गुरुवार, 2 मार्च 2023

इति श्रीवामनपुराणे त्रयोदशोऽध्यायः ।। १३ ।। आभीर तोमर शक यवन आदि जातियों का वर्णन-

मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्चालकाश्याः सह कोसलाभिः।। १३.३५

वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे।
शकाश्चैव समशका मध्यदेश्या जनास्त्विमे।। १३.३६
____________
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः।
अपरान्तास्तथा शूद्राः पह्लवाश्च सखेटकाः।। १३.३७


गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः।
शातद्रवा ललित्थाश्च पारावतसमूषकाः।। १३.३८

माठरोदकधाराश्च कैकैया दशमास्तथा।
क्षत्रियाः प्रातिवैश्याश्च वैश्यशूद्रकुलानि च।। १३.३९

काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः।
चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः।। १३.४०


आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः।
लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सह।। १३.४१


औरसाश्चालिमद्राश्च किरातानां च जातयः
तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा।। १३.४२

कुलूताः कुहुका ऊर्णास्तूणीपादाः सुकुक्कुटाः।
माण्डव्या मालवीयाश्च उत्तरापथवासिनः।। १३.४३

अङ्गा वङ्गा मुद्गरवास्त्वन्तर्गिरिबहिर्गिराः।
तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः।। १३.४४

ब्रह्मोत्तरा प्राविजया भार्गवाः केशबर्बराः।
प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः।। १३.४५

माला मगधगोनन्दाः प्राच्य जनपदास्त्विमे।
पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस।। १३.४६

जातुषा मूषिकादाश्च कुमारादा महाशकाः।
महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः।। १३.४७


आभीराः सह नैषीका आरण्याः शबराश्च ये।
बलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह।। १३.४८


पौरिकः सौशिकाश्चैव अश्मका भोगवर्द्धनाः।
वैषिकाः कुन्दला अन्ध्रा उद्भिदा नलकारकाः।
दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः।। १३.४९

सूर्पारका कारिवना दुर्गास्तालीकटैः सह।
पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा।। १३.५०

कारस्करास्तु रमिनो नासिक्यान्तरनर्मदाः।
भारकच्छाः समाहेयाः सह सारस्वतैरपि।। १३.५१


वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह।
इत्येते पश्चिमामाशां स्थिता जानपदा जनाः।।। १३.५२

कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह।
उत्तमर्णा दशार्णाश्च भोजाः किंकवरैः सह।। १३.५३

तोशला कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा।
तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह।। १३.५४


अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः।
सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः।। १३.५५

अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणस्तु ये।
निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः।। १३.५६

कुथप्रावरणाश्चैव ऊर्णाः पुण्याः सहूहुकाः।
त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः।। १३.५७

इमे तवोक्ता विषयाः सुविस्तराद् द्वीपे कुमारे रजनीचरेश।
एतेषु देशेषु च देशधर्मान् संकीर्त्यमानान् श्रृणु तत्त्वतो हि।। १३.५८

इति श्रीवामनपुराणे त्रयोदशोऽध्यायः ।। १३ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें