बुधवार, 17 मई 2023

राधाजन्मगहोत्सवः

                 शिव उवाच। 
वृषभानुपुरीराजा वृषभानुर्महाशयः। महाकुलप्रसूतोऽसौ सर्व्वशास्त्रविशारदः॥

महाशयो धनी श्रीमानणिमाद्यष्टवैभवः। 
वैश्यः सदन्तःकरणः कुलीनः कृष्णदैवतः॥ 

तस्य भार्य्या महाभागा श्रीमत्श्रीकीर्त्तिदाह्वया। रूपयौवनसम्पन्ना महाराजकुलोद्भवा॥

महालक्ष्मीस्वरूपा सा भव्या परमसुन्दरी । महापतिव्रता कार्ष्णा सर्व्वविद्यागुणान्विता ॥

तस्यां श्रीराधिका जाता श्रीमद्वृन्दावनेश्वरी । 
भाद्रे मासि सिताष्टम्यां मध्याह्ने शुभदायिनी॥

वेदागमपुराणादिगीता या कृष्णवल्लभा । 
सदा कृष्णप्रिया साध्वी श्रीकृष्णानन्ददायिनी ॥

शृणु मत्तो महाभाग पूजनं भजनं तथा। 
कर्त्तव्यं यदनुष्ठानं राधाजन्मगहोत्सवः ॥ 

समर्च्चय सदा राधां जन्मव्रतपरायणैः।
तत् समग्रं प्रवक्ष्यामि ध्यानादिकमनुक्रमात् ॥

सर्व्वदा पश्चिमद्वारे श्रीराधाकृष्णमन्दिरे। ध्वजस्रग्वस्त्रकलसपताकातोरणादिभिः ॥

नानासुमङ्गलद्रव्यैर्यथाविधि प्रवर्त्तते । सुवासितगन्धपुष्पैर्धूपैश्च धूपितैर्गृणन् ॥

मध्ये पञ्चवर्णचूर्णैर्मण्डपं ससरोरुहम् । सुषोडशदलाकारं तत्र निर्म्माय यत्नतः ॥

दिव्यासने पद्ममध्ये पश्चिमाभिमुखीं स्थिताम् । श्रीयुग्ममूर्त्तिं सूपास्य ध्यानपाद्यादिभिः क्रमात् ॥

भक्तैः सह सजातीयैः शक्यानुसारवस्तुभिः । तद्भक्तः पूजयेद्भक्त्या तां सदा संयतेन्द्रियः ॥

शब्दकल्पद्रुम से उद्धृत-

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें