यदि विसर्ग से पहले ‘अ’ अथवा ‘आ’ आए तथा बाद में भिन्न स्वर या कोई घोष वर्ण हो तो विसर्ग का लोप (हट जाना) हो जाता है।

  • रामः + इच्छति = रामिच्छन्ति
  • सुतः + एव = सुतेव
  • सूर्यः + उदयति = सूर्युदयति
  • अर्जुनः + उवाच्च = अर्जुनुवाच्च
  • नराः + ददन्ति = नराददन्ति
  • देवाः + अत् = देवात्
  • ____________________
  • सूत्र – ससजुषोरूः

यदि विसर्ग से पहले ‘अ’ अथवा ‘आ’ से भिन्न कोई स्वर हो वह बाद में कोई स्वर या घोष वर्ण हो तो विसर्ग ‘र’ में परिवर्तित हो जाता है।

  • मुनिः + अत्र = मुनिरत्र
  • रविः + उदेति = रविरुदेति
  • निः + बलः = निर्बलः
  • कविः + याति = कविर्याति
  • धेनुः + गच्छति = धेनुर्गच्छति
  • नौरियम् = नौः + इयम्
  • गौरयम् = गौ + अयम्
  • श्रीरेषा = श्रीः + ऐसा

____________________

4. सूत्र – रोरि

यदि पहले शब्द के अन्त में ‘र्’ आए तथा दूसरे शब्द के पूर्व में ‘र्’ आ जाए तो पहले ‘र्’ का लोप हो जाता है तथा उससे पहले जो स्वर हो वह दीर्घ स्वर में परिवर्तित हो जाता है।

  • निर् + रसः = नीरसः
  • निर् + रवः = नीरवः
  • निर् + रजः = नीरजः
  • प्रातारमते = प्रातर् + रमते
  • गिरीरम्य = गिरिर् + रम्य
  • अंताराष्ट्रीय = अंतर् + राष्ट्रीय
  • शिशूरोदिति = शिशुर् + रोदिति
  • हरीरक्षति = हरिर् + रक्षति
  • ____________________

5. सूत्र- द्रलोपे पूर्वस्य दीर्घोऽणः

  रेफाकार अथाव ढ़कार से परे यदि ढ़कार हो तो पूर्व ढ़कार से पहले वाला अण्-(अइउ) स्वर दीर्घ हो जाता है तथा पूर्व ‘ढ़्’ का लोप हो जाता है।

  • लिढ़् + ढः = लीढ़ः
  • लिढ़् + ढ़ाम् = लीढ़ाम्
  • अलिढ़् + ढ़ः = अलीढ़ः
  • लिढ़् + ढ़ेः = लीढ़ेः
____________________

6. सूत्र- विसर्जनीयस्य स

यदि विसर्ग से पहले कोई स्वर हो तथा बाद में

  • च या छ हो तो विसर्ग ‘श’ में परिवर्तित हो जाता है।
  • त या थ हो तो विसर्ग ‘स’ में परिवर्तित हो जाता है।
  • ट या ठ हो तो विसर्ग ‘ष’ में परिवर्तित हो जाता है।
  • कः + चौरः = कश्चौरः
  • बालकः + चलति = बालकश्चलति
  • कः + छात्रः = कश्छात्रः
  • रामः + टीकते = रामष्टीकते
  • धनुः + टंकारः = धनुष्टंकारः
  • मनः + तापः = मनस्तापः
  • नमः + ते = नमस्ते
  • रामः + तरति = रामस्तरति
  • पदार्थाः + सप्त = पदार्थास्सप्त
____________________

7. सूत्र- वाशरि

यदि विसर्ग से पहले कोई स्वर है और बाद में शर् हो तो विकल्प से विसर्ग, विसर्ग ही रहता है।

  • दुः + शासन = दुःशासन/ दुश्शासन
  • बालः + शेते = बालःशेते/ बालश्शेते
  • देवः + षष्ठः = देवःषष्ठः/ देवष्षष्ठः
  • प्रथर्मः + सर्गः = प्रथर्मःसर्ग/ प्रथर्मस्सर्गः
  • निः + सन्देह = निःसंदेह/ निस्सन्दह