रविवार, 26 मार्च 2023

गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ।।

गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ।।
प्रस्थापितोऽहं वसुना नान्यसाध्ये च कर्मणि ।। ४१ ।।
एतस्मिन्नन्तरे नंदः श्रुतमात्रं जगाम ह ।।
ननाम दंडवद्भूमौ मूर्ध्ना तं मुनिपुंगवम् ।। ४२ ।।
शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्।।
समुत्थायासनात्तूर्ण यशोदानंद एव च ।।४३।।
गृहीत्वाऽभ्यंतरं रम्यं जगाम विदुषां वरः ।।
गर्गो नंदो यशोदा च सपुत्रा सा मुदाऽन्विता ।।
वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने ।। ४४

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें