शनिवार, 13 फ़रवरी 2021

नमो वेदरहस्याय नमस्ते वेदयोनये ।नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५


← पञ्चमोऽध्यायःकूर्मपुराणम्-पूर्वभागः
षष्ठोऽध्यायः
वेदव्यासः
सप्तमोऽध्यायः →



श्रीकूर्म उवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् ।
शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ।। ६.१

एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे ।
तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ।। ६.२

सहस्त्रशीर्षा पुरुषो रुक्मवर्णोह्यतीन्द्रियः ।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ।। ६.३

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाव्ययम् ।। ६.४

आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः ।
अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ।। ६.५

तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः ।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ।। ६.६

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ।
अनुमानात् तदुद्धारं कर्त्तुकामः प्रजापतिः ।। ६.७

जलक्रीडासु रुचिरं वाराहं रुपमास्थितः ।
अधृष्यं मनसाप्यन्यैर्वाङ्‌मयं ब्रह्मसंज्ञितम् ।। ६.८

पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् ।
दंष्ट्रयाऽभ्युज्जहारैनामात्माधारो धराधरः ।। ६.९

दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् ।
अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ।। ६.१०
ऋषय ऊचुः ।
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने ।
पुरुषाय पुराणाय शाश्वताय जयाय च ।। ६.११

नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
नमो हिरण्यगर्भाय वेधसे परमात्मने ।। ६.१२

नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
नारायणाय देवाय देवानां हितकारिणे ।। ६.१३

नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे ।
सर्वभूतात्मभूताय कूटस्थाय नमो नमः ।। ६.१४

नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५

नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः ।
अनन्तायाप्रमेयाय कार्याय करणाय च ।। ६.१६

नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः ।
नमो मूलप्रकृतये मायारूपाय ते नमः ।। ६.१७

नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे ।
नमो योगाधिगम्याय नमः सकर्षणाय ते ।। ६.१८

नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे ।
नमः सिद्धाय पूज्याय गुणत्रयविभागिने ।। ६.१९

तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये ।
नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ।। ६.२०

त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति ।
पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ।। ६.२१

इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः ।
प्रसादमकरोत् तेषां वराहवपुरीश्वरः ।। ६.२२

ततः संस्थानमानीय पृथिवीं पृथिवीधरः ।
मुमोच रूपं मनसा धारयित्वा प्रजापतिः ।। ६.२३

तस्योपरि जलौघस्य महतो नौरिव स्थिता ।
विततत्वाच्च देहस्य न मही याति संप्लवम् ।। ६.२४

पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् ।
प्राक्‌सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ।। ६.२५


नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५

श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः।।६।।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें