मंगलवार, 30 मई 2023

ब्राह्मणो मनुष्याणाम् अजः पशूनाम् ।तस्मात् ते मुख्याः ।मुखतो ह्य् असृज्यन्त ।


_________________________
ब्राह्मणो मनुष्याणाम् अजः पशूनाम् ।
तस्मात् ते मुख्याः । मुखतो ह्य् असृज्यन्त।
अनुवाद:- मनुष्यों में ब्राह्मण पशुओं में अज( बकरा) ब्रह्मा के मुख से उत्पन्न होने से मुख्य हैं।
"वैश्यो मनुष्याणां गावः पशूनाम् ।
तस्मात् ते आद्याः। अन्नधानाद् ध्य् असृज्यन्त
अनुवाद:-मनुष्यों में वैश्य( गोपालन और कृषि कर्ता) उसी प्रकार पशुओं में गाय सजातीय हैं। वे अन्न से सम्बन्धित उदर से उत्पन्न और अन्न के श्रोत हैं ।विशेष:-आद्यम्, क्ली, (अद्यते यत् अद् कर्म्मणि ण्यत् ।) धान्यं। इति राजनिर्घण्टः॥ अदनीयद्रव्ये त्रि ॥ (यथा -- मनुः, ५।२४ । “तत्पर्य्युषितमप्याद्यं हविः शेषञ्च यद्भवेत् । चिरस्थितमपित्वाद्यं” --इत्यादि
गो:- गोपाल( कृषि कर्ता और गोपालन करने वाला)ही संसार का अन्नदाता है ।
कृषि कर्य की खोज भी चरावाहों की दैन है।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें