बुधवार, 17 मई 2023

दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन्॥

[5/17, 10:29 PM] 
पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः ।
जनको जन्मदानाच्च पालनाच्च पिता स्मृतः । ८४ 

गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ।
विनाऽन्नं नश्वरो देहो नित्यं च पितुरुद्भवः । ८९ ।

तयोः शतगुणं माता पूज्या मान्या च वन्दिता।।
गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी।८६।

तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः।।
ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ।। ८७ ।।

गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका ।।
देवे रुष्टे गुरू रक्षेद्गुरौ रुष्टे न कश्चन ।। ८८ ।।

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।।
गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ।। ८९ ।।

गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् ।।
हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परम् ।। 3.40.९० ।।
___________________
इति श्रीब्रह्मवैवर्त्ते तृतीये गणेशखण्डे नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।
[5/17, 10:34 PM] 
जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ॥८४॥
गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ।
विनाऽन्नं नश्वरो देहो न नित्यं पितुरुद्‌भवः ॥८५॥
तयोः शतगुणं माता पूज्या मान्या च वन्दिता ।
गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी ॥८६॥
तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः ।
ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ॥८७॥
गुरुवद्‌गुरुपुत्रश्च गुरुपत्‍नी ततोऽधिका ।
देवे रुष्टे गुरू रक्षेद् गुरौ रुष्टे न कश्चन ॥८८॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः, ।
गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ॥८९॥
गुरुर्ज्ञान ददात्येव ज्ञानं च हरिभक्तिदम् ।
हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परः ॥९०॥
अज्ञानतिमिराच्छन्नो ज्ञानदीप यतो लभेत् ।
लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ॥९१॥
गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् ।
सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ॥९२॥
सुखं जयति सर्वत्र विद्यया गुरुदत्तया ।
ययापूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ॥९३॥
विद्यान्धो वा धनान्धो वा योमूढो न यजेद्‌गुरुम् ।
ब्रह्महत्यादिकं पापं लभते नात्र संशयः ॥९४॥
दरिद्रं पतितं क्षुद्रं नरबुद्ध्या भजेद्‌गुरुम् ।
तिर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥९५॥
अभीष्टदेवः श्रीकृष्णो गुरुस्ते शंकरः स्वयम् ।
शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ॥९६॥
त्रिःसप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः ।
प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ॥९७॥
शिवां च शिवरूपं च शिवदं शिवकारणम् ।
शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ॥९८॥
गोलोकनाथो भगवानंशेन शिवरूपधृक् ।
य इष्टदेवः स गुरुस्तमेव शरणं व्रज ॥९९॥
आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु ।
प्राणाविष्णुः साप्रकृतिः सर्व शक्तियुतासुत ॥ १००॥
ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् ।
मृत्युंजयं कालकालं तं गुरुं शरणं व्रज ॥ १०१॥
ब्रह्मज्योतिः स्वरूपं तं भक्तानुग्रहविग्रहम् ।
शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ॥१०२॥
प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् ।
कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ॥१०३॥
इत्युक्त्वा मुनिभिः सार्धं जगाम कमलोद्‌भवः ।
रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ॥ १०४॥
___________

इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो
नाम चत्वारिंशोऽध्यायः ॥४०॥
[5/17, 10:37 PM] ब्रह्म वैवर्त पुराण गणपति खण्ड अध्याय 40  का श्लोक 84-से 86 तक देखें गुरु जी  !
[5/17, 10:56 PM]: दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन्॥
यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥ २३.४६ ॥

अर्थात:-
एक कन्या दस पुत्रों के समान है। किसी  भी मनुष्य दस पुत्रों के लालन-पालन करने से जो फल मिलता है वही फल केवल एक कन्या का पालन-धारण करने से मिलता है।
_______________
श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशमाहात्म्ये हिमवदाश्वासनंनाम त्रयोविंशोऽध्यायः॥२३॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें