बुधवार, 24 मई 2023

भगवान की विभूति- भागवतपुराण

श्लोक  11.16.29 
वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।
किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शन: ॥ २९ ॥
 
शब्दार्थ
वासुदेव:—भगवान्; भगवताम्—भगवान् नाम के अधिकारियों में; त्वम्—तुम; तु—निस्सन्देह; भागवतेषु—मेरे भक्तों में; अहम्—मैं हूँ; किम्पुरुषाणाम्—किम्पुरुषों में; हनुमान्—हनुमान; विद्याध्राणाम्—विद्याधरों में; सुदर्शन:—सुदर्शन ।.
 
अनुवाद
 
 भगवान् नाम के अधिकारियों में मैं वासुदेव हूँ तथा हे उद्धव, तुम निस्सन्देह भक्तों में मेरा प्रतिनिधित्व करते हो। मैं किम्पुरुषों में हनुमान हूँ और विद्याधरों में सुदर्शन हूँ।
 
तात्पर्य
play_arrow वैदिक वाङ्मय का कथन है कि जिसे सारे जीवों की सृष्टि तथा संहार का पूरा पूरा ज्ञान होता है और जो सर्वज्ञ में पूर्णतया स्थित है, वह भगवान् कहलाता है। यद्यपि अनेक महापुरुषों को कभी कभी भगवान् कहा जाता है, किन्तु भगवान् वह महान् जीव है, जिसमें असीम ऐश्वर्य पाया जाता है। समूचे इतिहास में अनेक महत्त्वपूर्ण पुरुषों को “भगवान्” कहा गया है, किन्तु अन्ततोगत्वा भगवान् एक हैं। भगवान् के चतुर्व्यूह में पहला प्राकट्य वासुदेव है, जो यहाँ पर विष्णु तत्त्व कोटि में भगवान् के सारे अंशों का प्रतिनिधित्व करता है।



श्रीभगवानुवाच -
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।
 वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
 आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।
 कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
 वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।
 उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥
 त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी ।
 विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥
 विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः ।
 वैराजात् पुरुषात् जाता य आत्माचारलक्षणाः ॥ १३ ॥
 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
 वक्षःस्थलाद् वने वासो न्यासः शीर्षणि संस्थितः ॥ १४ ॥*
 वर्णानां आश्रमाणां च जन्मभूम्यनुसारिणीः ।
 आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः ॥ १५ ॥
 शमो दमस्तपः शौचं संतोषः क्षांतिरार्जवम् ।
 मद्‍भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।
 स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्र प्रकृतयस्त्विमाः ॥ १७ ॥
 आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् ।
 अतुष्टिः अर्थोपचयैः वैश्य प्रकृतयस्त्विमाः ॥ १८ ॥
 शुश्रूषणं द्विजगवां देवानां चापि अमायया ।
 तत्र लब्धेन संतोषः शूद्र प्रकृतयस्त्विमाः ॥ १९ ॥
 अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
 कामः क्रोधश्च तर्षश्च स्वभावोन्त्यावसायिनाम् ॥ २० ॥
 अहिंसा सत्यमस्तेयं अकामक्रोधलोभता ।
 भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
 द्वितीयं प्राप्यानुपूर्व्यात् जन्मोपानयनं द्विजः ।
 वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥
 मेखला अजिन दण्डाक्ष ब्रह्मसूत्रकमण्डलून् ।
 जटिलो अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३ ॥
 स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।
 न च्छिंद्यान् नखरोमाणि कक्ष-उपस्थगतान्यपि ॥ २४ ॥
 रेतो न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् ।
 अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५ ॥
 अग्न्यर्काचार्य-गो-विप्र गुरु-वृद्ध-सुरान् शुचिः ।
 समाहित उपासीत संध्ये च यतवाग्-जपन् ॥ २६ ॥
 आचार्यं मां विजानीयात् न-अवमन्येत कर्हिचित् ।
 न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
 सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
 यच्चान्यद् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ २८ ॥
 शुश्रूषमाण आचार्यं सदा-उपासीत नीचवत् ।
 यान शय्यासनस्थानैः नातिदूरे कृताञ्जलिः ॥ २९ ॥
 एवंवृत्तो गुरुकुले वसेद् ‍भोगविवर्जितः ।
 विद्या समाप्यते यावद् बिभ्रद् व्रतं अखण्डितम्


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें