नीपानदीतटे यस्य रहस्यकथनस्थली।।२३।।

मन्दारश्च धनुः स्त्रीश्च रागो हृदयमन्दगौ।        छानिक्यं दयिता नित्यं वल्लभा रुद्रधन्विकी।।२४।।

सख्यः ख्याताः सदा भद्रचारुचन्द्रावली मुखाः।गन्धर्वास्तु कलाकण्ठी सुकण्ठी पिककण्ठिका।।२५।।

कलावती रसोल्लासा गुणवत्यादयः स्मृताः।          या विशाखा कृता गीतिगायन्त्यः सुखदा हरेः।।२६।।

वादयन्तद्य शुषिरं ताललब्धघनस्त्वपि।        माणिक्या नर्मदा प्रेमवती कुसुमपेषलाः।।२७।।

दिवाकीर्तितनुह्ये तु सुगन्धानलिनीत्युभे।      मञ्जिष्ठा रङ्गवत्याख्ये रजकस्य किशोरिके।।२८।।

पालिन्दी समसौरिन्ध्री वृन्दा कन्दलतादयः।    धनिष्टः आगुणवत्याद्या धन्ववेश्वरगेहगाः।।२९।।

कामदा नामधा प्रेयि सखीभावविशेषभाक्।लवङ्गमञ्जरी रागमञ्जरी गुणमञ्जरी।।३०।।

शुभानुमत्यनुपमा सुप्रिया रतिमञ्जरी।        रागलेखा कलाकेली भुरिदाद्याश्च नायिकाः।।३१।।

नन्दीमुखी बिन्दुमुखी आद्याः सन्धिविधीयकाः।सुहृत्पद्मतयाख्याताः श्यामला मङ्गलादयः।।३२।।

प्रतिपक्षतया श्रेष्ठा राधा चन्द्रावली त्वुभे।      समूहास्तु ययोः सन्ति कोटिसंख्या मृगीदृशाम्।।३३।।

तयोरप्युभयोर्मध्ये सर्वमाधुर्यतोऽधिका।        श्रीराधा त्रिपुरा दूती पुराणपुरुषप्रिया।।३४।।

अगमानगुणोदर्या दूर्यो गोपेन्द्रनन्दनः।           यस्याः प्राणपरार्धानं परार्धादतिवल्लभः।।३५।।

श्रेष्ठा सा मातृकादिभ्यस्तत्र गोपेन्द्रगेहिनी।    वृषभानुःपिता यस्या वृषभानुविधो महान्।।३६।।

रत्नगर्भा क्षितो ख्याता जननी कीर्तिदा क्षया।उपास्यो जगतां चक्षुर्भगवान्पद्मबान्धवः।।३७।।

जप्यः स्वाभीष्टसंसर्गे कात्यायन्या महामनुः।पौर्णमासी भगवती सर्वसौभाग्यवर्धिनी।।३८।।

पितामहो महीभानुर्बिन्दुर्मातामहो मतः।        मतामही पितामह्यो सुखदामोक्षदाभिधे।।३९।।

रत्नभानुः स्वभानुश्च भानुश्च भ्रातरः पितुः।भद्रकीर्तिर्महाकीर्तिः कीर्तिचन्द्रश्च मातुलः।।४०।।

स्वसा कीर्तिमती मातुर्भानुमुद्रा पितृस्वसा।पितृस्वसृपतिः काश्यो मातृस्वसृपतिः कृशः।।४१।।

मातुली मेनका मेना षष्ठी धात्री तु धातुकी।    श्रीदामा पूर्वजो भ्राता कनिष्टःआननङ्गमञ्जरी।।४२।।

परमप्रेष्ठसख्यस्तु ललिता च विशाखिका।      विचित्रा चम्पकलता रङ्गदेवी सुदेविका।।४३।।

तुङ्गवेद्याङ्गलेखा च इत्यष्टौ च गणा मताः।प्रियसख्यः कुरङ्गाक्षी मण्डली मानुकुण्डला।।४४।।

मालती चन्द्रलतिका माधवी मदनालसा।    मञ्जुमेया शशिकला सुमध्या मधुमेक्षणा।।४५।।

कमला कामलतिका कान्तचूडा वराङ्गना।      मधुरी चन्द्रिका प्रेममञ्जरी तनुमध्यमा।।४६।।

कन्दर्पसुन्दरी मञ्जुकेशी चाद्यास्तु कोटिशः।रक्तजीवितसाख्याता कलिका केलिसुन्दरी।।४७।।

कादम्बरी शशिमुखी चन्द्ररेखा प्रियम्वदा।मदोन्मादा मधुमती वासन्ती कलभाषिणी।।४८।।

रत्नवेणी मालवती कर्पूरतिलकादयः।              एता वृन्दावनेश्वर्याः प्रायः सारुप्यमागताः।।४९।।

नित्यसख्यस्तु कस्तूरी मनोज्ञा मणिमञ्जरी।सिन्दूरा चन्दनवती कौमुदी मुदितादयः।।५०।।

कानानादिगतास्तस्या विहारार्थं कला इव।        अथ तस्याः प्रकीर्तन्ते प्रेयस्यः परमाद्भुताः।।५१।।

वनादित्यो ऽप्युरुप्रेमसौन्दर्यभवभूषिताः।     चन्द्रावली च पद्मा च श्यामा सैका च भद्रिका।।५२।।

तारा चित्रा च गन्धर्वी पालिका चन्द्रमालिका।मङ्गला विमला नीला भवनाक्षी मनोरमा।।५३।।

कम्पलता तथा मञ्जुभाषिणी मञ्जुमेखला।कुमुदा कैरवी पारी सारदाक्षी विसारदा।।५४।।

शङ्करी कुसुमा कृष्णा साराङ्गी प्रविनाशिनी।तारावली गुणवती सुमुखी केलिमञ्जरी।।५५।।

हारावली चकोराक्षी भारती कामिनीति च।      आसां यूथानि शतशः ख्यातान्यन्यानि सुभ्रुवाम्।।५६।।

लक्षसंख्यास्तु कथिता यूथे यूथे वराक्षनाः।मुख्यास्तु तेषु यूथेषु कान्ताः सर्वगुणोत्तमाः।।५७।।

राधा चन्द्रावली भद्रा श्यामला पालिकादयः।जन्मनाम्नाथ सा ख्याता मधुमासे विशेषतः।।५८।।

पुष्यर्क्षे च नवम्यां वै शुक्लपक्षे शुचिस्मिते।      जाता राधा महेशानि स्वयं प्रकृतिपद्मिनी।।५९।।

तासु रेमे महेशानि स्वयं कृष्णः शुचिस्मिते।      रमणं वासुदेवस्य मन्य्तसिद्धेस्तु कारणम्।।६०।।

देव्युवाच—

भो देव तापसां श्रेष्ठ विस्ताराद्वद ईश्वर।            कथं सा पद्मिनी राधा सदा पद्मवने स्थिता।      पितरं मातरं त्यक्त्वा आत्मतुल्यां ससर्ज सा।।६१।।

पद्ममाश्रित्य देवेश वृन्दावनविलासिनी।            सदा ध्यास्ते महेशान  एतद्गुह्यं वद प्रभो।।६२।।

इति वासुदेवरहस्ये राधतन्त्रे अष्टमः पटलः।।८।।


ईश्वर उवाच—

या राधा मृगशावाक्षि पद्मिनी विष्णुवल्लभा।महामाया जगद्धात्री त्रिपुरा परमेश्वरी।।१।।

तस्या दूती महेशानि पद्मिनी पद्मगन्धिनी।     कृष्णस्य दृढभक्ता तु पद्मिनी तस्य वल्लभा।।२।।

वृकभानोर्महेशानि दृढभक्तिः शुचिस्मिते।     दुहितृत्वं गता देवी पद्मिनी गन्धमालिनी।।३।।

कृत्वा तु स्तनपानं हि राधा मन्यां ससर्ज सा।पद्मषण्डं समाश्रित्य यमुनाजलमध्यतः।।४।।

महाकाल्या महामन्त्रं प्रजपे निर्जने वने।        अन्या चन्द्रावली राधा वृकभानुगृहे स्थिता।।५।।

पूर्वोक्तं यद्गुणं देवि पद्मिनी कमलेक्षणे।           तत्सर्वं पद्मिनी सृष्टं नान्यया परमेश्वरि।।६।।

राधिका त्रिविधा प्रोक्ता चन्द्रा तु पद्मिनी तथा।      न पश्येत्परमेशानि चन्द्रसूर्यं शुचिस्मिते।।७।।

मानवानां महेशानि वराकाणां हि का कथा।आत्मनोपहुवं कृत्वा पद्मिनी पद्ममाश्रिता।    त्रिपुराया महेशानि पद्मिनी अनुचारिणी।।८।।

इति वासुदेवरहस्ये राधतन्त्रे नवम पटलः।।९।।


ईश्वर उवाच—

अतःपरं महेशानि चरितं परमाद्भुतम्।             उत्तमं वासुदेवस्य नरलोके रसायनम्।।१।।

निगदामि वरारोहे सावधानावधारय।            यत्श्रुत्वा परमेशानि श्रव्यमन्यं न रोच्यते।।२।।

ईश्वर उवाच—

भार्वतारणं देवि छलं कृत्वा शुचिस्मिते।आविरासीन्महेशानि मथुराव्रजमण्डले।।३।।

मथुरा परमेशानि महामाया जगन्मयी।         केशपीठं वरारोहे मथुराव्रजमण्डलम्।।४।।

चन्द्रावली महामाया राधा पद्मदलेक्षणा।        यत्रास्ते सततं देवि मथुराव्रजमण्डलम्।।५।।

अत्यन्तमधुरं शान्तं सुस्निग्धं सुमनोहरम्।आविरासीन्महेशानि राधा चन्द्रावली प्रिये।।६।।

यूथे यूथे वरारोहे मथुराव्रजमण्डले।              अन्यत्र विरलादेवी मथुरायां गृहे गृहे।।७।।

सर्वशक्तिमये पीठे मथुरायां शुचिस्मिते।          यत्रास्ते परमेशानि साक्षात्कात्यायनी परा।।८।।

किमसाध्यं महेशानि मथुराव्रजमण्डले।      वसन्ताद्या महेशानि ऋतवश्च गृहे गृहे।।९।।

नानागन्धसुगन्धेन मोदिता मथुरा सदा।      किमसाध्यं महेशानि मथुराव्रजमण्डले।।१०।।

यत्रास्ते सा महामाया यशोदा गर्भपञ्जरे।एतद्बाहुल्यवृत्तान्तं भारतेषु प्रगीयते।।११।।

व्यासोक्तमेतत्सर्वं हि व्यासो मम तनुः सदा।       मम देहधरो व्यासः सततं परमेश्वरि।।१२।।

भद्रे मास्यसिते पक्षे अष्टम्यां वरवर्णिनि।        निश्यर्धे रोहिणीयुक्ते हरिराविरभूत्प्रिये।।१३।।

यथा विष्णुस्तथा माया आविर्भूता वरानने।माहामाया तु या देवी कृष्णवक्षो निवासिनी।।१४।।

ईश्वर उवाच—

हरिर्हि निर्गुणः साक्षात्वरे वर हितप्रिये।           शरीरं हि महेशानि प्रकृतिः परमेश्वरी।निवृत्तविग्रहं मायां हरिर्ज्योतिर्मयः सदा।।१५।।

प्रफुल्लपुण्डरीकाक्षं चतुर्बाहुसमन्वितम्।श्रवणे कुण्डलोपेतं मकराकृतिसुन्दरम्।श्रीवत्सकौस्तुभोद्दीप्तं हृदयं व्रजसन्निभम्।पीताम्बरधरं देवं दलिताञ्जनचिक्कणम्।।१६।।

सारदेन्दुप्रसन्नास्यं शङ्खचक्रादिधारिणम्।मालया शोभितं देवं चतुर्बाहुधरं सदा।।१७।।

किंकिणीं कटिमध्ये तु धारयन्तं मनोहरम्।केयूराङ्गदलयैरतीवसुन्दरं प्रिये। त्रिपुरया महेशानि दत्तमाला मनोहरम्।।१८।।

एवं मायाविग्रहञ् च धृत्वा कृष्णः परात्परः।वसुदेवगृहे देवि देवकी गर्भसम्भवः।आविरासीन्महेशानि कृष्णः पद्मदलेक्षणः।।१९।।

एवं शब्दमयो भूत्वा कृष्णस्तु परमो ऽव्ययः।      अत एव महेशानि शब्दब्रह्म हरिः सदा।।२०।।

कार्यकारणयोर्मध्ये महाम्यान्वितः सदा।               न कार्यकारणञ् चात्र ईश्वरः कमलेक्षणः।।२१।।

कार्यञ् च कारणञ् चैव महामाया जगन्मयी।मायाविग्रहमाश्रित्य हरिरावीरभूत्स्वयम्।।२२।।

इदमाश्चर्यरूपं हि दृष्ट्वा विस्मितमागतः।            पिता माता महेशानि आश्चर्यं विस्मयं गताः।।२३।।

वसुदेव उवाच—

नमस्तुब्यं भागवते कृष्णाय वैकुण्थमेधसे।       एतद्रूपं महाबाहो संहराश्च महाविभो।।२४।।

एतच्छ्रुत्वा वचस्तस्य वसुदेवस्य पार्वति।        विधृत्य प्राकृतिं रूपं नरलोकविडम्बनम्।।२५।।

प्राकृतिं हि महेशानि विग्रहं यच्च सुन्दरि।          तदेव प्राकृतिं मायां ब्रह्माण्डव्यापिनीं पराम्।।२६।।

विधृत्य प्राकृतिं रूपं कृष्णः पद्मदलेक्षणः।बाल्यकैशोरपौगण्डकर्मापि हरिमेधसः।।२७।।

दिवसे दिवसे देवि यच्चत्रे कमलेक्षणः।अत्यन्तगोपनं देवि सारात्सारं परात्परम्।            तत्तेऽहं संप्रवक्ष्यामि सावधानावधारय।।२८।।

देव्युवाच—

कृष्णस्य विग्रहं देव परमेश्वर पुरातन।नानालक्षणसंयुक्तं नानारूपधरं सदा।              तत्सर्वं परमेशान विस्तरं वद शङ्कर।।२९।।

ईश्वर उवाच—

ऊर्ध्वरेखा यवश्चक्रं छत्रं पद्मध्वजाङ्कुशः।          वज्रं तथाष्टकोणञ् च स्वस्तिकानाञ् चतुष्टयः।।३०।।

पञ्चजम्बुफलं तत्र दक्षिणे चरणे हरेः।     शङ्खाम्बरं धनुश्चैव गोष्पदाख्यं त्रिकोणकम्।।३१।।

अर्धचन्द्रत्रयः कुम्भो जम्बुफलचतुष्टयः।        पादमूले तदालीनं द्वात्रिंशदुपलक्षणम्।।३२।।

अन्यच्च शृणु चार्वङ्गि ब्रह्मविग्रहकारणम्।        कृष्णस्य रूपं देवेशि सर्वशक्तिसमन्वितम्।।३३।।

यवश्चक्रं पुष्पमाला वलया काञ्चिरुत्तमा।          माला मध्ये अर्धचन्द्रं कमलञ् च ध्वजन्तथा।।३४।।

ऊर्ध्वरेखा चार्धपादे अङ्कुशञ् चरणाम्बुजे।        दक्षे शङ्खं महेशानि मीनञ् च पदमूलयोः।।३५।।

गदाञ् च शोभनान्तत्र एवं सप्तदश प्रिये।        एवं नानाविधं भद्रे लक्षणं परमाद्भुतम्।।३६।।

लक्षणं परमेशानि सर्वशक्तिसमन्वितम्।नानाज्योतिर्मयं देहं प्रधानां प्रकृतिं पराम्।।३७।।

ज्योतिस्तु परमेशानि नित्यप्रकृतिरूपिणी।         एवं नानाविधं भद्रे शक्त्यालक्षणलक्षितम्।।३८।।

इति वासुदेवरहस्ये राधतन्त्रे दशम पटलः।।१०।।


ईश्वर उवाच—

रहस्यं परमं गुह्यं जगन्मोहनसंज्ञकम्।        यत्श्रुत्वा परमेशानि साधकस्य च यद्भवेत्।।१।।

श्रुत्वा तु साधकश्रेष्ठा इष्टाइश्वर्यमवाप्नुयात्।      तत्सर्वं शृणु चार्वाङ्गि कथयामि तवानघे।।२।।

गुह्याद्गुह्यतमं हृद्यं परमानन्दकारणम्।          अत्यद्भुतं रहस्यानां रहस्यं परमं शिवम्।।३।।

दुर्लभानाञ् च परमं दुर्लभं सर्वमोहनम्।सर्वशक्तिमयं देवि सर्वतन्त्रेषु गोपितम्।।४।।

नित्यं वृन्दावनं नाम सती केशोपरिस्थितम्।पुनर्ब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम्।।५।।

वैकुण्ठसदृशाकारं स्वयं वृन्दावनं भुवि।            यच्च वैकुण्ठमैश्वर्यं गोकुले तत्प्रतिष्ठितम्।।६।।

वैकुण्ठे वैभवं देवि द्वारकायां प्रकाशितम्।यद्ब्रह्मशक्तिसंयुक्तं नित्यं वृन्दावनाश्रयम्।।७।।

तत्कुले माथुरं वृन्दावनमध्ये विशेषतः।       जम्बुद्वीपे महेशानि भारतं विष्णुमोहनम्।।८।।

निगूढं विद्यते विष्णोः पर्यन्तमवधिष्ठितम्।सहस्रपत्रकमलाकारं माथुरमण्डलम्।।९।।

शक्तिचक्रोपरिश्रीमद्धाम वैष्णवमद्भुतम्।कर्णिकापत्रविस्तारं रम्यं वै कथितं प्रिये।।१०।।

क्रमशो द्वादशारण्यं नामानि कथयामि ते।भद्रश्रीलौहभण्डीरमहातालभदिरकाः।।११।।

बहुनाकुमुदं काम्यं मधुवृन्दावनं तथा।            विशेषं शृणु वक्ष्यामि क्रमं परम्सुन्दरि।।१२।।

भद्रञ् च तापसीर्मूर्तिस्तापनी श्रीवनं तथा।धूमालौहवनं भद्राभण्डीरनुत्तमं वनम्।।१३।।

महातलवनं भद्रे ज्वलिनी परमा कुला।          रुचिस्तु खदिरं भद्रे वनं परमशोभनम्।।१४।।

सुसुम्ना बहुना भद्रे कुमुदं भोगदा प्रिये।          विश्वा मधुवनं प्रोक्तं वृन्दा च धरणी तथा।।१५।।

काम्यञ् च मालिनी देवि महद्वनं क्षमा तथा।वनमुख्या द्वादशैताः कालिन्द्याः सप्त पश्चिमे।।१६।।

अन्यच्चोपवनं भद्रे कृष्णक्रीडारसस्थलम्।कदम्बखण्दिकं नन्दवनं नन्दीश्वरं प्रिये।।१७।।

नन्दमानन्दसुप्तञ् च पलाशाशोककेतकी।सुगन्धिमोदनं कौलममृतं भोजनस्थलम्।।१८।।

सुखप्रसाधनं वत्सहरणं शेषशयिकम्।        श्यामपूर्यं दधिग्रामं वृषभानुपुरं तथा।।१९।।

सङ्केतद्विपदञ् चैव रासक्रीडं तु धूषरम्।      केमुद्रमं सरोवीनं नवमं मुकचन्दनम्।।२०।।

संख्या वनस्य द्वात्रिंशदित्थं साधनसिद्धिदाः।पूर्वोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम्।।२१।।

तत्रोत्तरी चतुर्थञ् च वनञ् च समुदाहृतम्।नानाविधरसक्रीडा नानालीलामयं स्थलम्।।२२।।

दलकेशरविस्ताररहस्यमीरितं क्रमात्।सहस्रपत्रकमलं गोकुलाख्यं शुचिस्मिते।     तत्कर्णिका महद्धाम कृष्णस्य स्थानमुत्तमम्।।२३।।

इति वासुदेवरहस्ये राधतन्त्रे एकादश पटलः।।११।।


ईश्वर उवाच—

तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डिते।दक्षिनादिक्रमाद्दिक्षुविदिक्षुदलमीरितम्।।१।।

यद्दलं दक्षिणे प्रोक्तं गुह्याद्गुह्यतमं प्रिये।तत्रावासं महापीठं निगमागमसुन्दरम्।।२।।

योगीन्द्रैरपि दुष्प्राप्यं सत्यं पुंसामगोचरम्।दलमादौ द्वितीयञ् च तद्रहस्यं द्वयं प्रिये।।३।।

पूर्वदलं तृतीयं च तत्र केशी निपातिता।गङ्गादिसर्वतीर्थञ् च तद्दले सद्गुणं सदा।।४।।

चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम्।कात्यायन्यर्चनाद्योगी यत्र लेभे पतिं हरिम्।।५।।

वस्त्रालङ्कारहरणं तद्दले समुदाहृतम्।उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम्।।६।।

यत्रैव द्वादशादित्या दलञ् च कर्णिकासमम्।वायव्याम्स्तु दलं षष्ठं भद्रकाली ह्र्दः स्मृतः।।७।।

दलोत्तमोत्तमं देवि प्रधानं दलमुच्यते।सर्वोत्तमं दलश्रेष्ठं पश्चिमे सप्तमं दलम्।।८।।

यज्ञपत्नीगणानाञ् च यदीप्सितवरप्रदम्।    अन्वासुरोऽपि निर्वाणं लेभे यत्र दले प्रिये।।९।।

ब्राह्मणो मोहनं तत्र दलं ब्रह्मह्रदावधि।              नैऋतां तु दलं प्रोक्तमष्टमं व्योमघातनम्।।१०।।

शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम्।एतदष्टदलं भद्रे वृन्दावन्यान्तरस्थितम्।।११।।

श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम्।  अधिष्ठाता तत्र शम्भुर्लिङ्गं गोपीश्वराभिधाम्।।१२।।

तद्बाह्य षोडशदले माहात्म्यक्रम ईर्ष्यते।नैऋत्यादिक्रमात्प्रोक्तं प्रादक्षिण्यं यथा तथा।।१३।।

महत्पदं महद्धाम प्रधानं भद्रषोडश।             प्रथमञ् च दलं श्रेष्ठं माहात्म्यं कर्णिका समम्।।१४।।

तद्दले मधुवनं प्रोक्तं तत्र प्रादुरभूद्धरिः।             आद्यं केशरमापूज्यं त्रिगुणातीतमीश्वरम्।।१५।।

चतुर्भुजं महाविष्णुं सर्वकारणकारणम्।      अधिष्ठातं देवदेवं सर्वश्रेष्ठदलोत्तमे।।१६।।

यत्र क्षेत्रपतिर्देवो भूतेश्वर उमापतिः।                 दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम्।।१७।।

खदिरञ् चेति तत्रैव दलञ् च समुदाहृतम्।सर्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम्।।१८।।

तत्र गोवर्धनगिरो नित्यं रम्यफलादिकम्।दलं तृतीयकं भद्रे सर्वश्रेष्ठोत्तमोत्तमम्।।१९।।

हरिर्यस्य पतिः साक्षाद्गोवर्धनमहीभृतः।चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम्।।२०।।

कदम्बभाण्डी तत्रैव पूर्णानन्दरसाश्रयः।स्निग्धं हृद्यं प्रियं रम्यं दलञ् च समुदाहृतम्।।२१।।

नन्दीश्वरं दलश्रेष्ठं तत्र नन्दालयं प्रिये।कर्णिकासममाहात्म्यं पञ्चमं दलमुच्यते।।२२।।

तदधिष्ठातृ गोपालो धेनुपालनतत्परः।                दलं षष्ठं यद्क्षोभं तत्र वृन्दावनं स्मृतम्।।२३।।

सप्तमं बहुना रम्यं दलं रम्यं प्रकीर्तितम्।दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः।।२४।।

नवमं कुमुदारण्यं दलं रम्यं शुचिस्मिते।काम्यारण्यं दलं हृद्यं प्रधानं सर्वकारणम्।।२५।।

ब्रह्मस्थानं दलं तत्र विष्णुवृन्दसमन्वितम्।कृष्णक्रीडारसस्थानं दशमं दलमुच्यते।।२६।।

दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्।सेतुबन्धस्य निर्माणं नानारत्नरसस्थलम्।।२७।।

भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्।कृष्णः क्रीडारसस्तत्र कुसुमादिसहायतः।।२८।।

त्रयोदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम्।चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदं स्थलम्।।२९।।

श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम्।कृष्णलीलामयदलं श्रीकान्तिकीर्तितवर्धनम्।।३०।।

दलं पञ्चदशं श्रेष्ठं तत्र नौहरणं शुभम्।कथितं षोडशदलं माहात्म्यं कर्णिकासमम्।।३१।।

महावनं दलं प्रोक्तं तत्रास्ते गुह्यमुत्तमम्।वाल्यक्रीडारसस्तत्र वत्सबालैः समावृतः।।३२।।

पूतनादिवधस्तत्र यमलार्जुनभञ्जनम्।अधिष्ठाता तत्र बालो गोपालः पञ्चमाब्दिकः।।३३।।

नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः।प्रसिद्धदलमाख्यातं सर्वश्रेष्ठदलोत्तमम्।।३४।।

कृष्णक्रीडारसस्तत्र विहारदलमुच्यते।सिद्धिप्रधानकिञ्जल्कं वनञ् च समुदाहृतम्।।३५।।

श्री पार्वत्युवाच—

वृन्दावनस्य माहात्म्यं रहस्यं वा किमद्भुतम्।रसं प्रेम तथानन्दं सर्वं मे कथय प्रभो।।३६।।

यत्र वृन्दादिपुलकैः प्रेमानन्दाश्रुवर्षितम्।किं पुनश्चेतनायुक्तैर्विष्णुभक्तिः किमुच्यते।।३७।।

ईश्वर उवाच—

कथितं ते प्रियतमं गुह्याद्गुह्यतमं प्रिये।रहस्यानां रहस्यञ् च दुर्लभानाञ् च दुर्लभः।।३८।।

भारते गोपितं देवि केशपीठं मनोहरम्।ब्रह्मादिवाञ्छितं स्थानं देवगन्धर्वसेवितम्।।३९।।

पञ्चषन्मातृकायुक्तं नित्यानन्दमयं प्रिये।यत्र कात्यायनी माया महामाया जगन्मयी।।४०।।

किमसाध्यं महेशानि पूज्या तत्र वरानने।लताकन्दं महेशानि वृन्देति कथितं प्रिये।।४१।।

लताकन्दं महेशानि स्वयं कात्यायनी परा।अत एव महेशानि योगेन्द्रैः परिसंस्तुतः।।४२।।

अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम्।श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम्।।४३।।

भूमि चिन्तामणिस्तोयं सततं रसपूरितम्।।४४।। 

वृक्षः सुरद्रुमस्तत्र सुरभी वृन्दसेवितम्।पुर्णस्तु परमेशानि पञ्चशत्कलयायुतम्।।४५।।

आनन्दो यस्तु देवेशि प्रकृतिः परमेश्वरी।या भूमिः परमेशानि सा तु पृथ्वी वरानने।।४६।।

तोयं रसं वरारोहे स्वयं प्रकृतिरुत्तमा।द्रुमस्तु प्रकृतिर्माया तरुभिश्चण्डिका स्वयम्।।४७।।

स्त्री लक्ष्मीः पुरुषो विष्णुस्तद्दशांशसमुद्भवः।विष्णुस्तु परमेशानि ज्येष्ठो शक्तिरितीरिता।।४८।।

अंशास्तु परमेशानि कला प्रकृतिरूपिणी।वयः कैशोरकं तत्र नित्यमानन्दविग्रहम्।।४९।।

गतिर्नाट्यं कथा गानं स्मितवक्त्रं निरन्तरम्।शुद्धसारैः प्रेमपूर्णं मानवैस्तद्वनाश्रयैः।।५०।।

पुनर्ब्रह्म मुखे मग्नं स्फुरन्मूर्तिततन्मयम्।गत्यादिस्मितवक्त्रान्तं शुद्धसत्तादिकञ् च यत्।

तत्सर्वं कुरुते रूपं सततं कमलेक्षणे।।५१।।यत्तु कोकिलभृङ्गाद्याः कुजत्कलं मनोहरम्।

कपोतशुकसङ्गीतमुन्मत्तानि सहस्रकम्।भुजङ्गशक्रनृत्याड्यं सकान्तामोदविभ्रमम्।।५२।।

नानावर्णैश्च कुसुमैस्तद्वनं परिपूरितम्।सुखं दुःखं महेशानि प्रकृतिः परमेश्वरी।।५३।।

कोकिलाद्याश्च या प्रोक्ता मधुनि कुसुमान्तकाः।ताः सर्वाः परमेशानि प्रकृतिः परमेश्वरी।अत एव महेशानि ब्रह्मणः कारणं शिवा।।५४।।

मन्दमारुतसंयुक्तं वसन्तवातसंयुतम्।पूर्णेन्दुनित्याभ्युदयं सूर्यमन्दांशुसेवितम्।।५५।।

अदुःखं लोकविच्छेदजरामरणवर्जितम्।अक्रोधं गतमात्सर्यमभिन्नं निरहङ्कृतम्।।५६।।

पूर्णानन्दामृतरसं पूर्णप्रेमसुधार्णवम्।गुणातीतं महद्धाम पूरितं पूर्णशक्तिभिः।गुह्याद्गुह्यतमं गूढं मध्यव्र्ण्दावनस्थितम्।।५७।।

गोविन्दाङ्घ्रिरजःस्पर्शान्नित्यं वृन्दावनं भुवि।यस्य स्पर्शेन मात्रेण पृथ्वी धन्या च भारते।।५८।।

महाकल्पतरुच्छायगोविन्दस्थानमव्ययम्।मुक्तिस्तद्वनसंस्पर्शान्माहात्म्याद्धि विमुच्यते।तस्मात्सर्वात्मना देवि हृदिस्थं कुरु तद्वनम्।।५९।।

इति वासुदेवरहस्ये राधतन्त्रे द्वादश पटलः।।१२।।


श्री पार्वत्युवाच—

यदि वृन्दावनं देव जरामरणवर्जितम् ।अदुःखं शोकविच्छेदमक्रोधं यदि शूलभृत्।।१।।

तत्कथं परमेशान पूतना निधनं गता।वृषासुरश्च केशी च शङ्खदूतादयो परे।।२।।

तत्कथं परमेशान कृष्णः क्रोधमवाप्तवान्।यद्येवं परमेशान सततं व्रजमण्डलम्।।३।।

सर्वावाधानिनिर्मुक्तं सर्वशक्तिमयं सदा।सर्वानन्दमयं देव केशपीठं मनोहरम्।।४।।

तत्कथं परमेशान उत्पातं व्रजमण्डले।गोपीनां परमेशान कथं कामोद्भवः प्रभो।कृष्णो वा देवकीपुत्रः सदा कामयुतः कथं।।५।।

यमुनाया महादेव जलञ् चामृतपूरितम्।एतद्धि संशयं छिद्धि महादेव दयानिधे।।६।।

श्री ईश्वर उवाच—

साधु प्रष्टं त्वया भद्रे रहस्यं परमाद्भुतम्।रहस्यं शृणु देवेशि गुह्याद्गुह्यतमं परम्।।७।।

कार्यञ् च कारणं देवि जाग्रदादिषु वर्तते।जाग्रत्स्वप्नसुषुप्तिञ् च तुरीयं परमं पदम्।।८।।

तुरीयं ब्रह्मनिर्वाणं महाविष्णुः शुचिस्मिते।सदा ज्योतिर्मयं शुद्धं कार्यकारणवर्जितम्।।९।।

निरीहं निश्चलं देवि सततं विष्णुरूपधृक्।वासुदेवो  ऽपि देवेशि विष्णोरम्शात्मकः सदा।।१०।।

त्रिपुरायाः प्रसादेन पद्मिनीसङ्गमागतः।      कृष्णरूपं समाश्रित्य वृन्दावनकुटीरके।।११।।

कृषिर्भूवाचकः शब्दो णश्च निवृत्तिवाचकः।तयोरैक्यं यदायाति शुद्धसत्वात्मको हरिः।।१२।।

तत्रैव सहसा देवि ब्रह्मशब्दमयं स्मृतम्।ब्रह्मशब्दस्तु देवेशि कृष्णः स त्वगुणाश्रयः ।।१३।।

तुरीयं यदि देवेशि प्रकृत्या सह सङ्गतम्।पुरुषः कूटरूपस्तु कार्यकारणवर्जितम्।।१४।।

तस्मात्तु पुरुषो विष्णुः सच्चिदानन्दविग्रहः।प्रकृतिः परमेशानि कार्यकारणविग्रहः।।१५।।

न कार्यं कारणं देवि ईश्वरस्तु कादाचन।प्रकृत्या सहयोगेन कार्यकारण ईश्वरः।।१६।।

दुर्ध्येया परमेशानि तव माया सनातनी।तव केशोद्भवा देवि नित्यव्रजपुरी सदा।।१७।।

यद्यदुक्तं महेशानि कामक्रोधादिकं प्रिये।तत्सर्वं परमेशानि प्रकृतिः परमेश्वरी।।१८।।

वासुदेवस्य यज्जन्म शृणु लोलोऽल्पमेधसि।तत्सर्वं परमेशानि विद्यासिद्धिस्तु कारणम्।।१९।।

यस्य यस्य च देवेशि विद्यासिद्धिः प्रजायते।तस्य तस्य च देवेशि देवत्वं परमेश्वरि।।२०।।

भूलोके परमेशानि केशपीठे वरानने।कुलाचारस्य सिद्ध्यर्थं पद्मिनी सङ्गमागतः।।२१।।

इति वासुदेवरहस्ये राधतन्त्रे त्रयोदश पटलः।।१३।।


ईश्वर उवाच—

सहस्रपत्रे पद्मस्य वृन्दावण्यं वराटकम्।अक्षयं नित्यमानन्दं गोविन्दस्थानमव्ययम्।सतीकेशात्समुद्भूतं पूर्णप्रेमसुखाश्रयम्।।१।।

अन्योन्येषु व स्थानेषु बाल्यपौगण्डयौवनम्।वृन्दारण्यविहारेषु कृष्णकैशोरविग्रहः।।२।।

कालिन्दीतरुणानन्दिभङ्गसौरभमोहितम्।पद्मोत्पलाद्यैः कुसुमै नानावर्णसमुज्ज्वलम्।।३।।

चक्रवाकादिविहगैर्नानामञ्जुकलस्वनैः।     शोभमानं जलं रम्यमतीवसुमनोहरम्।।४।।

अस्योभयतटीरम्या शुद्धकाञ्चननिर्मिता।गङ्गाकोटीगुणं पुण्यं यत्र स्पर्शो वराटकः।।५।।

कर्णिका महिमा किं तु यत्र क्रीडारतो हरिः।कालिन्दी कर्णिका कृष्णमभिन्नमेकविग्रहम्।        यो जानीयात्स वै धन्यो देवि ते कथितं मया।।६।।

देव्युवाच—

देवदेव महादेव रहस्यं वद शङ्कर।                  कः कृष्णः परमेशान कालिन्दी का वृषध्वज।।७।।

कर्णिका का महेशान विस्ताराद्वद शङ्कर।एतत्तत्त्वं महादेव कृपया कथय प्रभो।।८।।

ईश्वर उवाच—

कालिन्दी कालिका साक्षात्कृष्णस्यानुग्रहाय वै।कुण्डलाकृतिरूपेण व्रजं व्याप्य हि तिष्ठति।।९।।

कृष्णस्तु परमेशानि प्रकृतिः पुरुषः सदा।कर्णिका जगतां माता महामाया जगन्मयी।।१०।।

अत एव महेशानि विष्णुः कृष्णत्वमागतः।तस्मात्तु कालिका देवि कालिन्दी परमेश्वरी।।११।

कर्णिका कुण्डली नित्या कृष्णः सत्यमयो हरिः।कृष्ण शब्दो महेशानि निवृत्तेः सङ्गमात्रतः।एकत्वं जायते देवि तदा कृष्ण इति स्मृतिः।।१२।।

देव्युवाच—

गोविन्दस्य किमाश्चर्यं सौन्दर्यं वयसाकृतिः।तत्सर्वं श्रोतुमिच्छामि कथयस्व दयानिधे।।१३।।

ईश्वर उवाच—

मध्ये वृन्दावने रम्ये मञ्जुमन्दरशोभिते।योजनावृततद्वृक्षैः शाखापल्लवविस्तरैः।।१४।।

महत्पदं महद्धाम महानन्दरसाश्रयम्।पुराणकुसुमैर्गन्धैर्मत्तानि वृन्दसेविते।।१५।।

तत्राधःस्थ सिद्धपीठे सतीकेशविनिर्मिते।सप्तावरणकं स्थानं श्रुतिमृग्यं निरन्तरम्।।१६।।

तत्र शुद्धं हेमपीठं मणिमण्डितमण्डपम्।तन्मध्ये मञ्जुरत्नञ् च योगपीठं समुज्ज्वलम्।।१७।।

तदष्टकोणनिर्माणं नानादीप्तिमनोहरम्।तत्रोपरि च माणिक्यस्वर्णसिंहासनस्थितम्।।१८।।

गोविन्दस्य प्रियं स्थानं किमस्य महिमोच्यते।श्रीगोविन्दं तत्र संस्थं वल्लवीवृन्दसेवितम्।।१९।।

दिव्यव्रजवयोरूपं वल्लवीप्रियवल्लभम्।व्रजेन्द्रनियतैश्वर्यं व्रजबालैकवल्लभम्।।२०।।

यौवने भिन्नकैशोरं सुवेशाकृतिविग्रहम्।     शान्तानन्दं पदं ज्योतिर्दलिताञ्जनचिक्कणम्।।२१।।

अनादिमादिप्राणेशं नन्दगोपप्रियात्मजम्।स्मृतिमग्र्यमजं नित्यं गोपीकुलमनोहरम्।।२२।।

परं धाम परं रूपं द्विभुजं गोपीकेश्वरम्।वृन्दावनेश्वरं ध्यायेत्निर्गुणस्यैककारणम्।।२३।।

नवीननिरदश्रेणी सुस्निग्धं मञ्जुमञ्जुलम्।फुल्लेन्दीवरसत्कान्ति सुखस्पर्शं सुखाश्रयम्।।२४।।

दलिताञ्जनपुञ्जाभ चिक्कणं श्याममोहनम्।सुस्निग्धनीलकुटिलाशेष सौरभकुण्डलम्।।२५।।

तदूर्ध्वदक्षिणे भागे तिर्यक्चूडा मनोहरा।नानारत्नोज्ज्वलं राजच्छिखण्डदलमण्डितम्।।२६।।

मयूरपुच्छगुच्छाढ्यं चूडाचारुविभूषितम्।क्वचिद्बर्हदलश्रेणी मनोज्ञमुकुटान्वितम्।।२७।।

नानाभरणमाणिक्यकिरीटभूषितं कटिम्।लोलालकावृतं राजत्कोटीन्दुसद्र्शाननम्।।२८।।

कस्तूरीतिलकं भ्रजन्मञ्जुगोरोचनाचितम्।नीलेन्दीवरसुस्निग्धसुदीर्घदललोचनम्।।२९।।

उन्नतभ्रूलताशेषस्मितसाचीनिरीक्षणम्।सुचारून्नतसौन्दर्यनानारूपनिरूपणम्।नासग्रगजमुक्तांशमुग्धीकृतजगतत्रयम्।।३०।।

सिन्दूरारुणसुस्निग्धमोष्ठाधरमनोहरम्।नानारत्नोल्लसत्स्वर्णं मकराकृतिकुण्डलम्।।३१।।

कर्णोत्पलसुमन्दारकुसुमोत्तमभूषितम्।त्रैलोक्याद्भुतसौन्दर्यं तिर्यग्ग्रीवामनोहरम्।।३२।।

प्रस्फुरन्मञ्जुमाणिक्यकम्बुकण्ठविभूषितम्।श्रीवत्सकौस्तुभोरङ्कं मुक्ताहारलसत्श्रियम्।।३३।।

कदम्बमञ्जुमन्दारसुमनोहारभूषितम्।              करे कङ्कनकेयूरकिङ्किनीकटिशोभितम्।।३४।।

मञ्जुमञ्जीरसौन्दर्यश्रीमदङ्घ्रिविराजितम्।कर्पूरागुरुकस्तूरीविलसत्चन्दनाङ्कितम्।।३५।।

गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम्।गंभीरनाभीकमलं लोमराजिलतास्रजम्।।३६।।

सुवृत्तजानुयुगलं पादपद्ममनोहरम्।ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम्।।३७।।

नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम्।        योगीन्द्रैः सनकादैश्च तदेवाकृति चिन्त्यते।।३८।।

त्रिभङ्गललिताशेषलावण्यसारनिर्मितम्।तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम्।।३९।।

वामांशार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम्।अपाङ्गेन तु सस्मेरकोटिमन्मथमन्मथम्।।४०।।

कुञ्चिताधरविन्यस्तवंशीमञ्जुकलस्वनैः।      जगत्त्रयं मोहयन्तं मग्नं प्रेमसुखार्णवे।।४१।।

देव्युवाच—

देव देव महादेव संसारार्णवतारक।ध्यानं परमगोप्यं हि विष्णोरमिततेजसः।।४२।।

एतत्सर्वं महादेव विस्तराद्वद शङ्कर।कृपया कथयेशान कुलाचारस्य साधनम्।।४३।।

ईश्वर उवाच—

निगदामि शृणु प्रौढे वासुदेवस्य निर्णयम्।साङ्गोपाङ्गेन सहितं निगदामि शृणु प्रिये।।४४।।

त्वां विना परमेशानि जगच्छ्रजमयं यथा।तथैव परमेशानि कृष्णसुअ वरवर्णिनि।

कुलाचारनिमित्तं हि एतत्सर्वं वरानने।।४५।।        इति वासुदेवरहस्ये राधतन्त्रे चतुर्दश पटलः।।१४।।


ईश्वर उवाच—

ध्यानतत्त्वं महेशानि सावधानावधारय।              शरीरं हि विना देवि न हि ध्यानं प्रजायते।।१।।

शरीरं प्रकृते रूपं पूर्णब्रह्मैककारणम्।वृन्दालतासमाख्याता तव केशसमुद्भवा।।२।।

मन्दारं परमेशानि कल्पवृक्षं मनोहरम्।            सुरभिः प्रकृतिर्या तु कल्पवृक्षमयं प्रिये।।३।।

तत्र शाखापल्लवानि मातृकान्यक्षराणि च।          तत्र मत्तानि पुञ्जानि प्रकृतिं विद्धि सुन्दरि।।४।।

सिद्धपीठं वरारोहे सर्वशक्तिमयं सदा।    सप्तावरणकं तत्तु साक्षात्प्रकृतिमुत्तमाम्।।५।।

योगपीठं महेशानि उज्ज्वलं वा वरानने।यदुक्तमष्टकोणञ् च योनिरूपा सनातनी।।६।।

माणिक्यरुचिरं देवि सिंहासनमनुत्तमम्।        दलमष्टं महेशानि तवैव अष्ट नायिका।।७।।

गोविन्दस्य प्रियं यत्तु सुखमत्यन्तमद्भुतम्।          प्रियं प्रीतिर्महेशानि सततं शक्तिरूपिणी।।८।।

वल्लरी गोपिकावृन्दं कृष्णकार्यकरी सदा।कलारूपा महेशानि गोपिका शक्तिरूपिणी।।९।।

वयो लवण्यरूपञ् च सर्वं प्रकृतिरुच्यते।वालपौगण्डकैशोरं सर्वं प्रकृतिमयं स्मृतम्।।१०।।

एतत्तु परमेशानि स्वयं शक्तिरभूत्प्रिये।            यदुक्तं परमेशानि दलिताञ्जनचिक्कणम्।।११।।

महाकाली महामाया स्वयं वर्णस्वरूपिणी।अनादिप्रकृतिं विद्धि आदिश्च प्रकृतिः स्वयम्।।१२।।

नन्दगोपस्य देवेशि कृष्णस्तु सर्वदा प्रियः।      आत्मना जायते यस्तु आत्मजः स उदाहृतः।।१३।।

पुष्टपुत्र इति ख्यातो नन्दस्य वरवर्णिनि।        एतत्सर्वं वरारोहे शक्तिरूपं मनोहरम्।।१४।।

मनश्च परमेशानि स्वयं शक्तिरभूत्प्रिये।                नवीननीरदो यस्तु स एव कालिकातनुः।।१५।।

सा ते कान्तिकला ज्ञेयो प्रकृतिः परमा परा।दलिताञ्जनपुञ्जाभं यदुक्तं परमेश्वरि।।१६।।

शक्तिरूपा वरारोहे सततं मोहिनी कला।         मोहिनी प्रकृतिर्माया कलारूपा शुचिस्मिते।।१७।।

स एव परमेशानि कलामायास्वरूपिणी।      तिर्यक्चूडं महेशानि यदुक्तं वरवर्णिनि।।१८।।

सा दूती प्रकृतिर्माया सततं विश्वमोहिनी।कुण्डलीशक्तिसंयुक्ता योनिमुद्रासमन्विता।।१९।।

यदुक्तं मालतीमाला सा सदा मालतीकला।      चूडाया बन्धना या तु कुण्डली सा प्रकीर्तिता।।२०।।

नीलकण्ठस्य पुच्छं तु योनिमुद्रा वरानने।          मुकुटं परमेशानि साक्षात्शक्तिस्वरूपिणी।।२१।।

लोलालकावृतं यत्तं कोटीन्दुसदृशाननम्।साक्षात्शक्तिर्महेशानि चन्द्रस्य परमा कला।।२२।।

कला षोडशसंयुक्ता चन्द्रमा वरवर्णिनि।               अत एव महेशानि चन्द्रमा शक्तिरूपिणी।।२३।।

कस्तुरीतिलकं यत्तु रोचनातिलकं प्रिये।    दीप्तिशक्तिं महेशानि प्रकृतिं परमेश्वरीम्।।२४।।

नीलेन्दी वरसुस्निग्धं यदुक्तं दीर्घलोचनम्।कलामुग्धीकृतं देवि पूर्वोक्ता परमेश्वरि।           उन्नभ्रं महेशानि पूर्वोक्तं परमेश्वरि।।२५।।

कला मुग्धं सदा ज्ञेयं ब्रह्मणः कारणं परा।किमन्यद्बहुना देवि सर्वशक्तिमयं प्रित्ये।।२६।।

एतत्तु परमेशानि विग्रहं यदुदाहृतम्।            कृष्णस्य परमेशानि गुणातीतस्य च प्रिये।

एतत्तु परमेशानि स्वतं शक्तिरभूत्परा।।२७।।

निरक्षाअरा महेशानि कारणं परमेश्वरी।    विग्रहरहितो विष्णुर्यदा भवति सुन्दरि।।२८।।

तदैव अक्षरं ब्रह्म सततं नगनन्दिनि।                  स विग्रहो यदा विष्णुः शब्दब्रह्म तदाभवेत्।

सर्वेषां कारणञ् चैव शब्दब्रह्मपरात्परम्।।२९।।शब्दब्रह्मणि देवेशि परब्रह्मणि चैव हि।            सततं कारणं देवि पराप्रकृतिरूपिणी।।३०।।

परमानन्दसन्दोहविग्रहः प्रकृतिस्तनुः।              अत एव महेशानि विष्णुः पद्मसलेक्षणः।       गुणातीतं सदा देवि न हि प्राकृतमर्हति।।३१।।    इति वासुदेवरहस्ये राधतन्त्रे पञ्चदश पटलः।।१५।।


देव्युवाच—

परमं कारणं कृष्णो गोविन्देति परात्परम्।वृन्दावेश्वरं नित्यं निर्गुणस्यैककारणम्।।१।।

तस्याद्भुतस्य माहात्म्यं सौन्दर्यमैश्वर्यमेव च।      तद्वहि देव देवेश श्रोतुमिच्छाम्यहं प्रभो।।२।।

ईश्वर उवाच—

यदङ्घ्रिनखचन्द्रांशुमहिमा नेह विद्यते।      तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं सदा शृणु।।३।।

तत्कला कोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः।सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवात्।।४।।

तद्देहविलसत्कान्तिकोटिकोट्यंशचन्द्रमाः।तत्श्यामदेहकिरणः परानन्दरसामृतः।।५।।

परमात्मा क्वचिद्रूपी निर्गुणस्यैककारणम्।तदङ्घ्रिपङ्कजश्रीमन्नखचन्द्रसमप्रभम्।           आहुः पूर्णं ब्रह्मणो ऽपि कारणं देवदुर्लभम्।।६।।

तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः।        तत्प्रिया पद्मिनी दूती राधिका कृष्णवल्लभा।तत्कला कोटिकोट्यंशा ललिताद्या वरानने।।७।।

देव्युवाच—

देव देव महादेव शूलपाणे पिनाकधृक्।        एतद्रहस्यं पूर्णोक्तं विस्तार्य कथय प्रभो।।८।।

ईश्वर उवाच—

कलावती या तु देवी मातृका या वरानने।      सर्वश्रेष्ठा महामाया त्रिपुरा कण्हसंस्थिता।।९।।

त्रिपुरा कण्ठसंस्था या माला सौभाग्यवर्धिनी।पद्मिनी चित्रिणी चैव हस्तिनी कामिनी परा।।१०।।

पद्मिनी परमैश्चर्यरूपलावण्यशालिनी।          पद्मिनी तु महेशानि स्वयं ब्रह्मप्रकाशिनी।।११।।

ब्रह्मणः परमेशानि पद्मिनी परमा कला।            तस्या देव्याश्च पद्मिन्या ब्रह्माण्डाः कोटिकोटिशः।।१२।।

प्रसादात्परमेशानि रुद्रविष्णुपितामहाः।सृष्टिस्थित्यादिसंहारैस्तिष्ठन्ति सततं प्रिये।।१३।।

तद्देहविलसत्कान्तिः पराप्रकृतिरूपिणी।        तस्यास्तु कोटिकोट्यंशश्चन्द्रमा प्रकृतिः परा।।१४।।

कृष्णस्य श्यामदेहस्तु स्वयं काली जगन्मयी।तद्देहकिरणैर्देवि परमानन्दरसामृतैः।।१५।।

आहुः पूर्णं ब्रह्मणो ऽपि कारणं देवदुर्गमम्।कृष्णस्याङ्गे महेशानि सौरभं यदुदाहृतम्।          कला सौरभविज्ञेया साक्षात्प्रकृतिरूपिणी।।१६।।

पार्वत्युवाच—

आहुः पुनर्ब्रह्मणो ऽपि कारणत्वं हि दुर्गमम्।   तत्कथं परमेशान कृष्णः पूर्णः परात्परः।।१७।।

वेदगम्यं महेशान यदि न स्यात्पिनाकधृक्।          परं ब्रह्मणि वेदे च भेदो नास्ति कदाचन।।१८।।

यो वेदः स परं ब्रह्म तदेव वेदरूपधृक्।             वेदे ब्रह्मणि चैकत्वं पूर्णब्रह्म इदं स्मृतम्।।१९।।

निरीहो निश्चला वेदः पूर्णब्रह्मसनातनः।            वेदस्तु प्रकृतिर्माया ब्रह्मणः कारणं परा।।२०।।

तत्कथं परमेशान वेदगम्यं पुरातनम्।              एतद्धि हृदये देव संशयं शल्यमुद्धर।।२१।।

ईश्वर उवाच—

अक्षरं निर्गुणं ब्रह्म परं ब्रह्मेति गीयते।              सगुणं स्यात्सदा ब्रह्म शब्दब्रह्म तदुच्यते।।२२।।

गुणस्तु प्रकृतिर्माया निर्गुणा यदि जायते।            तदा स्यात्सगुणं ब्रह्म अन्यथा निश्चलं सदा।।२३।।

निश्चलं हि महेशानि कस्य गम्यं कदा भवेत्।      गम्येन परमेशानि तेन किं भवति प्रिये।।२४।।

वेदगम्यं यदा ब्रह्म निर्गुणं सगुणं सदा।           वेदागम्यं हि यद्ब्रह्म तदेव निश्चलं सदा।।२५।।

शब्दब्रह्म परं ब्रह्म ब्रह्मद्वयमिहोच्यते।            शब्दब्रह्म विना देवि परं तु शवरूपवत्।।२६।।

तस्मात्शब्दं महेशानि मातृकाक्षरसंयुतम्।      मातृका परमाराध्या कृष्णस्य जननी परा।।२७।।

इति वासुदेवरहस्ये राधातन्त्रे षोडश पटलः।।१६।।


ईश्वर उवाच—

पद्मिन्याङ्घ्रिरजःस्पर्शात्कोटिडिम्बं प्रजायते।पद्मिनी त्रिपुरादूती कृष्णकार्यकरी सदा।।१।।

पार्वत्युवाच—

गोविन्दावरणं देव तथा पारिषदः प्रभो।          तत्सर्वं वद देवेश कृपया परमेश्वर।।२।।

ईश्वर उवाच—

राधया सह गोविन्दं रत्नसिंहासनस्थितम्।पूर्वोक्तरूपलावण्यं दिव्यस्रगम्बरं प्रिये।।३।।

त्रिभङ्गरूपसिस्निग्धं गोपीलोचनचातकम्।      तद्बाह्ये योगपीठे च रत्नसिंहासनावृते।।४।।

प्रत्यङ्गारभसावेशाङ्प्रधानाः कुञ्जवल्लभाः।ललिताद्याः प्रकृत्यष्टौ पद्मिनी राधिकाद्वयम्।।५।।

सम्मुखे ललिता देवी श्यामा च तस्य चोत्तरे।      उत्तरे श्रीमती धन्या ईशाने च हरिप्रिया।।६।।

विशाखा च तथा पूर्वे कृष्णस्य प्रियदूतिका।      पद्मा च दक्षिणे भद्रा नैरृति क्रमशः स्थिता।     एतस्तु परमेशानि पद्मिन्या अष्टनायिका।।७।।

अपरं शृणु चार्वाङ्गि कुलाचारस्य साधनम्।योगपीठस्य कोणाग्रे चारुचन्द्रावली प्रिया।    प्रधानाः प्रकृतिश्चाष्टौ कृष्णस्य कार्यसिद्धिदाः।।८।।

पद्मिनी त्रिपुरा दूती सा राधा कृष्णमोहिनी।चन्द्रावली चन्द्ररेखा च  चित्रा मदनमञ्जरी।प्रियाचरी मधुमती शशीरेखा हरिप्रिया।।९।।

सम्मुखादिक्रमाद्दिक्षु विदिक्षु च यथास्थिताः।     षोडश प्रकृतिश्रेष्ठाः प्रधानाः कृष्णवल्लभाः।।१०।।

वृन्दावनेश्वरी राधा कृष्णस्य भयदायिनी।अभिन्नगुणलावण्यसौन्दर्यातीववल्लभा।।११।।

मनोहरा स्निग्धवेशा किशोरी वयसोज्ज्वलाः।नानावर्णविचित्राभाः कौषेयवसनोज्ज्वलाः।    एतास्तु परमेशानि षोडश स्वरमूर्तयः।                या पूर्वोक्ता षोडशैका महामाया जगन्मयी।।१२।।

तद्बाह्ये गृहमध्यस्थे योगपीठावृते शुभे।              सम्मुखे तत्र साधन्यो गोपकन्याः सहस्रशः।।१३।।

शुद्धकाञ्चनवर्णाभाः सुप्रसन्नाः सुलोचनाः।कोटिकन्दर्पलावण्याः किशोरवयसान्विताः।।१४।।

दिव्यालङ्कारभूषाभिर्नासाग्रगजमौक्तिकाः।विचित्रकेशाभारणाश्चारुचञ्चलकुन्तलाः।।१५।।

कृष्णमुग्धी कृताकाराः सद्वृत्तिकृष्णलालसाः।कृष्णगूढरहस्यानि गायन्त्याः प्रेमविह्वलाः।।१६।।

नानावैदग्धिनिपुणा दिव्यवेशधरान्विताः।सौन्दर्यसूर्यलावण्याः कटाक्षातिमनोहराः।।१७।।

एकान्तासक्ता गोविन्दे तदङ्गस्पर्शनोत्सुकाः।लावण्यललिता दीप्ता कृष्णध्यानपरायणाः।।१८।।

तासां तु सम्मुखे धन्या गोपकन्याः सहस्रशः।श्रुतिकन्या महेशानि सहस्रायुतसंयुताः।।१९।।

तत्पृष्ठे मुनिकन्याश्च सौम्यरूपा मनोहराः।        राधायां मग्नमनसः स्मितसाची निरीक्षणाः।।२०।।

मन्दिरस्य ततो बाह्ये प्रियपारिषदावृते।तत्समानवयोवेशाः समानबलपौरुषाः।।२१।।

समानरूपसम्पन्नाः समानागुणकर्मभिः।समानस्वरसंगीतवेणुवादनतत्पराः।     स्वर्णवेद्यन्तरस्थे च स्वर्णाभरणभूषिताः।।२२।।

स्तोत्रं कृष्णसुभाद्राद्यैर्गोपालैरमृतामृतैः।शृङ्गवेत्रवेणुवीणावयोवेशाकृतिस्वनैः।तद्गुणध्यानसंयुक्तैर्गीयते रसविह्वलैः।।२३।।

तद्बाह्ये सुरभीवृन्दैः सवत्सरसविह्वलैः।    चित्रार्पितैश्च तद्रूपैः सदानन्दाश्रुवर्शिभिः।।२४।।

पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मिताः।क्षरत्पयोभिर्गोविन्दैर्लक्षलक्षैरुपान्वितः।।२५।।

तद्बाह्ये प्राचीरे देवि कोटिसूर्यसमुज्ज्वले।चतुर्दिक्षु महोद्याननानासौरभमोहिते।।२६।।

पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमालये।तत्राधःस्थस्वर्णपीठे स्वर्णमन्दिरमण्डिते।।२७।।

तन्मध्ये मणिमाणिक्यरत्नसिंहासनोज्ज्वलम्।तत्रोपरि परमानन्दं वासुदेवं जगद्गुरुम्।।२८।।

त्रिगुणातीतचित्ररूपं सर्वकारणकारणम्।इन्द्रनीलमणिश्यामनीलकुञ्चितकुन्तलम्।।२९।।

पद्मपत्रविशालाक्षं मकराकृतकुण्डलं।चतुर्भुजं महद्धाम ज्योतिरूपं सनातनम्।।३०।।

आद्यन्तररहितं नित्यं प्रधानं पुरुषेश्वरम्।शङ्खचक्रगदापद्मधारिणं वनमालिनम्।पीताम्बरमतिस्निग्धं दिव्यभूषणभूषितम्।।३१।।

रुक्मिणी सत्यभामा च नाग्नजित्याचलक्षणा।।३२।।

मित्राविन्दा सुनन्दा च तथा जाम्बुवती प्रिया।सुशीला चाष्टमहिषी वासुदेवो वृतास्ततः।।३३।।

उद्धवाद्याः पारिषदावृतास्तद्भक्तितत्पराः।उत्तरे दिव्य उद्याने हरिचन्दनसङ्गिते।।३४।।

तत्राधःस्थस्वर्णपीते  मणिमण्डपमण्डिते।तस्य मध्ये तु माणिक्यदिव्यसिंहासनोज्ज्वले।।३५।।

तत्रोपरि च रेवत्या सहितञ् च हलायुधम्।ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम्।।३६।।

शुद्धस्फुटिकसंकाशं रक्ताम्बुजदलेक्षणम्।नीलपद्माम्बरधरं दिव्यगन्धानुलेपनम्।कुण्डलायुक्तसद्गण्डं दिव्यभूषास्रगम्बरम्।।३७।।

मधुपानसदासक्तं सदा घूर्णितलोचनम्।जगन्मोहनसौन्दर्यं साधकश्रेणीवेष्टितम्।।३८।।

असिताम्बुजपूर्णाभमरविन्ददलेक्षणम्।दिव्यालङ्कारभूषाढ्यं दिव्यमाल्यानुलेपनम्।।३९।।

जगन्मुग्धी कृताशेष सौन्दर्याश्चर्यविग्रहम्।पूर्वोद्याने महारम्ये सुरद्रुमसमाश्रये।।४०।।

तस्य मध्ये स्थिते राजदिव्यसिंहासनोज्ज्वले।श्रीमत्या उषया श्रीमदनिरुद्धं जगत्पतिम्।।४१।।

सान्द्रानन्दं घनश्यामं सुस्निग्धं नीलकुन्तलम्।नीलोत्पलदलस्निग्धं चारुचञ्चनलोचनम्।।४२।।

सुभ्रून्नतालयाभङ्गुसुकपोलं सुनासिकम्।सुग्रीवं सुन्दरं वक्षः सुस्वरं सुमनोहरम्।किरीटिनं कुण्डलिनं कण्ठभूषादिभूषणम्।।४३।।

मञ्जुमञ्जीरमाधुर्यमाश्चर्यरूपशोभितम्।पूर्णब्रह्म सदानन्दं शुद्धं सत्त्वात्मकं प्रभुम्।।४४।।

तस्योर्द्धे चान्तरीक्षे च विष्णुं सर्वेश्वरेश्वरम्।अनादिमादिचिद्रूपं चिदानन्दं परं विभुम्।।४५।।

त्रिगुणातीतमव्यक्तमक्षरं नित्यमव्ययम्।सस्मेरपुञ्जमाधुर्यं सौन्दर्यं श्यामविग्रहम्।।४६।।

अरविन्ददलस्निग्धसुदीर्घलोललोचनम्।किरीटकुण्डलोद्भासिजगत्रयमनोहरम्।।४७।।

चतुर्भुजं शङ्खचक्रगदापद्मोपशोभितम्।कङ्कणाङ्गदकेयूरकिङ्किनीकोटिशोभितम्।।४८।।

श्रीवत्सकौस्तुभं राजद्वनमालाविभूषितम्।मञ्जुमुक्ताफलोदारहारद्योतितवक्षसम्।हेमाम्भुजधरं श्रीमद्विनतासुतवाहनम्।।४९।।

लक्ष्मीसरस्वतीभ्याञ् च संश्रित्यो भयपार्श्वकम्।पूर्णब्रह्मसुखैश्वर्यं पूर्णानन्दरसाश्रयम्।।५०।।

मुनीन्द्राद्यैः स्तुयमानं देवपार्षदवेष्टितम्।सर्वकारणकार्येशं स्मरेद्योगेश्वरेश्वरम्।।५१।।

तत्राधो देवि पाताले आधारशक्तिसंयुते।मणिमण्डपमध्ये तु मणिसंहासनोज्ज्वले।।५२।।

तद्बाह्ये स्फटिकाद्युच्चैः प्राचीरादिमनोहरैः।चतुर्दिक्षु वृते दिव्ये प्रतिबिम्बसमुज्ज्वले।।५३।।

उद्याने पुष्पसौरभ्यमुग्धीकृतजगत्रये।आस्ते सुरासुरगणैः सिद्धचारणसेविते।।५४।।

दिव्याङ्गमञ्जुसौन्दर्ययथाभूषणवाहनैः।यथेप्सितवरप्रार्थैस्तदङ्घ्रिभजनोत्सुकैः।।५५।।

तद्दक्षिणे मुनिगणैः शुद्धसत्त्वान्वितात्मभिः।तद्भक्तिसाधनाधर्मैर्वाञ्छ्यते भक्तितत्परैः।।५६।।

तत्पृष्ठे योगिमुख्यैश्च सनकाद्येर्महात्मभिः।आत्मारामैश्च चिद्रूपैस्तस्मार्तिस्फुर्तितत्परैः।।५७।।

हृदयारूढतद्ध्यानैर्नासाग्रन्यस्तलोचनैः।ससाध्य सुद्धगन्धर्वैः स विद्याधरकिन्नरैः।

तदङ्घ्रिभजनाकामैर्वाञ्छ्यते ह्रष्टमानसैः।।५८।।

तदग्रे वैष्णवाः सर्वे चान्तरीक्षे सुखासने।पद्मादलवदाद्याश्च कुमारशुकौद्धवाः।।५९।।

पुलकाङ्कुशसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः।रहस्यप्रेमसंयुक्तैर्वर्णयुग्माक्षरो मनुः।।६०।।

मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्।सर्वदेवस्य मन्त्राणां कृष्णमन्त्रस्तु जीवनम्।।६१।।

श्रीकृष्णः सर्वमन्त्राणां कृष्णमन्त्रस्तु कारणम्।सर्वेशां कृष्णमन्त्राणां कैशोरमतिहेतुकम्।कैशोरं सर्वमन्त्राणां हेतुचूडामणिं मनुः।।६२।।

मनसैव प्रकूर्वनि पूर्णप्रेमसुखात्मनः।वाञ्छति तत्पदाम्भोजं निश्चलं प्रेमसाधनम्।।६३।।

तद्बाह्ये स्फटिकाद्युच्चैः प्राचीरे सुमनोहरे।पुष्पैश्च श्वेतरक्ताद्यैश्चतुर्दिक्षु समुज्ज्वले।।६४।।

शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम्।शङ्खचक्रगदापद्मकिरीटादिभिरावृतम्।।६५।।

रक्तं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम्।किरीटकुण्डलोद्दीप्तं द्वारपालकमुत्तरे।।६६।।

गौरं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम्।किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्।

पूर्वद्वारे प्रतिहारं नानाभरणभूषितम्।।६७।।कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषितम्।दक्षिणद्वारपालं तु श्रीविष्णुं चिन्तयेद्धरिम्।।६८।।

इत्येतत्परमेशानि सप्तावरणमुत्तमम्।सप्तावरणसंयुक्तं राधिकां पद्मिनिं पराम्।एतदावरणं भद्रे सप्तशक्तिः स्वयं प्रिये।।६९।।

इति वासुदेवरहस्ये राधातन्त्रे सप्तदश पटलः।।१७।।


देव्युवाच—

अपरैकं महाप्रेम्ना पृच्छामि वृषभध्वज।एको विष्णुर्वासुदेव एका प्रकृतिरीश्वरी। तत्कथं तस्य नानात्वं दृश्यते परमेश्वर।।१।।

ईश्वर उवाच—

शृणु देवि प्रवक्ष्यामि रहस्यमतिगोपनम्।एको विष्णुर्महेशानि नानात्वं गतवान्यथा।।२।।

ब्रह्माण्डव्यापिनी यस्मात्प्रकृतिः परमेश्वरी।स्त्रीपुंभावेन देवेशि सर्वं व्याप्य जगन्मयी।।३।।

सा स्त्री पुरुषरूपेण सर्वं व्याप्य विजृम्भते।वासुदेवो महाविष्णुर्गुणातीतः परमेश्वरः।।४।।

यद्रूपं वासुदेवस्य तत्सर्वं कमलेक्षणे।              यदुक्तं कृष्णरूपं हि विद्यासिद्धिर्हि कारणम्।।५।।

सा राधा पद्मिनी ज्ञेया त्रिपुरायाः शुचिस्मिते।अन्याश्च नायिका यास्तु ता ज्ञेया अष्टनायिका।।६।।

वासुदेवो महाविष्णुस्त्रिपुरायाः प्रसादतः।नानादेहधरो भूत्वा नानाकर्म समाचरन्।।७।।

कृष्णमूर्तिं समाश्रित्य पद्मिन्या सह सुन्दरि।जपेद्दिव्यां महेशानि महाकालीं सुरेश्वरीम्।।८।।

एवं वृन्दावनं भद्रे आश्रित्य सततं हरिः।वासुदेवो हरिः साक्षात्कृष्णो ऽभूत्कमलेक्षणः।।९।।

आविर्भूय महाविष्णुर्मथुरायां वरानने।चतुर्बाहुयुतो विष्णुराविरासीत्स्वयं हरिः।।१०।।

द्वारे द्वारे तथा ऊर्ध्वे आधोभागे च पार्वति।द्वारकायां वसन्कृष्णस्तनुत्यागं यदाचरत्।वासुदेवोमहाविष्णौ कृष्णतेजोऽविषत्तदा।।११।।

अत एव महेशानि वासुदेवं विना प्रिये।ब्रह्मत्वमन्यदेवेषु नहि याति कदाचन।।१२।।

नानात्वं भजते देवि वासुदेवः सदाव्ययः।यद्रूपं दृश्यते तस्य वासुदेवस्य सुन्दरि।तद्रूपञ् चस गत्वा वै नानात्वं भजते हरिः।।१३।।

कायव्यूहं महेशानि धृत्वा सत्त्वरमुच्यते।

गुह्यदेहं समाश्रित्य त्रिपुरापदपूजनात्।।१४।।

यद्यदुक्ता महेशानि सनकाद्या वरानने।

यद्यदुक्ता महेशानि विष्णुसंहास्तथा परे।

ते सर्वे कुलशास्त्रज्ञा मन्त्रसाधनतत्पराः।।१५।।

या या उक्ता नायिकास्ता कुलशास्त्रप्रकाशिकाः।

यद्यदुक्तं वरारोहे कुलशास्त्रप्रकाशकम्।

गौरं कृष्णं तथा रक्तं शुक्लञ् च नगनन्दिनि।

ते सर्वे वासुदेवस्य गौराद्या अंशरूपिणः।।१६।।

वासुदेवः स्वयं कृष्णस्त्रिपुरापदपूजनात्।

रेवत्याद्यास्तयोः प्रोक्ता रुक्मिण्याद्यष्टकं प्रिये।

ऊषया सह देवेशि अनिरुद्ध ऊषोच्यते।।१७।।

बलरामो यस्तु देवो देवि शक्तिधरः स्वयम्।

यद्यदुक्तं महेशानि याश्चान्या वरवर्णिनि।

तत्सर्वं परमेशानि मातृइका विश्वमोहिनी।।१८।।

वासुदेवो महाविष्णुर्निर्गुणः सततं प्रिये।

साधये द्विविधं दिव्यां पूर्णब्रह्मस्वरूपिणीम्।।१९।।

निर्गुणं सततं विष्णुर्गुणस्तु प्रकृतिः परा।

ततस्तु सगुणो विष्णुः प्रकृत्याः सङ्गमाश्रितः।।२०।।

वासुदेवो महाविष्णुः शङ्खचक्रगदाधरः।

एतद्धि भूषणं देवि विग्रहः प्रकृतेः सदा।

निरिन्द्रियो महाविष्णुस्तस्यांशः कृष्ण एव च।।२१।।

देव्युवाच—

वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम्।

भो देव तापसश्रेष्ठ कथमेवं ब्रवीषि मे।।२२।।

ईश्वर उवाच—

निगदामि शृणु प्रौढे सन्देहं तव सुन्दरि।

वृन्दावनेश्वरो यस्तु विष्णोरंशः प्रकीर्तितः।।२३।।

शरीरं हि महेशानि मूलप्रकृतिरीश्वरी।

तत्रात्मा च महाविष्णुर्मनो रुद्रो वरानने।।२४।।

कृष्णदेहमिदं भद्रे स्वयं काली स्वरूपिणी।

राधा तु परमेशानि पद्मिनी परमकला।

द्वयोः संयोगमात्रेण कृष्णः पूर्णः प्रकीर्तितः।।२५।।

केशपीठे महेशानि व्रजे मधुवने प्रिये।

अंशो ऽभूत्परमेशानि कृष्णस्तु भगवान्स्वयम्।

भगं विना महेशानि ब्रह्म सृष्टौ न विद्यते।।२७।।

तव केशनिमित्तं हि एतत्सर्वं विडम्बनम्।

तव केशं महेशानि वर्णितुं नैव शक्यते।।२८।।

सदा ब्रह्मणि देवेशि तव केशविडम्बनम्।

तव केशसुगन्धेन निश्चलं सचलं भवेत्।।२९।।

एतद्भागवतं तन्त्रं राधातन्त्रमिदं स्मृतम्।

वासुदेवस्य देवेशि रहस्यमतिगोपनम्।।३०।।

वासुदेवो महाविष्णुर्भगवान्प्रकृतिः स्वयम्।

प्रकृतेर्वासुदेवस्य कृष्नांश इति कीर्तितः।।३१।।

इति वासुदेवरहस्ये राधातन्त्रे अष्टदश पटलः।।१८।।

णिनेतीन्थ्Pअटल

ईश्वर उवाच—

कृष्णा हि परमेशानि वासुदेवांशसंज्ञकाः।

कृष्णं वृन्दावनाधीशं गौरं विष्णुं तथा प्रिये।

शुक्लं रक्तं तथा देवि श्रीविष्णुञ् च शुचिस्मिते।।१।।

वासुदेवस्य यः शङ्खः शुक्लविष्णुः स उच्यते।

चक्रञ् च वासुदेवस्य गौरं तत्परिकीर्तितम्।।२।।

यत्पद्मं परमेशानि रक्तो विष्णुः स एव हि।

सा गदा परमेशानि विष्णोरमृततेजसः।

सा चैव परमेशानि श्रीविष्णुर्विश्वमोहनः।।३।।

कृष्णश्च द्विभुजो विष्णुः सततं पद्मिनीप्रियः।

वासुदेवो महाविष्णुः शक्तिद्वयः समन्वितह्।।४।।

लक्ष्मीसरस्वतीभ्याञ् च संयुतः सर्वदा हरिः।

पूर्णब्रह्म वासुदेव अत एव वरानने।।५।।

वासुदेवो महेशानि स्वयं प्रकृतिरीश्वरी।

ज्येष्टःआ तु प्रकृतिर्माया वासुदेवः स्वयं हरिः।।६।।

देव्युवाच—

देव देव महादेव शूलपाणे पिणाकधृक्।

यत्सूचितं महादेव राधा पद्मवनाश्रिता।

चन्द्रावली तु या राधा वृकभानुगृहे स्थिता।

तत्सर्वं परमेशान विस्तार्य कथय प्रभो।।७।।

कृष्णेन सह देवेश राधा संसर्गमाश्रिता।

इमं हि संशयं देव छिद्धि छिद्धि कृपानिधे।।८।।

ईश्वर उवाच—

एतद्भागवतं तन्त्रं राधातन्त्रं मनोहरम्।

अतीवसुन्दरं शुद्धं निर्मलं परमं पदम्।।९।।

यच्छ्रुत्वा परमेशानि साधकाः सुरविग्रहाः।

हृदये संपूटे कृत्वा न वाञ्छन्त्यन्यदेव हि।।१०।।

एतत्तन्त्रं महेशानि सुश्राव्यं सुखवर्धनम्।

एतद्धि परमं गुह्यं सारात्सारतरं प्रिये।

एतद्धि पद्मिनी तन्त्रं श्रीमद्भागवतं स्मृतम्।।११।।

येषु येषु च शास्त्रेषु गायत्री वर्तते प्रिये।

पञ्चविष्णोरुपाख्यानं यत्र तन्त्रेषु दृश्यते।

पद्मिन्याश्च गुणाख्यानं तद्धि भागवतं स्मृतम्।।१२।।

येषु येषु पुराणेषु तन्त्रेषु वरवर्णिनि।

नास्ति चेत्पूर्णगायत्री तथा च प्रकृतेर्गुणः।

पञ्चविष्णोरुपाख्यानं येषु तन्त्रेषु दृश्यते।

एतद्वै भागवतश्रेष्ठमन्यच्चैव विडम्बनम्।।१३।।

वासुदेवो महाविष्णुर्मथुरायां वरानने।

आविरासीन्महाविष्णुस्त्रिपुरापदपूजनात्।।१४।।

आविर्भूता महामाया प्रथमं परमेश्वरी।

भद्रे मास्यसिते पक्षे हरिराविरभूत्स्वयम्।।१५।।

तथा चैत्रपदमासि शुक्ले पक्षे च पद्मिनी।

आविर्भूतो महेशानि पद्मिनी पद्मगन्धिनी।

वृकभानुगृहे देवि तथा चन्द्रावली प्रिये।।१६।।

कालिन्दी गह्वरे देवी नानापद्मसमावृते।

शुक्लै रक्तैस्तथा पीतैः कृष्णवर्णैः सुशोभनैः।

अन्यैश्च विविधैः पुष्पैर्नानावर्णैः सुवासितैः।

हंसकारण्डवाकीर्णैः शुक्लपक्षैश्च शोभितैः।

गन्धर्वामरसंहैश्च वेष्टिते कमलानने।।१७।।

मृदङ्गशङ्खवीणाभिर्नादेन परिपूरिते।

तन्मध्ये रत्नपर्यङ्के नानारत्नविचित्रिते।।१८।।

धर्मार्थकाममोक्षाणां साक्षाद्दातरि चिन्मये।

तन्मध्ये परमेशानि रत्नसिंहासनं महत्।

पञ्चशन्मातृकायुक्तं चतुर्वेदयुतं सदा।

नारदाद्यैर्मुनिश्रेष्ठैर्वेष्टितं परमेश्वरि।।१९।।

तत्रास्ते परमेशानि नित्या कात्यायनी शिवा।

कात्यायन्या वामभागे सिंहमाश्रित्य पद्मिनी।

तदध्यास्ते महेशानि यावत्कृष्णसमागमः।।२०।।

संपूज्य विधिवल्लिङ्गं पार्थिवं परमेश्वरम्।

पूजयेद्द्विविधैः पुष्पैरुपचारैर्मनोहरैः।

संपूज्य विधिवद्भक्त्या प्रजपेन्मन्त्रमुत्तमम्।।२१।।

कात्यायन्या महामन्त्रं शृणुष्व नगनन्दिनि।

ॐ ह्रीं कात्यायनि महामाये माहायोगिन्यधीश्वरि।

नन्दगोपसुतं कृष्णं पतिं मे कुरु ते नमः।।२२।।

ह्रीं ॐ एतद्भागवतीं दिव्यां कात्यायन्यां प्रतिष्ठितां।

प्रजपेत्सततं दिव्यां पद्मिनी पद्ममालिनी।।२३।।

कतिचिद्दिवसे देवि आवीरासीज्जगन्मयी।

कात्यायनी महाविद्या स्वयं महिषमर्दिनी।।२४।।

कात्यायन्युवाच—

का त्वं कुञ्जपलाशाक्षि कथमेकाकिनी प्रिये।

किमर्थमागता भद्रे साम्प्रातं कथय प्रिये।।२५।।

पद्मिन्युवाच—

कात्यायनि महामाये नमस्ते हरवल्लभे।

कृष्णमातिर्नमस्तुभ्यं भूयो भूयो नमाम्यहम्।।२६।।

का पिता मम देवेशि कस्याहं परमेश्वरि।

त्रिपुराजगतां माताहं तस्याः परिचारिका।।२७।।

मम नाम महेशानि पद्मिनी परमेश्वरि।

वासुदेवस्य चार्वाङ्गि कदा मे दर्शनं भवेत्।।२८।।

कात्यायन्युवाच—

मा भयं कुरुषे पुत्रि कृष्णं प्राप्स्यसि साम्प्रतम्।

हेमन्ते च सिते पक्षे पौर्णमास्यां शुचिस्मिते।

वासुदेवेन देवेशि तव सङ्गो भविष्यति।।२९।।

अकार्यं वासुदेवस्य तव सङ्गं विना प्रिये।

तव सङ्गाद्धि चार्वाङ्गि कैवल्यं परमं पदम्।।३०।।

भद्रे मास्यसिते पक्षे रोहिण्यामष्टमीतिथौ।

आवीरासीन्महाविष्णुर्नान्यथा गदितं मम।

इत्युक्त्वा सा महामाया तत्रैवान्तरधीयत।।३१।।

ततो हृष्टमना भूत्वा पद्मिनी कमलेक्षणा।

सिंहासनं समाश्रित्य कात्यायन्याः शुचिस्मिते।

संस्थिता पद्मिनी राधा यावत्कृष्णसमागमः।।३२।।

अन्याभिर्गोपकन्याभिर्वर्धमाना गृहे गृहे।

ताः सर्वाः परमेशानि देवकन्याः सहस्रशः।।३३।।

कृष्णस्तु देवकीपुत्रो नन्दगेहे च सुन्दरि।

दिने दिने महेशानि वर्धते कमलेक्षणे।

बाल्यपौगण्डकैशोरवयसा कमेल्क्षणे।।३४।।

इति वासुदेवरहस्ये राधातन्त्रे ऊनविंशति पटलः।।१९।।

त्wएन्तिएथ्Pअटल

ईश्वर उवाच—

रहस्यं परमं गुह्यं सुन्दरं सुमनोहरम्।

निगदामि वरारोहे सावधानावधारय।।१।।

कृष्णस्य परमेशानि परिवारान्शृणु प्रिये।

मान्यो भ्राता भुवो दास्यो वयस्याः सेवकादयः।

गोष्ठे सहचराश्चैव प्रेयस्यश्च पुरः क्रमात्।।२।।

वरिष्ठो व्रजगोष्ठानां सकृष्णस्य पितामहः।

वरीयसीति विख्याता महीमान्या पितामही।।३।।

मातामहो महोत्साहः स्यादस्य सुमुखी ऽभिधः।

ख्याता मातामही गोष्ठे पाटलानामधेयतः।।४।।

पिता व्रजार्पितानन्दो नन्दो भुवनवन्दितः।

माता गोपयशोदात्री यशोदा मोदमेदुरा।।५।।

उपनन्दो ऽभिनन्दश्च पितृव्यो पूर्वजो पितुः।

पितृव्योत्तकनीयांसौ स्यातां नन्दसनन्दनौ।।६।।

पितृष्वसृपतिर्नीलो नन्दिनी तु पितृस्वसा।

मातृष्वसृ पतिर्नन्दः ष्वसा मातुर्यशस्विनी।।७।।

तारुण्डा जटिला भेला कराला करवालिका।

घर्घरा मुखरा घोरा घण्टा मातामही समाः।।८।।

पिङ्गलः कपिलः पिङ्गो माठरः पीठपट्टिशौ।

शङ्करः सङ्गवो भृङ्गो बिङ्गाद्या जनकोपमाः।।९।।

तरङ्गाक्षी तरणिका शुभदा मालिकाङ्गदा।

वत्सला कुशला ताली मेदुराद्याः प्रसूपमाः।।१०।।

अन्वाथ अन्बिका चैव धातृका स्तन्यदायिनी।

सुलता गोमती यामी चण्डिकाद्या द्विजस्त्रयः।।११।।

अग्रगामी वयस्यानां प्रलम्बस्तस्य चाग्रजः।

समुद्रः कुण्डलो दण्डी मण्डलोमी पितृयजाः।।१२।।

वयस्याः कृष्णचन्द्रस्य स्फुटमत्र चतुर्विधा।

सुहृत्सखा प्रियसखा प्रियनर्मसखास्तथा।।१३।।

सुहृदो मण्डलीभद्रभद्रवर्धनगोभटाः।

कुलवीरो महाभीमो दिव्यशक्तिः सुरप्रभः।।१४।।

वनस्थिरादयो ज्येष्ठकम्पाः संरक्षणाय वै।

विशालवृषभाजम्बिदेवप्रस्थवरूथपाः।

मन्दारकुसुमापीडमणिबन्धकराः समाः।।१५।।

मन्दारश्चन्दनः कुन्दः कलिन्दकुलकादयः।

कनिष्ठकम्पाः सेवायां सखायो रिपुनिग्रहाः।।१६।।

अथ प्रियसखा दामसुदामवसुदामकाः।

श्रीदामाद्याः सदा यत्र श्रीदामानन्दवर्धकः।

समस्तमित्रसेवानां भद्रसेनश्च भूपतिः।।१७।।

रमयन्ति प्रियसखाः केलिभिः विविधैरमी।

नियुद्धदण्डयुद्धादिकौतुकैरपि केशवम्।।१८।।

सुबालार्जुनगन्धर्ववसन्तोज्ज्वलकोकिलाः।

सनन्दनविदग्धाभ्यां प्रियनर्मसखाः स्मृताः।।१९।।

तद्रहस्यन्तु नास्त्येव यदमीषां न गोचरः।

श्रीदामनदनस्तत्र सौहृदानन्दसुन्दरः।

विलासिशेखरो यस्य विलासनवशीकृतः।।२०।।

मधुमङ्गलपुष्पाद्यापरिहासविदूषकाः।

विविधाः सेवकास्तस्य चैकसख्यपरायणाः।।२१।।

रक्तकः पुत्रकः पात्री मधुकाष्ठा मधुव्रतः।

तद्वेणुशृङ्गमुरलीयष्टिपाशादिधारिणः।।२२।।

पृथुकाः पार्श्वणाः केलिकलालापललाङ्कुराः।

पल्लवो मङ्गलः फुल्लः कोमलः कपिलादयः।

सुविलाक्षविशालाक्षरसालरसशालिलः।।२३।।

जम्बुनद्याश्च ताम्बुलपरिष्कारविचक्षणाः।

पयोदवारिदाद्यास्तु नीरसंस्कारकारिणः।

वस्त्रोपस्कारनिपुणाः सारङ्गकुवलादयः।।२४।।

प्रेमकन्दमहागन्धसैरिन्ध्रिमधुकन्दलाः।

मकरन्दो दयश्चामी शृङ्गारसकारिणः।।२५।।

सुमनः कुसुमोल्लासपुष्पहासहरादयः।

गन्धाङ्गरागमाल्यादिपुष्पालङ्कृतिकारिणः।।२६।।

दक्षाः सुरङ्गभद्राङ्गकर्पूरकुसुमादयः।

नापिताः केशसंस्कारे मर्दने दर्पणापणे।।२७।।

कोषाधिकारिणः स्वच्छसुशीतलगुणादयः।

विमलः कमलाद्याश्च स्थाली पीठाधिकारिणः।।२८।।

धनिष्ठा चन्दनकला गुणामाला रतिप्रभा।

भवनीन्दुप्रभा शोभा रम्भाद्याः परिचारिकाः।

गृहे संमार्जने दक्षाः सर्वकार्येषु कोविन्दाः।

चेट्यः कुरङ्गी भृङ्गारी सुलम्बा लम्बिकादयः।।२९।।

चतुरश्चारणो धीमान्पेशलाद्याश्चरोत्तमाः।

चरन्ति गोपगोपीषु नानावेशेन ये सदा।।३०।।

वृन्दा वृन्दारिकमेनासुबलाद्याश्च दूतिकाः।

कुञ्जादिसंस्क्रियाभिज्ञा वृन्दा तासि वरीयसी।।३१।।

नर्तकाश्चन्द्रहासेन्दुहासचन्द्रसुखादयः।

सुधाकरसुधादानसारङ्गाद्यामृदङ्गिनः।।३२।।

कालान्तरस्थो देवेशि वाद्यसौगुणसागराः।

कालकण्ठः सुधाकण्ठः शूलकण्ठा दयो ऽप्यमी।।३३।।

सर्वप्रबन्धनिपुणा रसज्ञा स्तानकारिणः।

निर्लेजकस्तु सुमुखो दुर्लभो रञ्जनादयः।।३४।।

पुण्यः कुञ्जस्तथा भाज्यवासिनद्याश्च डिण्डिमः।

वर्धकिर्वर्धमानाख्याः खट्टादिकटकारकाः।।३५।।

सुचित्रश्च विचित्रश्च चित्रकर्मकरावुभौ।

सर्वकर्मकराः कुण्डकण्डोलकटुनादयः।।३६।।

धूमला पिङ्गला गङ्गा पिशाङ्गी मानकस्तनी।

हंसी वंशी त्रिरेखाद्या वैचिक्यस्तस्य सुप्रियाः।

पद्मगन्धपिशङ्गाक्ष्यो वलीवन्धा रतिप्रिया।।३७।।

सुरङ्गास्यः कुरङ्गास्य दधिको नाभिधः कपिः।

व्यघ्रभ्रमरकाश्चालौ राजहंसः कलस्वनः।।३८।।

वृन्दावनं महोद्यानं श्रेयोसिः श्रेयसाय च।

क्रीडागिरिर्यथार्थाख्यः श्रीमन्गोवर्धनो यतः।।३९।।

घाटोमानसगङ्गायाः पवङ्गो नाम विश्रुतः।

सुविकाशतरा नांअ तरिर्यत्र विराजते।

नाम्ना नन्दीश्वरं देवि मन्दिरं स्फुरदिन्दिरम्।।४०।।

आस्थाली मण्डपस्तत्र गण्डशैला मनोज्ज्वलः।

आमोदवर्धनो नाम पवनो मोदवासितः।।४१।।

कुञ्जाः काममहाभीममन्दारमनिलादयः।

न्यग्रोधराजभाण्डीरकदम्बकदलीगणाः।।४२।।

यमुना या महातीर्थं खेलातीर्थमिहोच्यते।

परमप्रेष्ठया सार्धं सदा यत्र सुखे रतिः।।४३।।

लीलापद्मं सदा स्मेरं गेण्डुकश्चित्रकारकः।

शिञ्जिनी मञ्जुलशरं मानवद्धाटनीयुगम्।

विलासकर्मिकं नाम कार्मुकं स्वर्णचित्रितम्।।४४।।

मन्त्रघोषो विषाणो ऽस्य वंशी भुवनमोहनः।

राधाकृन्मीनवडिशी महानन्दाभिधापि च।

षड्रन्ध्रवन्धनो वेणुख्यातो मदनवर्धनः।।४५।।

पाणौ पशुवशीकारौ देहस्य मृतमोहनी।

अर्धपातिसहोरस्का नवरत्नाङ्किता भुजे।

अङ्गदैरङ्गदाभिक्षे चिक्कणे नाम कङ्कणे।।४६।।

किङ्किणी रुणझञ्झारमञ्जीरौ हंसगञ्जनौ।

कुरङ्गनतनाचित्तकुरङ्गहरशिञ्चितौ।।४७।।

हारस्तारावली नाम मणिमाला तडित्प्रभः।

बद्धराधा प्रतिकृतिनिष्को हृदयमोदनः।

कौस्तुभाख्यो मणिर्येन प्रविष्टे हृदि शोभनः।।४८।।

कुण्डले मकरा कारे रतिरागादिवर्धने।

किरीटं रत्नरूपाख्यं चूडाचामरडामरम्।

नानारत्नविचित्राख्यं मुकुटं श्रीहरेर्विदुः।।४९।।

पत्रपुष्पमयी माला वनमाला पदावधि।

वैजयन्ती तु कुसुमैः पञ्चवर्णैर्विनिर्मिता।।५०।।

कश्चित्कृष्णगणाश्चान्याः परिवारतया युताः।

गाङ्गीमुख्यश्च ब्रह्मण्यश्चेट्याभृङ्गारिकादिकाः।।५१।।

पूर्णावत्सतरी तुङ्गी कक्खटी नाम कक्कटी।

कुरङ्गी रङ्गिनी ख्याता चकोरी चारुचन्द्रिका।।५२।।

अहोरात्रं चरित्राणि ललिता विश्वनाथयोः।

पठन्ती चित्रया वाचा या चित्रं कुरुते सखी।

निवहन्ति निजे कुञ्जे मृदङ्गवेणू राधिका।।५३।।

इति वासुदेवरहस्ये राधातन्त्रे विंशति पटलः।।२०।।

त्wएन्त्य्फ़िर्स्त्Pअटल

ईश्वर उवाच—

शृणु देवि परं तत्त्वं वासुदेवस्य योगिनि।

अत्यन्यमधुरं शास्त्रं सर्वज्ञानोत्तमोत्तमम्।।१।।

मोहस्तत्त्वाज्ञता रोक्षं वशता कामतन्मनः।

लोलता मदमात्सर्यं हिंसाखेदपरिश्रमाः।

असत्यं क्रोध आकाङ्क्षा आशङ्का चित्तविभ्रमः।

विषमत्वं परोपेक्षा दोषो अष्टदश स्मृताः।।२।।

अष्टदशमहादोषरहिताभगवत्तनुः।

सर्वैवर्यमयी सत्या विज्ञानानन्दरूपिणी।।३।।

न सत्यप्रकृता मूर्तिर्मांसमेदो ऽस्ति सम्भवा।

योगाच्चैव महेशानि सर्वात्मा नित्यविग्रहः।।४।।

यो व्य्कति भौतिकं देहं वासुदेवस्य पार्वति।

तत्दृष्ट्वाप्यथवा स्पृष्ट्वा ब्रह्महत्यामवाप्नुयात्।।५।।

ईश्वर उवाच—

त्रिविस्तीर्णं त्रिगम्भीरं त्रिखर्वं सुमनोहरम्।

पञ्चदीर्घं पञ्चसूक्ष्मं षट्तुङ्गं सप्तरक्तिमा।।६।।

विग्रहे लक्षणं ज्ञेयं वासुदेवस्य पार्वति।

नाभिकण्ठं कपोलैश्च तथावक्षः स्थलं हरेः।

त्रिविस्तीर्णं त्रिगम्भीरं त्रिखर्वत्वं हरेर्विदुः।।७।।

खर्वता त्रिषु विज्ञेया नखकेशाधरेषु च।

नाभौ हस्ते च नेत्रे च गम्भीर्यं कवयो विदुः।।८।।

पाणिपादौ च हस्ते च नेत्रयोर्हस्तयोस्तथा।

दीर्घतापञ् च विज्ञेया वासुदेवस्य पार्वति।।९।।

ग्रीवायां मध्यदेशे तु जङ्घायां दन्तकुन्तले।

सूक्ष्मता पञ्च विज्ञेया वासुदेवस्य कामिनि।।१०।।

पादयोः कर्णयोर्नाभौ वक्त्रे नासापुटद्वये।

नेत्रयोः कर्णयोश्चैव हरेः सप्तसु रक्तिमा।।११।।

नासाग्रीवास्कन्धवक्षःशिरःकटिषु पार्वति।

तुङ्गत्वं वासुदेवस्य द्वात्रिंशत्कायलक्षणम्।

शरीरं परमेशानि एतल्लक्षणसंयुतम्।।१२।।

एतत्सर्वं वरारोहे स्वयं प्रकृतिरीश्वरी।

वासुदेवो महाविष्णुः प्रदीपकलिका इव।

इदं शरीरमाश्रित्य नानालक्षणसंयुतम्।।१३।।

विष्णुस्तु सगुणो भूत्वा निर्गुणो ऽपि शुचिस्मिते।

कर्मकर्ता सदा विष्णुरन्यथा निश्चलः सदा।

शरीरं कालिका साक्षात्वासुदेवस्य नान्यथा।।१४।।

वृन्दावनरहस्यं यत्महामाया स्वयं प्रिये।

शक्तिं विना महेशानि परं ब्रह्म शवाकृति।।१५।।

कृष्णस्य नखचन्द्रभा कोटिब्रह्मसमप्रभा।

किमसाध्यं महेशानि वासुदेवस्य कामिनि।।१६।।

एकैकनखचन्द्रेषु कोटिब्रह्मसमप्रभं।

सर्वं हि कृष्णदेवस्य त्रिपुरापदपूजनात्।।१७।।

देव्युवाच—

देवदेव महादेव संसारार्णवतारक।

कृपया कथ्यतां देव पद्मिनीतत्त्वमुत्तमम्।

कथ्यतां पद्मिनीतत्त्वं कृपया परमेश्वर।।१८।।

ईश्वर उवाच—

पद्मिनी राधिका दूती त्रिपुरायाः शुचिस्मिते।

प्रत्यहं कुरुते देवि कुलाचारं सुदुर्लभम्।।१९।।

नानातन्त्रेषु यच्चोक्तं कुलाचरणमुत्तमम्।

तत्सर्वं परमेशानि पद्मिनी परमद्भुतम्।।२०।।

विसृज्य बहुधा मूर्तिं नायिकां पद्ममालया।

कोटिशस्तस्तु महेशानि सृष्ट्वा वै पद्मिनी प्रिये।।२१।।

पद्मिनी परमाश्चार्या राधिका कृष्णमोहिनी।

हेमन्ते प्रथमे मासि हेमन्तं नगनन्दिनि।

यथेच्छया महेशानि कुलाचारं करोति हि।।२२।।

कायव्यूहं समाश्रित्य पुण्डरीकनिभेक्षणः।

रेमे गोगोपगोपीषु पद्मिनी सृष्टिषु क्रमात्।।२३।।

कृष्णो ऽपि बहुधा मेने आत्मानं कुलसाधने।

बहुकामं समाश्रित्य कृष्णः कमललोचनः।

पूर्वोक्ततन्त्रवत्सर्वं कुलाचारं करोति सः।।२४।।

नायिका परमाश्चार्या पीठाष्टकसमन्विता।

नायिकापूजनाद्देवि कालिका पूजिता भवेत्।।२५।।

सप्तपीठे सप्तलक्षं जप्त्वा सिद्धीश्वरो हरिः।

पद्मिनीं वामभागे तु संस्थाप्य वरवर्णिनी।।२६।।

कामाख्याभिमुखो भूत्वा व्यापकं न्यासमद्भुतम्।

पीठदेवीं प्रपूज्याथ पद्मिन्या देहषष्टिषु।।२७।।

येषु येषु च तन्त्रेषु यद्यदुक्तं शुचिस्मिते।

संपूज्य विधिवद्दन्धैरुपचारैर्मनोहरैः।

इष्टदेवीं महाकालीं संपूज्य विधिवत्तदा।।२८।।

संपूज्य विधिवद्देवीं पद्मिन्या अङ्गषष्टिषु।

लक्षैकं तत्र जप्त्वा तु ओड्डियानां ततो विशेत्।।२९।।

तत्पीठं योनिमुद्राख्यं संपूज्य प्रजपेद्धरिः।

निजेष्टदेवीं संपूज्य जपेल्लक्षं समाहितः।।३०।।

ओड्डियानाञ् चोरुयुगं कामाख्या योनिमण्डलम्।

कामरूपं ततो गत्वा तत्र कात्यायनीं शिवाम्।।३१।।

कामरूपं महेशानि ब्रह्मणो मुखमुच्यते।

तत्र लक्षं महेशानि प्रजप्य विधिवद्धरिः।।३२।।

ततो जालन्धरं गत्वा कृष्णः संपूज्य ईश्वरीम्।

जालन्धरं महेशानि स्तनद्वयमुदाहृतम्।

तत्रैव लक्षं जप्त्वा वै कृष्णः पद्मदलेक्षणः।।३३।।

ततः पूर्णगिरौ गत्वा चण्डीं संपूज्य सत्तरम्।

तत्र लक्षं हरि जप्त्वा मस्तके वरवर्णिनि।।३४।।

मूलदेवीं प्रपूज्याथ पद्मिन्या देहषष्टिषु।

प्रजप्य परमेशानि लक्षं परमदुर्लभम्।।३५।।

कामचक्रान्तरे पीठे बिन्दुचक्रे मनोहरे।

यजेद्देवीं महामायां सदादिक्करिवासिनीम्।।३६।।

पीठे पीठे महेशानि जप्त्वा कृष्णः समाहितः।

सप्तपीठे सप्तलक्षं जप्त्वा सिद्धीश्वरो हरिः।।३७।।

एवमेव प्रकारेण सिद्धो ऽभूद्धरिरव्ययः।

हेमन्ते ऋतुकाले च कुलसाधनमाचरेत्।।३८।।

वृन्दावने महारण्ये कुटीरे पल्लवावृते।

यमुनोपवने शोके नवपल्लवशोभिते।।३९।।

हंसकारण्डवाकीर्णे दात्यूहगणकूजिते।

मयूरकोकिलवृते नानापक्षिसमावृते।

शरच्चन्द्रसहस्रेण शोभिते व्रजमण्डले।।४०।।

व्रजभूमिं महेशानि श्यामभूमिं सदा प्रिये।

यत्र काली महामाया महाकाली सदा शिता।

तत्र वृक्षं महेशानि स्वयं कालीतमालकम्।।४१।।

कदम्बं परमेशानि त्रिपुरा व्रजमण्डले।

कल्पवृक्षसमं भद्रे तमालं हि कदम्बकम्।।४२।।

तव केशसमूहेन निर्मितं व्रजमण्डलम्।

व्रजे व्रजन्महेशानि पुण्डरीकनिभक्षणः।

कृते सुदुष्करे देवी काली प्रत्यक्षतां गता।।४३।।

कृष्णस्य मन्त्रसिद्धित्वात्पश्चादाविरभूत्प्रिये।

वरं वरय रे पुत्र यत्ते मनसि वर्तते।।४४।।

कृष्ण उवाच—

मम साक्षान्महेशानि यदि त्वं परमेश्वरी।

नमाम्यहं जगन्मातश्चरणे ते नतो ऽस्म्यहम्।।४५।।

असाध्यं नास्ति देवेशि मम किञ्चित्शुचिस्मिते।

सन्मुखे सा महामाया प्रत्यक्षा परमेश्वरी।।४६।।

देव्युवाच—

कलौ तु भारते वर्षे तव कीर्तिर्भविष्यति।

त्वद्गुणोत्किर्तनं वत्स प्रचरिष्यति नान्यथा।

इत्युक्त्वा सा महामाया तत्रैवान्तरधीयते।।४७।।

इति वासुदेवरहस्ये राधातन्त्रे एकविंशति पटलः।।२१।।

त्wएन्त्य्सेचोन्द्Pअटल

ईश्वर उवाच—

ततः काली महामाया पद्मिन्यै यदुवाच ह।

तच्छृणुष्व वरारोहे राधिकातत्त्वमुत्तमम्।।१।।

शृणु पद्मिनि मद्वाक्यं साम्प्रतं यद्रसायनम्।

त्वं हि दूती प्रिये श्रेष्टःए कृष्णकार्यकरी सदा।।२।।

सदा त्वं दूतिके राधे व्रजवासी भव ध्रुवम्।

कृष्णगोविन्देति नाम्नोर्मध्ये शक्तिस्त्वमेव हि।।३।।

तन्मन्त्रं परमेशानि सावधानावधारय।

(ॐ कृष्णराधे गोविन्द ॐ)

नवार्णमन्त्रो देवेशि कथितः कमलेक्षणे।।४।।

कृष्णं वा परमेशानि गोविन्दं वा वरानने।

सर्वं प्रकृतिमयं देवि नान्यथा तु कदाचन।।५।।

वासुदेवस्तु देवेशि गोपीसर्वस्वसम्पुटम्।

चिन्तये दिनशं कृष्णो राधा राधा पराक्षरं।।६।।

अनेनैव विधानेन कृष्णः सत्त्वगुणाश्रयः।

पद्मिन्या सह योगेन कृष्णो ब्रह्ममयो भवेत्।।७।।

पद्मिनी राधिका यस्तु साक्षाद्ब्रह्मस्वरूपिणी।

महाविद्यामुपास्यैव राधाकृष्णः स्मरेत्सदा।

तदैव सहसा देवि सा विद्या सिद्धिदा ध्रुवम्।।८।।

महाविद्या विना देवि यः स्मरेत्कृष्णराधिकाम्।

तस्य तस्य च देवेशि ब्रह्महत्या पदे पदे।।९।।

महाविद्यां महेशानि पूजयेत्तु प्रयत्नतः।

गोपनीयां महाविद्यां कूर्यदेव वरानने।।१०।।

राधाकृष्णं महेशानि स्मरेत्तु प्रकटाय वै।

प्रकटं परमेशानि राधाकृष्णमहर्निशम्।।११।।

स्मरणं वासुदेवस्य गोविन्दस्य यथा तथा।

रामस्य कृष्णदेवस्य स्मरणञ् च यथा तथा।

महाविद्या महेशानि न प्रकाश्य कदाचन।।१२।।

इति तत्त्वं महेशानि अतिगुप्तं मनोहरम्।

दमनं कालीयस्यापि यमलार्जुनभञ्जनम्।।१३।।

भञ्जनं शकटस्यापि तृणावर्तवधस्तथा।

बककेशिविनाशश्च पर्वतस्य च धारणम्।।१४।।

दावानलस्य पानञ् च यदन्यं तु  शुचिस्मिते।

कृष्णस्य परमेशानि यद्यत्कृत्यं वरानने।

तत्सर्वं परमेशानि कालिकायां प्रसादतः।।१५।।

वत्सोत्सवादिकं देवि सर्वं केशवजं प्रिये।

दृश्यादृश्यं वरारोहे महामाया स्वरूपकम्।

शक्तिं विना महेशानि न किञ्चिद्विद्यते प्रिये।।१६।।

देव्युवाच—

पूर्वं यत्सूचितं देव राधाचन्द्रावलीद्वयम्।

तत्सर्वं जगदीशान विस्तार्य कथय प्रभो।।१७।।

ईश्वर उवाच—

पद्मिनी त्रिपुरादूती राधिका कृष्णमोहिनी।

तस्या देहसमुद्भूता राधा चन्द्रावली तथा।।१८।।

वृकभानुसुता साक्षात्कमलोत्पलगन्धिनी।

पद्मिनी सदृशाकारा रूपलावण्यसंयुता।।१९।।

सुवेशो परमाश्चर्या धन्या मानमयी सदा।

कृष्णस्य वामपार्श्वस्था पद्मिनी पद्ममालिनी।।२०।।

अन्यास्तु शृणु देवेशि शक्तिः परमसुन्दरीः।

चन्द्रप्रभा चन्द्रवती चन्द्रकान्तिः शुचिस्मिते।।२१।।

चन्द्रा चन्द्रकला देवि चन्द्रलेखा च पार्वति।

चन्द्राङ्किता महेशानि रोहिणी च धनिष्ठिका।।२२।।

विशाखा माधवी चैव मालती च तथा प्रिये।

गोपाली रत्नरेखा च पाराख्या च वरानने।।२३।।

सुभद्रा भद्ररेखा च सुमुखा सुरतिस्तथा।

कलहंसी कलापी च समानवस्यसः सदा।।२४।।

समानवयसः सर्वा नित्यनूतनविग्रहाः।

सर्वाभरणभूषाड्या जपमालाविधारिकाः।।२५।।

अन्याः श्रेष्ठतमानार्यस्तत्र स्युः कोटिकोटिशः।

तासां चित्तं चरित्रञ् च न जानन्ति वनौकसः।।२६।।

प्रसूयन्ते विलीयन्ते सततं निशिमध्यतः।

सर्वाः पत्रपलाशाक्षाश्चन्द्राड्या वरवर्णिनि।।२७।।

पद्मिनी कण्ठसंस्था या पद्ममाला मनोहरा।

मालायाः परमेशानि गुणान्वक्तुं न शक्यते।।२८।।

निगदामि यथा ज्ञानं तव शक्त्या वरानने।

यथा मम महेशानि ज्ञानयोगसमन्वितम्।।२९।।

यद्यदुक्तं कुरङ्गाक्षि त्रिपुरापदपूजनात्।

किमसाध्यं महेशानि त्रिपुरायाः प्रसादतः।।३०।।

इति वासुदेवरहस्ये राधातन्त्रे द्वाविंश पटलः।।२२।।

त्wएन्त्य्थिर्द्Pअटल

ईश्वर उवाच—

निगदामि शृणु प्रौढे रहस्यमतिगोपनम्।

दिवसे दिवसे कृष्णो गोपालैः सह पार्वति।

कुलाचारं महत्पुण्यं मन्त्रसिद्धिप्रसाधकम्।

रहस्यं सततं देवि करोति हरिरव्ययः।

निशिमध्ये महेशानि नारीभिः सह पार्वति।।१।।

एकदा परमेशानि हरिर्भुवनमोहनः।

नौकामारुह्य देवेशि यमुनाया वरानने।।२।।

राजमार्गे महादुर्गे बहुलोकसमाकुले।

हस्त्यश्वरथपत्तीनां संकुले पथिमध्यतः।।३।।

यत्कृतं परमेशानि कृष्णेन पद्मचक्षुषा।

निगदामि वरारोहे तरिखण्डं मनोहरम्।।४।।

अदृश्या सर्वजन्तूनां महामाया स्वरूपिणी।

नानारत्नमयी शुद्धा स्वयं प्रकृतिरूपिणी।।५।।

हंसकारण्डवाकीर्णा भ्रमरैः परिसेविता।

नानागन्धसुगन्धेन मोदिता परमेश्वरी।।६।।

नानारूपधरा भद्रे दिव्यस्त्रीगणवेष्टिता।

प्रतिक्षणं महेशानि नानारूपधरा सदा।।७।।

कदाचित्शुक्लवर्णाभा रक्तवर्णा कदापि च।

हरिवर्णा कदाचित्सा चित्रवर्णा कदापि वा।।८।।

एवं बहुविधारूपा नौका कालीस्वयं प्रिये।

एवंभूता तु सा नौका स्वयमावीरभूत्प्रिये।।९।।

पद्मिनी सहितः कृष्णो रात्रौ स्वप्नं ददर्श ह।

आवीर्भूय महामाया रात्रौ किञ्चिदुवाच ह।

कृष्णाय परमेशानि राधिकायै तथा प्रिये।।१०।।

कालिकोवाच—

शृणु वत्स महाबाहो सिद्धो ऽसि कमलेक्षण।

नौकरूपेण भो वत्स अहं काली न चान्यथा।।११।।

यमुना मध्यमार्गे तु तिष्ठामि त्रिदिनं सुत।

राधया सह रे पुत्र कुरु क्रीडां जपं कुरु।।१२।।

तदा त्वं सहसा वत्स प्राप्नोषि सुखमुत्तमम्।

इत्युक्त्वा सहसा माया काली वृन्दावनेश्वरी।

पद्मिनी सङ्गमे काले तत्रैवान्तरधीयते।।१३।।

ततः कृष्णो महाबाहुराश्रितो ऽन्यत्शरीरकम्।

नन्दगोपगृहे चान्यत्सृष्ट्वा तु प्रययौ हरिः।।१४।।

सत्त्वरं प्रययौ देवि कृष्णः पद्मदलेक्षणः।

कालीरूपां महानौकां राजमार्गसमीपगाम्।।१५।।

सत्त्वरं तत्र गत्वा वै पुण्डरीकनिभेक्षणः।

नमस्कृत्य महानौकां श्रीदामाधिभिरन्वितः।

आरुह्य परमेशानि इष्टविद्यां जपेद्धरिः।।१६।।

मन्त्रं जप्त्वा रात्रिशेषे वंशीकञ् च वादयन्हरिः।

जगतां मोहनी वंशी महाकाली स्वयं प्रिये।।१७।।

एकाक्षरेण देवेशि वादयन्मधुरध्वनिम्।

एकाक्षरं तूर्यबीजं स्त्रीणां चित्तमनोहरम्।।१८।।

वादयन्मुरलीं कृष्ण इष्टविद्यां जपेत्प्रिये।

प्रातःकृत्यं समासाद्य कृष्णः स्वस्वगणैर्युतः।।१९।।

इष्टविद्यां जपित्वा वै पूर्णब्रह्ममयीं प्रिये।

वादयन्मुरलीं कृष्णः शृङ्गं वेणुं तथा परम्।।२०।।

कात्यायनीं नमस्कृत्य हरिः पद्मदलेक्षणः।

खेलयेद्विविधां क्रीडां तरिजन्यां वरानने।।२१।।

एतस्मिन्समये देवि राधा भुवनमोहिनी।

सखीगणेन सहिता रङ्गिनी कुसुमप्रभा।।२२।।

नानाकटाक्षसंयुक्ता हास्ययुक्ता वरानने।

संपूज्य रत्नभाण्डं सा अमृतैर्वरवर्णिनि।।२३।।

जगाम यमुनाकूलं गव्यविक्रयणच्छलात्।

चन्द्रावलीं समादाय गव्यमादाय सत्वरम्।।२४।।

वृकभानुगृहाद्देवि निर्गत्य पद्मिनी ततः।

अन्याभिर्गोपकन्याभिर्वेष्टिता राधिका सदा।।२५।।

सर्वशृङ्गारवेशाड्या स्फुरच्चकितलोचना।

मुखारविन्दगन्धेन तासां देवि वरानने।

मोदिताः परमेशानि देवगन्धर्वकिन्नराः।।२६।।

तच्छृणुष्व वरारोहे रहस्यमतिगोपनम्।

नौकासन्निधमागत्य कृष्णाय यदुवाच सा।।२७।।

इति वासुदेवरहस्ये राधातन्त्रे त्रयोविंश पटलः।।२३।।

त्wएन्त्य्फ़ोउर्थ्Pअटल

पार्वत्युवाच—

एतद्रहस्यं परमं कुलसाधनमुत्तमम्।

कृपया परमेशान कथयस्व दयानिधे।।१।।

ईश्वर उवाच—

शृणु पार्वति वक्ष्यामि पद्मिनीतत्त्वमुत्तमम्।

अतिगुप्तं महत्पुण्यमप्रकाश्यं कदाचन।।२।।

एतत्सर्वं महेशानि तव लीला दुरत्यया।

तव लीला दुराधर्षा कृष्णप्रेमविवर्धिनी।।३।।

राधिका पद्मिनी या सा कृष्णदेवस्य वाग्भवा।

वासुदेवांशसम्भूतः कृष्णः पद्मदलेक्षणः।।४।।

पद्मिनी सततं तस्य कृष्णस्य वाग्भवा प्रिये।

आगत्य सत्त्वरं तत्र पद्मिनी पद्मगन्धिनी।।५।।

कात्यायन्याः प्रसादेन व्रजवासिन्य एव हि।

प्रजेपुरनिशं कुर्चं चतुर्वर्गप्रदायकम्।।६।।

राजमार्गे महेशानि नानारत्नविभूषिते।

कदम्बपादपच्छाया तमालवनशोभिते।।७।।

कालिन्दी राजमार्गे तु पद्मिनी पद्मगन्धिनी।

यत्रापश्यन्महेशानि नौकां रत्नविभूषिताम्।।८।।

प्रणम्य मनसा नौकां नाम्ना ब्रह्मप्रवाहिनीम्।

जपेत्कूर्चं महाबीजमनिशं कमलेक्षणे।।९।।

एतस्मिन्समये देवि जगन्माता जगन्मयी।

ततान मोहिनीं मायां प्रकृतस्यैव पार्वति।।१०।।

पद्मिन्युवाच—

भो कृष्ण नन्दपुत्रस्त्वं सत्त्वरं शृणु मद्वचः।

आगताहं महाबाहि गोकुलाद्देवकीसुत।

पारं पारय भद्रं ते शीघ्रं मे गोपनन्दन।।११।।

कृष्ण उवाच—

आगच्छ मृगशावाक्षि कुत्र वास्यसि तद्वद।

रत्नभाण्डेषु किं द्रव्यं दधिदुग्धं घृतं तथा।।१२।।

तद्भुक्ता सत्त्वरं कृष्णो राधामाकृष्य पार्वति।

ततः कृष्णो महाबाहुस्तास्ताः सर्वाश्च गोपिकाः।

नौकायां प्राविशत्तूर्णं राधिकां कमलेक्षणे।।१३।।

शृणु प्राज्ञे मम वचो दानं देहि मयि प्रिये।

दानं विना कदाचित्तु नहि पारं करोम्यहम्।।१४।।

राधिकोवाच—

शृणु कृष्ण महाबाहो कस्य दानं वदस्व मे।

नायकत्वं कदा प्राप्तुं कस्माद्वा कमलेक्षण।।१५।।

कृष्ण उवाच—

नायकत्वं यदा प्राप्तुं यस्माद्वा तव तेन किम्।

नृपतेः कंसराजस्य अहं दानी सुनिश्चितम्।।१६।।

अत एव कुरङ्गाक्षि अहं दानी न चान्यथा।

क्रयविक्रयणे चैव गमनागमने तथा।।१७।।

यमुनाजलपाने च पारे वा रोहणे तथा।

अहं दानी सदा भद्रे यौवनस्य तथा प्रिये।।१८।।

सामन्ययौवने चैव कोटिस्वर्णं हराम्यहम्।

यौवनं तत्र यद्दृष्टं त्रैलोक्ये चातिदुर्लभम्।।१९।।

चन्द्रावल्युवाच—

शृणु कृष्ण महाबाहो पारं कुरु यथोचितम्।

दानं नास्ति व्रजे गोप नन्दगोपस्य शसनात्।।२०।।

नन्दो महात्मा गोपाल पिता ते श्यामसुन्दर।

धर्मात्मा सत्यवादी च सर्वधर्मेषु तत्परः।।२१।।

तव माता यशोदा च एतच्छ्रुत्वा वचस्तव।

प्रहारैः करजन्यैश्च कृष्ण त्वां ताडयिष्यति।

पारं कुरु त्वमस्मान्भो यदिच्छेः क्षेममात्मनः।।२२।।

कृष्ण उवाच—

दानं देहि कुरङ्गाक्षि गोरसस्य जने जने।

यौवनस्य तथा दानं ध्रुवं देहि पृथक्पृथक्।।२३।।

अन्यान्यि गुह्यरत्नानि वर्तते हृदि यत्तव।

चौरासि त्वं कुरङ्गाक्षि कुतो यास्यसि मत्पुरः।

कस्याहृत्य धनं भद्रे बहुमूल्यं मनोहरम्।।२४।।

मनो मे दूयते भद्रे दृष्ट्वा ःर्दयसंस्थितम्।

हृदये तव यद्भद्रे रत्नं त्रैलोक्यमोहनम्।

एतद्रत्नं समालोक्य कस्य चित्तं न दूयते।।२५।।

हृदि यद्विद्यते भद्रे पद्मरागसमप्रभम्।

एतद्रत्नं कुतो लब्ध्वा मथुरां यास्यसि प्रिये।।२६।।

यद्रत्नं पद्मरागादिगन्धहीनं सदा सखि।

महद्गन्धयुतं रत्नं हृदये तव संस्थितम्।।२७।।

काम्सन्दीपनं नांअ रत्नं त्रैलोक्यमोहनम्।

नानापुष्पसुगन्धेन मोदितं तव सुन्दरि।।२८।।

कदम्बकोरकाकारं हृदये तव वर्तते।

आच्छाद्य बहुयत्नेन संपुटं दृढबन्धनैः।।२९।।

कुतो लब्ध्वासि कस्यापि चौरा ते निश्चिता मतिः।

अद्यसर्वं प्रणेष्यामि बहुरत्नादिकञ् च यत्।।३०।।

चौरप्राया निरीक्ष्यन्ते एताः सर्वाश्च योषितः।

एतच्छ्रुत्वा वचस्तस्य पद्मिनी पद्मगन्धिनी।

सन्दष्टो ऽष्टपुटा क्रुद्धा कियद्वाक्यमुवाच ह।।३१।।

इति वासुदेवरहस्ये राधातन्त्रे चतुर्विंश पटलः।।२४।।

त्wएन्त्य्फ़िफ़्थ्Pअटल

पार्वत्युवाच—

कृष्णस्योक्तिं ततः श्रुत्वा पद्मिनी किमकरोत्तदा।

एतत्सुतीक्ष्णं देवेश रहस्यं कृपया वद।।१।।

ईश्वर उवाच—

शृणु पार्वति वक्ष्यामि यदुक्तं पद्मिनी पुरा।

कृष्णाय निष्ठुरं वाक्यं लोलमध्ये वरानने।।२।।

पद्मिन्युवाच—

शृणु पुत्र नन्दसूनो यशोदानन्दवर्धन।

श्रीहीनः सततं त्वं हि जन्म गोपगृहे यतः।।३।।

नन्दस्य पौष्यपुत्रस्त्वं गव्यचौरा भवान्सदा।

विनानन्दं सदा त्वं हि सत्कर्मरहितः सदा।।४।।

न माता न पिता बन्धुः स्वकीयं परमेव वा।

आद्यन्तरहितस्यापि न लज्ज्वा तव विद्यते।।५।।

निर्लज्ज्वस्त्वं सदा मूढ पराश्रयपरः सदा।

परदाररतस्त्वं हि परद्रव्यपरायणः।

परद्रोही सदा गोप परवेशयुतः सदा।।६।।

गोप्रचारी सदा गोपीसङ्गतस्त्वं हि शाश्वतः।

गोदोहनरतो नित्यं गव्यचौरा भवान्यतः।।७।।

गोहन्ता पक्षिहन्ता च स्त्रीघाती अनुपातकी।

गोपालोही यतस्त्वं हि बहु किं कथयामि ते।।८।।

कृष्ण उवाच—

यत्कथयसि तत्सत्यं नान्यथा वचनं तव।

दानं देहि कुराङ्गाक्षि न त्यजामि कदाचन।।९।।

पद्मिन्युवाच—

अस्मिन्देशे महीपालः कंसः सत्यपरायणः।

विद्यमाने महीपाले कंसे सत्यपराक्रमे।

कदाचिदपि कस्मै चिन्न दानं प्रददावहम्।।१०।।

कृष्ण उवाच—

चक्रवर्ती नृपश्रेष्टःअः कंसः सर्वगुणाश्रयः।

तस्याधिकारे सततमहं दानी सुनिश्चितम्।।११।।

हृदि ते मृगशावाक्षि स्थिरसौदामिनीप्रभम्।

पश्यामि तव यद्रत्नं दानार्थं देहि सत्त्वरम्।।१२।।

दानं दत्त्वा कुराङ्गाक्षि मथुरां गच्छ सुन्दरि।

अन्यथा संहरिष्यामि रत्नञ् च सपरिच्छदम्।।१३।।

राधिकोवाच—

गोपाल बहवो दोषो विद्यन्ते सततं तव।

शृणु गोपाल वृत्तान्तं मम रत्नस्य साम्प्रतम्।।१४।।

हृदयस्थं यदेतत्तु रत्नं त्रैलोक्यमोहनम्।

स्तनन्तु स्तवकाकारं परं ब्रह्मस्वरूपितम्।।१५।।

नासाग्रे मम गोपाल मौक्तिकं यच्च कौस्तुभम्।

हृदये मम गोपाल यत्त्वं पश्यसि तच्छृणु।।१६।।

यत्मम हृदये यद्रत्नं न सामान्यं पश्यते।

तदपि मौक्तिकं ज्ञेया चित्रिणीनामनायिका।।१७।।

शृणु कृष्ण महामूढ पद्मिनी राधिका स्वयम्।

एतस्याः कण्ठसंस्था या माला नाम्ना कलावती।।१८।।

एताः सर्वगोपकन्याः कुमार्याः परिचारिकाः।

आत्मानं नैव जानासि अतस्ते चपलामतिः।।१९।।

चपलस्त्वं सदा कृष्ण परनारीरतः सदा।

एता मूढा मन्दभाग्यास्तव सङ्गरताः सदा।।२०।।

कृष्ण उवाच—

पद्मनेत्रे स्मितमुखि एकं पृच्छामि पद्मिनि।

नासाग्रसंस्थितां मुक्तां स्थिरसौदामिनीप्रभाम्।

कामसन्दीपनीं मुक्तां नासायां तव तिष्ठति।।२१।।

इति वासुदेवरहस्ये राधातन्त्रे पञ्चविंश पटलः।।२५।।

त्wएन्त्य्सिxथ्Pअटल

राधिकोवाच—

मुक्ताफलमिदं कृष्ण त्रैलोक्यबीजरूपकम्।

मुक्ताफलस्य माहात्म्यं वर्णितुं नहि शक्यते।।१।।

इदं मुक्ताफलं कृष्ण महामायास्वरूपिनी।

तस्मिन्मुक्ताफले विश्वं तिष्ठन्ति कोटिकोटिशः।।२।।

बहुभाग्येन गोपेन्द्र लब्धं मुक्ताफलं हरे।

मुक्ताफलं मया लब्धं त्रिपुरापदपूजनात्।।३।।

कृष्ण उवाच—

राधिके शृणु मद्वाक्यं कृपया वद कामिनि।

इदं मुक्ताफलं भद्रे मदनस्य च मन्दिरम्।।४।।

तव नासा वरारोहे मदनस्येषुधिः सदा।

सुतीक्ष्णं तव नेत्रान्तं मम कर्म निकृन्तनम्।।५।।

तवाङ्गदर्शनं भद्रे सर्वव्यापिविनाशनम्।

सुधारससमं भद्रे विग्रहं कामवर्धनम्।।६।।

नखचन्द्रप्रभा भद्रे पूर्णचन्द्रसमा तव।

आलिङ्गिनं देहि भद्रे पतितं मां समुद्धर।

पापार्णवात्त्राहि भद्रे दसो ऽहं तव सुन्दरि।।७।।

राधिकोवाच—

शृणु कृष्ण महाबाहो वचनं मम सुन्दर।

शिवार्चनं कुरु क्षिप्रं तथा कात्यायनीं शिवाम्।

तदन्ते पुरुषश्रेष्ठ इष्टविद्यां सनातनीम्।

पूर्णरूपं महाकालीं ध्यात्वा सिद्धिमवाप्स्यसि।।८।।

ईश्वर उवाच—

तस्यास्तद्वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः।

संपूज्य पार्थिवं लिङ्गं ततः कात्यायनीं यजेत्।।९।।

अथ प्रसन्ना सा देवी जगन्माता जगन्मयी।

आविरासीत्स्वयं देवी कृष्णस्य हितकारिणी।।१०।।

कात्यायन्युवाच—

शृणु कृष्ण महाबाहो वरं वरय रे सुत।

वरं ददामि ते भद्रं भविष्यति सुनिश्चितम्।।११।।

कृष्ण उवाच—

वरं देहि महामाये नमस्ते शङ्करप्रिये।

मनःसिद्धिं देहि देवि कालि ब्रह्ममयि सदा।।१२।।

कात्यायन्युवाच—

एवमेव भवेत्कृष्ण राधासङ्गमवाप्नुहि।

बहुयत्नेन भो कृष्ण राधावाक्यं समाचर।।१३।।

राधासङ्गेन भो कृष्ण पुष्पमुत्पादय ध्रुवम्।

पुष्पञ् च त्रिविधं कृष्ण कुण्डगोलं परात्परम्।

स्वयम्भुञ् च तथारम्यं नानासुखविवर्धनम्।।१४।।

धर्मदं कामदञ् चैव अर्थदं मोक्षदं तथा।

चतुर्वर्गप्रदं पुष्पं राधासङ्गेन जायते।।१५।।

तेन पुष्पेण हे कृष्ण जपपूजां समाचर।

इष्टदेव्याः सुरश्रेष्ठ सततं राधया सह।।१६।।

एतद्रहस्यं परमं ब्रह्मादिनामगोचरम्।

यद्यदन्यन्महाबाहो शृणो तु पद्मिनी मुखात्।।१७।।

कुलव्रतं विना चैतन्नहि सिद्धिः प्रजायते।

इत्युक्ता सा महामाया तत्रैवान्तरधीयते।।१८।।

इति वासुदेवरहस्ये राधातन्त्रे षड्विंश पटलः।।२६।।

त्wएन्त्य्सेवेन्थ्Pअटल

पद्मिन्युवाच—

गोपवेशधरः कृष्ण शृणु वाक्यं महत्पदम्।

इदं श्यामशरीरं हि सर्वाभरणसंयुतम्।

कुतो लब्धं महाबाहो वद सत्यं हि केशव।।१।।

कृष्ण उवाच—

शृणु राधे कुरङ्गाक्षि वाक्यं परमकारणम्।

शरीरं मम चर्वाङ्गि सर्ववेशविभूषितम्।

दलिताञ्जनपुञ्जाभं षदेतद्धि भमं मम।

एतत्सर्वं कुराङ्गाक्षि त्रिपुरापदपूजनात्।।२।।

एष मे विग्रहः साक्षात्कालीशब्दस्वरूपिणी।

शरीरं हि विना भद्रे परं ब्रह्मशवाकृति।।३।।

त्रिपुरापूजनाद्भक्त्या शरीरं प्राप्नुयामिदम्।

असाध्यं नास्ति किञ्चिन्मे त्रिपुरापदपूजनात्।।४।।

शरीरस्थं यदेतच्च ध्वजवज्राङ्कुशादिकम्।

एतत्सर्वं वरारोहे महामायास्वरूपकम्।।५।।

चूडा च कुण्डलञ् चैव नासाग्रमष्टमौक्तिकम्।

केयूरमङ्गदं हारं मुरली वेणुमेव च।।६।।

एतत्सर्वं कुरङ्गाक्षि महामाया जगन्मयी।

अहमेव कुरङ्गाक्षि सदा इन्द्रियवर्जितः।।७।।

एतद्रूपं कुरङ्गाक्षि प्रकृतिः परमेश्वरी।

आलिङ्गनं देहि भद्रे मन्मथेनाकुलस्त्वहम्।।८।।

राधिकोवाच—

शृणु कृष्ण महाबाहो गोपाल नररूपधृक्।

नररूपेण मे सङ्गो नहि याति कदाचन।।९।।

ईश्वर उवाच—

रहस्यं परमं गुह्यं कृष्णाय यदुवाच सा।

तत्शृणुष्व महाभोगे सावधानवधारय।।१०।।

राधिकोवाच—

अमृतं रत्नपात्रस्थं पानं कुरु महामते।

अमृतं हि विना कृष्ण यो जपेत्कालिकां पराम्।

तस्य सर्वाथहानिः स्यात्तदन्ते कुपितो मनुः।।११।।

पश्य कृष्ण महाबाहो दानीशत्वं गतो ऽधुना।

मम मुक्ता प्रभावञ् च पश्य हे कमलेक्षणे।।१२।।

एतस्मिन्समये राधा पद्मिनी पद्मगन्धिनी।

प्रणम्य शिरसा कालीं सुन्दरीं ब्रह्ममातृकाम्।

जप्त्वा स्तुत्वा मोक्षदात्रीं सुन्दरीं कृष्णमातरम्।।१३।।

पश्य पश्य महाबाहो मुक्तायाः परमं पदम्।

तस्मिन्डिम्बे महेशानि कोटिशः कृष्णराशयः।

तं दृष्ट्वा परमेशानि कृष्णो विस्मयमागतः।।१४।।

पद्मिनी तु ततो देवी तं डिम्बं तत्क्षणं प्रिये।

संहार्य विश्वं सा राधा मुक्तायाञ् च विलीयते।।१५।।

एवमेव प्रकारेण कोटिडिम्बं वरानने।

दर्शयामास कृष्णाय त्रिपुरापदपूजनात्।।१६।।

अपश्यदन्यदाश्चर्यं मुक्तायां तत्क्षणं हरिः।

कोटिमुक्ताफलं तत्र जायते तत्क्षणात्प्रिये।।१७।।

दृष्ट्वाश्चर्यं महाद्भुतं कृष्णस्तु वरवर्णिनि।

आत्मानं दर्शयामास हरिः पद्मदलेक्षणः।।१८।।

दृष्ट्वाश्चर्यं अयं देवि कृष्ण उद्विग्नतामियात्।

आत्मानं गर्हयामास दृष्ट्वाश्चर्यमनुत्तमम्।।१९।।

प्रजपेत्परमां विद्यां महाकालीं मनोहराम्।

निरीक्ष्य राधिकावक्त्रं प्रजपेत्कालिकातनुम्।।२०।।

इति वासुदेवरहस्ये राधातन्त्रे सप्तविंश पटलः।।२७।।

त्wएन्त्येइघ्थ्Pअटल

ईश्वर उवाच—

अनेनैव विधानेन कृष्णस्य कुलसाधनम्।

कुण्डगोलकपुष्पस्य साधनाय शुचिस्मिते।

यदुक्त्वा पद्मिनी राधा कृष्णाय निगदामि ते।।१।।

राधिकोवाच—

शृणु कृष्ण महाबाहो वचनं हितकारणम्।

वासुदेव परं ब्रह्म मम ज्ञानेन युज्यते।।२।।

वासुदेवशरीरं त्वं शक्नोषि यदि चेद्धरे।

महती च तदा कृष्ण मम प्रीतिर्हि जायते।।३।।

तदैव सहसा कृष्ण शृङ्गारं प्रददाम्यहम्।

अन्यथा पुण्डरीकाक्ष मनुष्य त्वं हि मे मतिः।।४।।

मनुष्येषु वराकेषु नास्ति सङ्गः कदाचन।

यदि मे पुण्डरीकाक्ष मनुष्ये सङ्गता भवेत्।।५।।

तदैव सहसा क्रुद्धा त्रिपुरा मातृका तव।

भस्मसात्तत्क्षणात्कृष्ण मां करिष्यति नान्यथा।।६।।

एतच्छ्रुत्वा वचस्तस्याः कृष्णः पद्मदलेक्षणः।

मनो निवेश्य देवेशि कालिकापदपङ्कजे।

प्रजप्य परमं विद्यां निजरूपमवाप्नुयात्।।७।।

वासुदेव उवाच—

शृणु पद्मिनि मद्वाक्यं तव यत्कथयाम्यहम्।

यः कृष्णो वासुदेवो ऽहं महाविष्णुरहं प्रिये।।८।।

सङ्गोपनार्तं चार्वङ्गि द्विभुजो ऽहं न चान्यथा।

त्वदर्थं हि महेशानि तपस्तप्तं सुदारुणम्।।९।।

तेन सत्येन धर्मेण पद्मिनी सङ्गमेव च।

तव सङ्गं विना राधे विद्यासिद्धिः कथं भवेत्।

आज्ञां देहि पुनर्भद्रे नरदेहं व्रजाम्यहम्।।१०।।

पद्मिन्युवाच—

वासुदेव महाबाहो मनुष्यत्वं व्रजाधुना।

प्रसन्नाहं तव विभो पश्यामि तपसः फलम्।

तस्यास्तद्वचनं श्रुत्वा मनुष्यत्वं गतो हरिः।।११।।

शृणु कृष्ण महाबाहो वासुदेव त्वमेव च।

शिवस्ते निश्चयं देव श्यामसुन्दर देहभाक्।।१२।।

यस्ते श्यामलदेहस्तु तदेव कालिकातनुः।

शृणु कृष्ण महाबाहो रहस्यमतिगोपनम्।।१३।।

त्रिपुरायाः सदा दूती पद्मिनी परमा कला।

सदा मे पुण्डरीकाक्ष योनिश्चाक्षतरूपिणी।।१४।।

मम योनौ महाबाहो रेतुः पातं न चाचरेः।

तस्यास्तु वचनं श्रुत्वा तुष्टा सा पद्मिनी परा।।१५।।

कृष्णस्य वामपार्श्वस्था पौर्णमास्यानिशासु च।।१६।।

कार्तिक्यां यमुनाकूले पद्मिनी पद्मगन्धिनी।

नानाशृङ्गारवेशाड्या रतिरूपा मनोहरा।।१७।।

राधा परमवैवग्धा शृगाररणपण्डिता।

कन्दर्पसदृशः कृष्णो वासुदेवश्च पार्वति।

उभयोर्मिलनं देवि शृङ्गो सौदामिनी यथा।।१८।।

उभयोर्मिलनं देवि घनसौदामिनी समम्।

कृष्णो मरकतः शैलो राधा स्थिरतडित्प्रभा।।१९।।

पौर्णमास्या निशामध्ये कार्तिक्यां तरिमध्यतः।

संपूज्य विविधैर्भोगैः कालीं भवविमोचनीम्।।२०।।

प्रजप्य मनसा विद्यां शृङ्गाररसपूरिताम्।

आलिङ्गनादिकं सर्वं तन्त्रोक्तं कमलेक्षणे।।२१।।

संपूज्य मदनागारं गन्धपुष्पादिभिः प्रिये।

राधाया मदनागारं कृष्णसौभाग्यवर्धनम्।।२२।।

समारभ्य निशीथे च रात्रिशेषे परित्यजेत्।

ततस्तु पद्मिनी राधा तत्रैवान्तरधीयत।

प्रणम्य मनसा कालीं स्वस्थानं सहसा गता।।२३।।

एतस्मिन्समये देवी काली प्रत्यक्षतां गता।

कृष्णाय परमेशानि महामाया जगन्मयी।।२४।।

कालिकोवाच—

शृणु कृष्ण महाबाहो सिद्धो ऽसि बहुयत्नतः।

पद्मिनी परमा धन्या त्रिपुरापदपूजनात्।।२५।।

कुण्डसिद्धिं योनिसिद्धिं स्वयम्भुञ् च तथा सुत।

सर्वं प्राप्तं सुतश्रेष्ठ बहुयत्नेन भास्मत।।२६।।

शेशं विलासं रे पुत्र गोपिभिः सह साम्प्रतम्।

कुरु त्वं विविधालापं मनस्वेच्छाविहारिणम्।

इत्युक्त्वा सा महामाया तत्रैवान्तरधीयत।।२७।।

इति वासुदेवरहस्ये राधातन्त्रे अष्टविंश पटलः।।२८।।

त्wएन्त्य्निन्थ्Pअटल

ईश्वर उवाच—

ततः कृष्णो महाबाहुर्हृष्टो गोपगृहं गतः।

संहृत्य बहुकायांश्च स्वयमेव जनार्दनः।।१।।

दिने दिने महेशानि कैशोरजनितांश्च तान्।

आलिङ्गनं तथा हास्यं योनिताडनमेव च।।२।।

सर्वाभिर्गोपनारीभिः सह क्रीडां वरानने।

दिवसे दिवसे कृष्णः कुरुते स्वजनैः सह।।३।।

कालिन्दीतीरमासाद्य कृष्णः पद्मदलेक्षणः।

शृगवेणुं तथा वंशीं वासुदेवः स्वयं हरिः।

आपूर्य धरणीं कृष्णो राधा राधेति वादयन्।

क्व गतासि प्रिये राधे भर्ताहं तव सुन्दरि।।४।।

दृष्टिं देहि पुनर्भद्रे नीरजायतलोचने।

कामसन्दीपने वह्नौ निमज्य क्व गता प्रिये।।५।।

वह्निसागरयोर्मध्ये मां निक्षिप्य कुतो गता।

एवं बहुविधालापैः स्वजनैः सह केशवः।।६।।

यमुनोपवने ऽशोकनवपल्लवखण्डिते।

कृष्णः पद्मपलाशाक्षो व्यहरद्व्रजमण्डले।।७।।

निहत्य दैत्यान्कंसादीन्मथुरायां वरानने।

ततो द्वारावतीं देवि स्वयं महिषमर्दिनीम्।।८।।

शतयोजनविस्तीर्णां पुरीं काञ्चननिर्मिताम्।

समुद्रपरिका यत्र साक्षात्कुण्डलिनी स्वयम्।।९।।

नवलक्षग्रहं यत्र स्वर्णहीरकचित्रितम्।

नवरत्नप्रभाकारा पुरी सर्वसुशोभना।।१०।।

प्रचीरशतशो युक्ता शुद्धहाटकनिर्मिता।

अप्सरोभिः समाकीर्णा देवगन्धर्वसेविता।।११।।

तत्र तिष्ठति देवेशि द्वारिकायां शुचिस्मिते।

सर्वशक्तिमयी देवि पुरी द्वारवती शुभा।।१२।।

प्रचीरशतमध्ये तु पुरी गन्धविलासिनी।

दशयोजनविस्तीर्णा नानागन्धविलासिनी।।१३।।

तन्मध्ये परमेशानि पञ्चयोजनमुत्तमम्।

तन्मध्ये तु महेशानि योजनत्रयमुत्तमम्।।१४।।

पद्मराहमणिप्रख्यं नानाचित्रविचित्रितम्।

तन्मध्ये परमेशानि चन्द्रचन्द्रातपः प्रिये।।१५।।

चन्द्रातपं वरारोहे मुक्तदामविभूषितम्।

श्वेतचामरसंयुक्तं चतुर्दिक्षु सहस्रशः।

चन्द्रातपं महेशानि कोटिचन्द्रांशुसंयुतम्।।१६।।

योजनत्रयमध्ये तु योजनैकं महत्पदम्।

नित्यानन्दमयं तत्तु शिवशक्तियुतं सदा।।१७।।

तत्र तिष्ठसि भो कृष्ण नानाभरणभूसितः।

कौस्तुभ हि मणिः कृष्ण हृदये तव शोभते।।१८।।

चूडा मनोहरा रम्या नागरी चित्तकार्षिणी।

महाविद्या मूर्तिमयी चूडा या तव तिष्ठति।।१९।।

नीलकण्ठस्य पुच्छेन शोभितं परमाद्भुतम्।

चूडाया बन्धनं रज्जुः स्थिरसौदामिनी स्वयम्।।२०।।

नीलकण्ठपुच्छमध्ये नागरी मोहिनी प्रभा।

योनिरूपा महामाया प्रकृतिः परमा कला।।२१।।

एवम्भूतो महाविष्णुर्द्वारिकायामुवास ह।

सर्वाभरणवेशाड्यः सर्वनारीमयः सदा।।२२।।

एतस्मिनन्तरे देवि राधा राधेति वीणया।

गीयमानो मुनिश्रेष्ठो नारदः समुपागतः।।२३।।

प्रणम्य शिरसा देवं पप्रच्छ द्विजसत्तमः।

मत्प्रश्नं देव देवेश ब्रुहि त्वं जगदीश्वर।।२४।।

एतच्चूडा कुतो लब्धा विश्वस्य मोहिनी सदा।

सर्वाभिर्व्रजनारीभिः किशोरीभिः सुशोभिता।।२५।।

कुण्डलं श्रवणोपेतुं तव यद्दृश्यते हरे।

एतत्तु परमाश्चर्यं कुण्डलीविग्रहं प्रभो।।२६।।

नासाग्रसंस्थिता मुक्ता तडित्पुञ्जसमप्रभा।

नासाग्रसंस्थिता यत्ते कला सा वनमोहिनी।।२७।।

अङ्गदं बलयं कृष्ण नूपुरं लब्धवान्कुतः।

वेणुशृङ्गे कुतो लब्धं कस्तूरीतिलकं कुतः।

रक्तिमं सप्तधा कृष्ण अत्यन्तजनमोहनम्।।२८।।

एषा पीतधटी कृष्ण कुण्डली प्रकृतिः परा।

कङ्किनीवरसंयुक्ता विचित्रमणिनिमिता।।२९।।

एतत्श्यामशरीरं हि ध्वजवज्रादिसंयुतम्।

कुतो लब्धं यदुश्रेष्ठ सदा विग्रहवर्जिते।।३०।।

दलिताञ्जनपुञ्जाभं चिकुरं विश्वमोहनम्।

यत्र स विग्रहः कृष्ण स्वयं काली यदूद्वह।

यतो निरञ्जनस्त्वं हि तत्कथं स्त्रीमयः सदा।।३१।।

ज्ञातुं समागतो नाथ कुलाचारञ् च शाश्वतम्।

कुलाचारं विना देव ब्रह्मत्वं न हि जायते।।३२।।

कृष्ण उवाच—

शृणु विप्रेन्द्र वक्ष्यामि यदुक्तं मम सन्निधौ।

यत्त्वया द्विजशारूल दृष्टं मे विग्रहं किल।

सर्वं हि प्रकृतिं विद्धि नान्यथा द्विजनन्दन।।३३।।

ततो बहुविधैः पुष्पैरतिगन्धैर्मनोहरैः।

अतिप्रयत्नतो भक्त्या पूजयामास कालिकाम्।।३४।।

ततस्तुष्टा महामाया स्वयं महिषमर्दिनी।

कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः।।३५।।

न भयं कुत्र पश्यामि कुलाचारप्रभावतः।

गच्छ कृष्ण महाबाहो सत्त्वरं रत्नमन्दिरम्।

मन्दिरस्य प्रभावेन सर्वं तव भविष्यति।।३६।।

प्रणम्य शिरसा देवीं प्रविवेश पुरं ततः।

दृष्ट्वा पुरं महद्रम्यं समुद्रपरिखावृतम्।

नवरत्नसमूहेन पूरितं सर्वतो गृहम्।।३७।।

ततः कतिदिनादृद्धं रुक्मिण्याद्यावरस्त्रियः।

विवाहमकरोत्कृष्णो रुक्मिणीप्रभृतिस्त्रियः।।३८।।

अतिगुह्यं शृणु प्रौढे हृदिस्थं नगनन्दिनि।

येन कृष्णो महाबाहुः सिद्धो ऽभूत्कमलेक्षणः।।३९।।

ईश्वर उवाच—

रुक्मिनी सत्यभामा च सैब्या जाम्बुवती तथा।

कालिन्दी लक्षणा ज्ञेया मित्रविन्दा च सप्तमी।

नाग्रजित्या महेशानि अष्टौ प्रकृतयः स्मृताः।।४०।।

ततः कृष्णो महाबाहुरुद्वाहमकरोत्प्रभुः।

कृत्वा विवाहमेतासां बहुयत्नेन माधवः।

अन्यानि च महेशानि सहस्त्रानि च शोडश।

स्त्रीणां शतानि चार्वाङ्गि नानारूपान्वितानि च।।४१।।

एताः कृष्णस्य देवेशि भार्याः सारविलोचनाः।

प्रधानास्ता महिष्यो ऽष्टौ रुक्मिण्याद्या वरानने।।४२।।

पूर्वोक्तञ् च महेशानि कथयामास तत्त्वतः।

कृष्णस्य वचनं श्रुत्वा विस्मयं गतवान्द्विजः।।४३।।

नारद उवाच—

नमस्करोम्यहं देवीं प्रकृतिं परमेश्वरीम्।

यस्याः कटाक्षमात्रेण निर्गुणो ऽपि गुणी भवेत्।।४४।।

शृणु कृष्ण महाबाहो मथुरां गच्छ सत्वरम्।

वैकुण्ठसदृशाकारां रत्नमालाविभूषिताम्।।४५।।

द्वारका प्रकृतिर्माया महासिद्धिप्रदायिनी।

तव योग्य यदुश्रेष्ठ नान्यथा कमलेक्षण।

अष्टभिर्नायिकाभिश्च सहिता सर्वदा विभो।।४६।।

गच्छ गच्छ महाबाहो सत्त्वरं मथुरापुरीम्।

तव योग्यं न पश्यामि स्थानमन्यद्यदूद्वह।।४७।।

तत्र गत्वा महादेवीमीश्वरीं भवनाशिनीम्।

संपूज्य विधिवद्भक्त्या उपचारैर्मनोहरैः।

तदेव सहसा कृष्ण निश्चितां सिद्धिमाप्नुयाः।।४८।।

द्रुतं गच्छ महाबाहो द्वारकां प्रकृतिं पराम्।

इत्युक्त्वा प्रययौ विप्रः सदा स्वेच्छमयो द्विजः।।४९।।

ईश्वर उवाच—

ततः कृष्णः महाबाहुर्बहुनादाय सत्वरम्।

निहत्य असुरान्कृष्णः कंसादीन्वरवर्णिनि।

द्वारकां प्रययौ शीघ्रं यत्रास्ते परमेश्वरीम्।।५०।।

यत्रास्ते महती माया योगनिद्रां सनातनीम्।

प्रणम्य शिरसा देवीं स्तुत्वा युक्तेन योषिता।।५१।।

बन्धुभिः सह चार्वङ्गि कृष्णस्तु भगवान्स्वयम्।

पूजयन्विविधैर्भोगैः सर्वव्रतपरायणः।।५२।।

दिवसे दिवसे रात्रौ निशीथ कमलेक्षणे।

रत्नमन्दिरगः कृष्ण अष्टप्रकृतिभिः सह।।५३।।

पूजयन्विविधैर्भोगैः परमान्नैः सुशोभनैः।

अष्टतण्डुलदुर्वाभिः पूजयन्परमेश्वरीम्।

दशाक्षरीं महाविद्यां प्रजपेत्सततं हरिः।।५४।।

एवं नित्यक्रियां कृत्वा द्वारकायां यदूद्वहः।

अनिमाद्यष्टसिद्धिनां सिद्धो ऽभूद्धरिरीश्वरः।।५५।।

इत्येतत्कथितं तत्त्वं केशवस्य वरानने।

एतत्तु केशवं तत्त्वं सर्वतत्त्वोत्तमोत्तमः।।५६।।

अज्ञात्वा केशवं तत्त्वं पूजयेद्यस्तु पार्वति।

विष्णुं वा पूजयेद्यस्तु रूपं वा परमेश्वरीम्।

सर्वं तस्य वृथा देवि हानिः स्यादुत्तरोत्तरम्।।५७।।

अतिगुह्यं वरारोहे शृणु तत्त्वं मनोहरम्।

राधाकृष्णस्य तत्त्वञ् च श्रुत्वा गुरुमुखात्प्रिये।।५८।।

पार्वत्युवाच—

यदुक्तं मन्दिरं देव विस्तार्य कथय प्रभो।

कृपया कथयेशान मृतुञ्जय सनातन।।५९।।

ईश्वर उवाच—

मन्दिरं परमेशानि सर्वरत्नविनिर्मितम्।

षड्वर्गसंयुतं देवि नित्यरूपमकृत्रिमम्।।६०।।

यत्र कुण्डलिनी देवी कौलिकी नित्यमुत्तमा।

जननीं कल्पवृक्षस्य देवमातृस्वरूपिणी।।६१।।

कदापि शुक्लवर्णा सा कदाचिद्रक्ततां व्रजेत्।

क्रमेण धत्ते षड्वर्णं भद्रे परमसुन्दरम्।

सहस्रसूर्यसङ्काशं मणिना निर्मितं सदा।।६२।।

ऋतवः परमेशानि वसन्ताद्याश्च पार्वति।

तत्र सन्ति वरारोहे सदा विग्रहधारिणः।।६३।।

अष्टद्वारसमायुक्तमणिमादिसुसेवितम्।

अङ्गना यत्र विद्यान्ते सततं कोटिकोटिशः।

श्वेतचामरहस्ताभिर्विज्यते मन्दिरं सदा।।६४।।

गृहस्य तस्य दशसु सन्ति दिक्षु वरानने।

दिक्पालाः परमेशानि स्तम्भरूपा इव प्रिये।।६५।।

बहुरूपमिवाभाति मन्दिरं नगनन्दिनि।

सर्वगं सर्वदं देवि चतुर्वर्गश्च मूर्तिमान्।

कैवल्यं परमेशानि सदा ब्रह्मसुखास्पदम्।।६६।।

बहुना किमिहोक्तेन सर्वदेवाः सवासवाः।

सहस्रवक्त्रो ब्रह्मा च यत्रास्ते नगनन्दिनि।।६७।।

यस्मिन्गेहे महेशानि कोटिशो ह्यण्डराशयः।

तिष्ठनि सततं देवि तस्य का गणना प्रिये।।६८।।

ब्रह्मा विष्णुश्च रुद्रश्च यत्रास्ते कोटिकोटिशः।

सर्वतीर्थमयं देवि पञ्चशत्पीठसंयुतम्।।६९।।

त्रिपुरामन्दिरं कृष्णो दृष्ट्वा मोहमवाप्नुयात्।

यत्तु श्रीमन्दिरं भद्रे स्वयं त्रिपुरा सुन्दरी।।७०।।

एवं मुक्तिग्रहं प्राप्य कृष्णः पद्मदलेक्षणः।

स साधयेत्किं देवेशि त्रिपुरापदपूजनात्।।७१।।

कृष्णो मोक्षगृहं प्राप्य षोदशस्त्रीसहस्रकम्।

शतमष्टोत्तरकञ् चैव रेमे परमयत्नतः।।७२।।

कृष्णस्यैवं महेशानि त्रिपुरापदपूजनात्।

प्रतिकल्पे भवेद्देवि द्वारकामन्दिरं प्रिये।।७३।।

इति वासुदेवरहस्ये राधातन्त्रे ऊनत्रिंशत्पटलः।।२९।।


देव्युवाच—

किञ्चिदन्यन्महेशान पृच्छामि यदि रोचते।पद्मिन्याः परमेशान यद्यस्ति पूजने विधिः।।१।।

कृपया परमेशान शुलपाणे पिनाकधृक्।यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्।।२।।

ईश्वर उवाच—

उपविद्या महेशानि पद्मिनी राधिका प्रिये।उपविद्या क्रमेणैव कथयामि वरानने।।३।।

यथा च विजयामन्त्रं जयामन्त्रं तथा प्रिये।यथापराजितामन्त्रं यथा तामपराजिताम्।राधातन्त्रं तथा देवि कवचेन युतं सदा।।४।।

स्तोत्रं सहस्रनामाख्यं राधाया निगदामि ते।न्यासादिरहितं तन्त्रं सावधानावधारय।।५।।

अदौ छन्दस्ततो मन्त्रं कवचस्तु ततः शृणु।शृणु मन्त्रं प्रवक्ष्यामि राधिकाया वरानने।।६।।

कामबीजं समुद्धृत्य वाग्भवं तदनन्तरम्।राधापदं चतुर्थ्यन्तमुद्धरेत्वरवर्णिनि।

पूर्वबीजद्वयं भद्रे यत्नतः पुनरुद्धरेत्।।७।।

इदमष्टाक्षरं प्रोक्तं राधायाः कमलेक्षणे।शृणु देवेशि राधाया मनुमेकाक्षरं परम्।।८।।

रङ्गिनीबीजमुद्धृत्य वनबीजयुतं कुरु।बिन्ध्वर्धसंयुतं कृत्वा परमेकाक्षरी प्रिये।।९।।

इयमेकाक्षरी विद्या राधाहृदयसंस्थिता।परमेकं महेशानि राधामन्त्रं शृणु प्रिये।।१०।।

मन्मथद्वयमुद्धृत्य वाग्भवद्वयमुद्धरेत्।मायाद्वयसमुद्धृत्य राधाशब्दञ्च ङेयुतम्।पूर्वबीजानि चोद्धृत्य किशोरी षोडशी प्रिये।।११।।

प्रणवं पूर्वमुद्धृत्य राधा च ङेयुतं सदा।अन्ते मायां समादाय षडक्षरमिदं प्रिये।।१२।।

प्रणवं पूर्वमुद्धृत्य कूर्चबीजद्वयं ततः।राधाशब्दं ङेयुतञ् च पूर्वबीजानि चोद्धरेत्। एषा दशाक्षरी विद्या पद्मिन्याः कमलेक्षणे।।१३।।

ईश्वर उवाच—

शृणु पार्वति वक्ष्यामि जयामन्त्रं वरानने।प्रसङ्गात्परमेशानि कथयामि तवानघे।।१५।।

वाग्भवं बीजमुद्धृत्य मायाबीजं समुद्धरेत्।जयाशब्दं चतुर्थ्यन्तं पूर्वबीजं समुद्धरेत्।            एषा अष्ताक्षरी विद्या जयायाः कमलेक्षणे।।१६।।

शिवबीजं समुद्धृत्य वनबीजयुतं कुरु।बिन्ध्वर्धचन्द्रयुक्तमेकाक्षरमिदं स्मृतम्।।१७।।

प्रणवद्वयमुद्धृत्य जयशब्दं ततः परम्।ङ्गेयुतं कुरु यत्नेन पुनः प्रणवमुद्धरेत्।एषा षडक्षरी विद्या जयाया नगनन्दिनि।।१८।।

मायाद्वयं समुद्धृत्य कूर्चयुग्ममतः परम्।वाग्भवञ् च ततो देवि युगलञ् चोद्धरेत्प्रिये।

चतुर्थ्यन्तं जयाशब्दं कुरु यत्नेन योगिनि।पूर्वबीजानि चोद्धृत्य अन्ते प्रणवमुद्धरेत्।षोडशी परमेशानि काली भुवनमोहिनी।एषा तु षोडशी विद्या किशोरी वयसी तव।।१९।।

मायाद्वयं समुद्धृत्य जयाशब्दं तथा प्रिये।चतुर्थ्यन्तं ततः कृत्वा बीजद्वयमतः परम्।इयमष्टाक्षरी विद्या सर्वतन्तेषु गोपिता।।२०।।

आद्यन्ते प्रणवं दत्त्वा दशाक्षरमिदं स्मृतम्।अनेनैव विधानेन विजयादिषु कामिनि।।२१।।

पद्मासु परमेशनि तथा पद्मावतीसु च।आद्यन्ते बीजमुद्धृत्य नामानि ङेयुतानि च।।२२।।

एतत्ते कथितं तत्त्वं दूतीतत्त्वं शुचिस्मिते।दूतीतत्त्वं विना देवि पूजयेद्यस्तु पार्वति।विफला तस्य सा पूजा सफला न कदाचन।।२३।।

पद्मिन्यादिषु देवेशि न्यासादि नैव कारयेत्।उपविद्यासु सर्वासु न्यासो नास्ति वरानने।।२४।।

भूतशुद्धिं विधायाथ मातृकान्यासपूर्वकम्।ध्यानं कुर्यात्ततो देवि कृत्वा छन्दो वरानने।।२५।।

ध्यानं वक्ष्यामि देवेशि राधायाः शृणु सादरम्।उपविद्या क्रमेणैव निगदामि वरानने।।२६।।

रङ्गिनी कुसुमाकारा पद्मिनी परमा कला।चमरी वालकुटिला निर्मलश्यामकेशिनी।।२७।।

सूर्यकान्तेन्दुकान्ताड्या स्पर्शास्यकण्ठभूषणा।बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा।कामकोदण्डका युग्मभ्रूकटाक्षप्रवर्षिणी।।२८।।

मातङ्गकुम्भवक्षोजा लसत्कोकनदेक्षणा।मनोज्ञसुष्कली कर्णा हंसी गतिविडम्बिनी।।२९।।

नानामणिपरिच्छिन्नवस्त्रकाञ्चनकङ्कणा।नागेन्द्रदन्तनिर्माणवलयाञ्चितपाणिनी।।३०।।

पीतरूपा कदाचित्सा कदाचित्कृष्णरूपिणी।श्वेतरूपा कदाचित्सा कदाचिद्रक्तरूपिणी।।३१।।

कर्पूरा गुरुकस्तूरी कुङ्कुमद्रवलेपिता।बहुरूपमयी राधा प्रहरे प्रहरे प्रिये।।३२।।

एवं ध्यात्वा यजेद्देवीं चतुर्वर्गप्रदायिनीम्।सततं पद्मिनी राधा त्रिपुरानिकटस्थिता।।३३।।

एतत्तु कथितं देवि ध्यानतत्त्वं मनोहरम्।अपरञ् च प्रवक्ष्यामि कवचं राधिकामतः।।३४।।

यन्नोक्तं सर्वतन्त्रेषु उपविद्यासु पार्वति।इदानीं परमेशानि कवचं निगदामि ते।त्रैलोक्यमोहनं नाम कवचं मन्मुखोदितम्।।३५।।

कवचं परमेशानि पद्मिनीवशकारकम्।एतत्तु कवचं देवि उपविद्यासु दुर्लभम्।।३६।।

यत्र यत्र विनिर्दिष्टा उपविद्या वरानने।तास्ताः सर्वा महेशानि कवचे न च वर्जिताः।।३७।।

इति वासुदेवरहस्ये राधातन्त्रे त्रिंशत्पटलः।।

 

દીપજ્યોતિઃ