रविवार, 21 फ़रवरी 2021

नन्दगोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥


गर्गसंहिता/खण्डः (४) (माधुर्यखण्डः)/अध्यायः १९

_______________________________________
                  (यमुनासहस्रनामम्)

                    (मान्धातोवाच )-
नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् ।
वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥ १ ॥

                   (सौभरिरुवाच) -
नाम्ना सहस्रं कालिंद्या मान्धातस्ते वदाम्यहम् ।
सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥ २ ॥
_______________________
ॐअस्य श्रीकालिन्दीसहस्रनामस्तोत्रमंत्रस्य
सौभरिऋषिः-
 श्रीयमुना देवताः अनुष्टुप् छंदः
मायाबीजमिति कीलकम् रमाबीजमिति शक्तिः
श्रीकलिंदनन्दिनी प्रसादसिद्ध्यर्थे जपे विनियोगः ।

                ।अथ ध्यानम्।
श्यामामंभोजनेत्रां सघनघनरुचिं
     रत्‍नमञ्जीरकूजत्
काञ्जीकेयुरयुक्तां कनकमणीमये
     बिभ्रतीं कुण्डले द्वे ।
भ्राजच्छ्रीनीलवस्त्र स्फुरदमलचल-
     द्धारभारां मनोज्ञां
ध्यायेन्मार्तंडपुत्रीं तनुकिरणचयो-
     द्दीप्तपाभिरामाम् ॥ ३ ॥

               ।इति ध्यानम्।
ॐकालिन्दी यमुना कृष्णा कृष्णरूपा सनातनी ।
कृष्णवामांससंभूता परमानदरुपिणी ॥ ४ ॥


गोलोकवासिनी श्यामा वृन्दावनविनोदिनी ।
राधासखी रासलीला रासमंडलमंडनी ॥ ५ ॥

निकुञ्जमाधवीवल्ली रंगवल्ली मनोहरा ।
श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥ ६ ॥


गोलोकतटिनी दिव्या निकुञ्जतलवासिनी ।
दीर्घोर्मिवेग गंभीरा पुष्पपल्लववाहिनी ॥ ७ ॥


घनश्यामा मेघमाला बलाका पद्ममालिनी ।
परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥ ८ ॥

महावेगवती साक्षान्निकुञ्जद्वारनिर्गता ।
महानदी मंदगतिर्विरजा वेगभेदनी ॥ ९ ॥


अनेकब्रह्मांडगता ब्रह्मद्रवसमाकुला ।
गंगामिश्रा निर्जलाभा निर्मला सरितां वरा ॥ १० ॥

रत्‍नबद्धोभयतटी हंसपद्मादिसंकुला ।
नदी (निर्मलपानीया) सर्वब्रह्मांडपावनी ॥ ११ ॥

वैकुण्ठपरिखीभूता परिखा पापहारिणी ।
ब्रह्मलोकगता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥ १२ ॥

उल्लसन्ती प्रोत्पतंती मेरुमाला महोज्ज्वला ।
श्रीगंगांभःशिखरिणी गंडशैलविभेदिनी ॥ १३ ॥

देशान्पुनन्ती गच्छन्ती वहंती भूमिमध्यगा ।
मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी ॥ १४ ॥

यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा ।
नीलांबरा पद्ममुखी चरंती चारुदर्शना ॥ १५ ॥
___________________________________
रंभोरूः पद्मनयना (माधवी) प्रमदोत्तमा ।
तपश्चरंती सुश्रोणी कूजन्नूपुरमेखला ॥ १६ ॥

जलस्थिता श्यामलांगी खाण्डवाभा विहारिणी ।
गांडीविभाषिणी वन्या श्रीकृष्णं वरमिच्छती ॥ १७ ॥

द्वारकागमना राज्ञी पट्टराज्ञी परंगता ।
महाराज्ञी रत्‍नभूषा गोमतीतीरचारिणी ॥ १८ ॥

स्वकीया च सुखा स्वार्था स्वभक्तकार्यसाधिनी ।
नवलाङ्गाबला मुग्धा वरांगा वामलोचना ॥ १९ ॥

अज्ञातयौवना दीना प्रभाकान्तिर्द्युतिश्छविः ।
सुशोभा परमा कीर्तिः कुशलाऽज्ञातयौवना ॥ २० ॥

नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका ।
धीराऽधीरा धैर्यधरा जेष्ठा श्रेष्ठा (कुलांगना) ॥ २१ ॥
_____________________________________
क्षणप्रभा चञ्चलार्चा विद्युत्सौदामिनी तडित् ।
स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥ २२ ॥
__________________________________________
कलहान्तरिता (अभीरु:) इच्छाप्रोत्कण्ठिताकुला ।
कशिपुस्था दिव्यशय्या गोविंदहृतमानसा ॥ २३ ॥

खंडिताखण्डशोभाढ्या विप्रलब्धाभिसारिका ।
विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥ २४ ॥

मानिनी मानदा प्राज्ञा मन्दारवनवासिनी ।
झंकारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥ २५ ॥

मेखलाऽमेखला काञ्ची काञ्चीनी काञ्चनामयी ।
कंचुकी कंचुकमणिः श्रीकण्ठाढ्या महामणिः ॥ २६ ॥

श्रीहारिणी पद्महारा मुक्ता मुक्तफलार्चिता ।
रत्‍नकंकणकेयूरा स्फुरदंगुलिभूषणा ॥ २७ ॥

दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी ।
कंबुग्रीवा कंबुधरा ग्रैवेयकविराजिता ॥ २८ ॥

ताटंकिनी दंतधरा हेमकुण्डलमण्डिता ।
शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥२९॥

मणिभूमिगता देवी रैवताद्रिविहारिणी ।
वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥ ३० ॥
________________________________________
वृन्दावनलता (माध्वी) वृन्दारण्यविभूषणा ।
सौंदर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥३१॥

विश्रांतवासिनी काम्या रम्या गोकुलवासिनी ।
रमणस्थलशोभाढ्या महावनमहानदी ॥ ३२ ॥

प्रणता प्रोन्नता पुष्टा भारती भरतार्चिता ।
तीर्थराजगतिर्गोत्रा गंगासागरसंगमा ॥ ३३ ॥

सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् ।
लुठन्ती शैलान् भिद्यंती स्फुरंती वेगवत्तरा ॥ ३४॥

काञ्चनी कञ्चनीभूमिः काञ्चनीभूमिभाविता ।
लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता॥ ३५॥

शैलोद्‌गता स्वर्गगता स्वर्गर्चा स्वर्गपूजिता ।
वृन्दावनी वनाध्यक्षा रक्षा कक्षा तटीपटी ॥ ३६ ॥

असिकुण्डगता कच्छा स्वच्छन्दोच्छलितादिजा ।
कुहरस्था रथप्रस्था प्रस्था शांततराऽऽतुरा ॥ ३७ ॥

अंबुच्छटा शीकराभा दर्दुरा दार्दुरीधरा ।
पापांकुशा पापसिंही पापद्रुमकुठारिणी ॥ ३८ ॥

पुण्यसंघा पुण्यकीर्तिः पुण्यदा पुण्यवर्द्धिनी ।
मधोर्वननदी मुख्या अतुला तालवनस्थिता ॥ ३९ ॥

कुमुद्वननदी कुब्जा कुमुदांभोजवर्द्धिनी ।
प्लवरूपा वेगवती (सिंहसर्पादिवाहिनी)॥ ४०॥

बहुली बहुदा बह्वी बहुला वनवन्दिता ।
राधाकुण्डकलाराध्या कृष्णकुण्डजलाश्रिता ॥४१॥

ललिताकुण्डगा घंटा विशाखाकुण्डमंडिता ।
गोविन्दकुण्डनिलया गोपकुण्डतरंगिणी ॥ ४२ ॥

श्रीगंगा मानसी गंगा कुसुमांबरभाविनी ।
गोवर्धिनी गोधनाढ्या मयूरी वरवर्णिनी ॥४३॥

सारसी नीलकंठाभा कूजत्कोकिलपोतकी ।
गिरिराजप्रसूर्भूरिरातपत्राऽऽतपत्रिणी ॥ ४४ ॥

गोवर्धनांका गोदंती दिव्यौषधिनिधिः सृतिः ।
पारदी पारदमयी नारदी शारदी भृतिः ॥ ४५ ॥
__________________________________   
श्रीकृष्णचरणांकस्था कामा कामवनाञ्चिता ।
कामाटवी नन्दिनी च नन्दग्राममहीधरा ॥ ४६ ॥

बृहत्सानुद्युतिः प्रोता नन्दीश्वरसमन्विता ।
काकली कोकिलमयी भांडीरकुशकौशला ॥ ४७ ॥

लोहार्गलप्रदा कारा काश्मीरवसनावृता ।
बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥ ४८ ॥

नानाऽऽभरणशोभाढ्या नानावर्णसमन्विता ।
नानानारीकंदबाढ्या रंगा रंगमहीरुहा ॥ ४९ ॥

नानालोकगताभ्यर्चिः नानाजलसमन्विता ।
स्त्रीरत्‍नं रत्‍ननिलया ललनारत्‍नरञ्जिनी ॥ ५० ॥

रंगिणी रंगभूमाढ्या रंगा रंगमहीरुहा ।
राजविद्या राजगुह्या जगत्कीर्तिर्घनाऽघना ॥ ५१ ॥

विलोलघंटा कृष्णांगा कृष्णदेहसमुद्‌भवा ।
नीलपंकजवर्णाभा नीलपंकजहारिणी ॥ ५२ ॥

निलाभा नीलपद्माढ्या नीलांभोरुहवासिनी ।
नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥ ५३ ॥

ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा ।
सकेसरा केसरिणी केशपाशाभिशोभिता ॥ ५४ ॥

कज्जलाभा कज्जलाक्ता कज्जली कलिताञ्जना ।
अलक्तचरणा ताम्रा लाला ताम्रीकृतांबरा ॥ ५५ ॥

सिन्दूरिताऽलिप्तवाणी सुश्रीः श्रीखंडमंडिता ।
पाटीरपंकवसना जटामांसीरुचाम्बरा ॥ ५६ ॥

आगर्य्यगुरुगन्धाक्ता तगराश्रितमारुता ।
सुगन्धितैलरुचिरा कुन्तलालिः सकुन्तला ॥ ५७ ॥

शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा ।
सूर्यप्रभा सूर्यकन्या सूर्यदेहसमुद्‌भवा ॥ ५८ ॥

कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी ।
संज्ञा संज्ञासुता स्वेच्छा संज्ञामोदप्रदायिनी ॥ ५९ ॥

संज्ञापुत्री स्फुरच्छाया तपती तापकारिणी ।
सावर्ण्यानुभवा वेदी वडवा सौख्यदायिनी ॥ ६० ॥

शनैश्चरानुजा कीला (चन्द्रवंशविवर्द्धिनी )।
(चन्द्रवंशवधूश्चद्रा) चन्द्रावलिसहायिनी ॥ ६१ ॥

चन्द्रावती चन्द्रलेखा चन्द्रकांतानुगांशुका ।
भैरवी पिंगलाशंकी लीलावत्यागरीमयी ॥ ६२ ॥

धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्द्धिनी ।
व्रजमल्ला बन्धकारी विचित्रा जयकारिणी ॥ ६३ ॥
________________________________________
गान्धारी मञ्जरी टोडी (गुर्जरी) आसावरी जया ।
कर्णाटी रागिणी गौरी वैराटी गौरवाटिका ॥ ६४ ॥
 टिप्पणी-(गुर्जर राग विशेष)

चतुश्चन्द्रा कला हेरी तैलंगी विजयावती ।
ताली तलस्वरा गाना क्रियामात्रप्रकाशिनी ॥ ६५ ॥

वैशाखी चाचला चारुर्माचारी घूघटी घटा ।
वैहागरी सोरठीशा कैदारी जलधारिका ॥ ६६ ॥

कामाकरश्रीः कल्याणी गौडकल्याणमिश्रिता ।
राजसंजीविनी हेला मन्दारी कामरूपिणी ॥ ६७ ॥

सारंगी मारुती होढा सागरी कामवादिनी ।
वैभासी मंगला चान्द्री रासमंडलमंडना ॥ ६८ ॥

कामधेनुः कामलता कामदा कमनीयका ।
कल्पवृक्षस्थली स्थूला सुधासौधनिवासिनी ॥ ६९ ॥

गोलोकवासिनी सुभ्रूः यष्टिभृद्‍द्वारपालिका ।
शृङ्गारप्रकरा शृङ्गा स्वच्छा शय्योपकारिका ॥ ७० ॥

पार्षदा सुसखीसेव्या श्रीवृन्दावनपालिका ।
निकुञभृत्कुंजपुञ्जा गुञ्जाभरणभूषिता ॥ ७१ ॥

निकुञ्जवासिनी प्रोष्या गोवर्धनतटीभवा ।
विशाखा ललिता रामा नीरुजा मधुमाधवी ॥ ७२ ॥

एका नैकसखी शुक्ला सखीमध्या महामनाः ।
श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥ ७३ ॥

अयोध्यापुरवासिन्यो यज्ञसीताः पुलिंदकाः ।
रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥ ७४ ॥

ऊर्ध्ववैकुण्ठवासिन्यो द्विव्याऽजितपदाश्रिताः ।
श्रीलोकचलवासिन्यः श्रीसख्यः सागरोद्‌भवाः ॥ ७५ ॥

दिव्या अदिव्या दिव्यांगा व्याप्तास्त्रिगुणवृत्तयः ।
भूमि(गोप्यो) देवनार्यो लता ओषधिवीरूधः ॥ ७६ ॥

जालंधर्य्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः ।
दिव्यांबरा अप्सरसः सौतला नागकन्यकाः ॥ ७७ ॥

परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा ।
तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥ ७८ ॥

चिद्‌घना सदसन्माला दृष्टिर्दृश्या गुणाकरी ।
महत्तत्वमहंकारो मनो बुद्धिः प्रचेतना ॥ ७९ ॥

चेतो वृत्तिः स्वांतरात्मा चतुर्थी चतुरक्षरा ।
चतुर्व्यूहा चतुर्मूर्तिः व्योमवायुरदो जलम् ॥ ८० ॥

मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा ।
कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥ ८१ ॥

त्रिधाधिभूतमध्यात्ममधिदैवमधिस्थितम् ।
ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥ ८२ ॥

तत्वसंघा विराण्मूर्तिः धारणा धारणामयी ।
श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥ ८३ ॥

पाराशरी सैव सृष्टिः पारहंसी विधातृका ।
याज्ञवल्की भागवती श्रीमद्‌भागवतार्चिता ॥ ८४ ॥

रामायणमयी रम्या पुराणपुरुषप्रिया ।
पुराणमूर्तिः पुण्यांगा शास्त्रमूर्तिर्महोन्नता ॥ ८५ ॥
_______________________________________
मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः ।
(गायत्री )वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥ ८६ ॥
_______________________________________
(दुर्गा)ऽपर्णा सती सत्या पार्वती चंडिकांबिका ।
आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥ ८७ ॥

पुलोजमा शचीन्द्राणी देवी देववरार्पिता ।
वायुना धारिणी धन्या वायवी वायुवेगगा ॥ ८८ ॥

यमानुजा संयमनी संज्ञा छाया स्फुरद्द्युतिः ।
रत्‍नदेवी रत्‍नवृन्दा तारा तरणिमण्डला ॥ ८९ ॥

रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा ।
तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥ ९० ॥

चतुर्भुजा चारुनेत्रा द्विभुजाऽष्टभुजाऽबला ।
शंखहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥ ९१ ॥

निषंगधारिणी चर्मखड्गपाणिर्धनुर्द्धरा ।
धनुष्टंकारणी योध्री दैत्योद्‌भटविनाशिनी ॥ ९२ ॥

रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता ।
वंशीधरा कृष्णवेषा स्रग्विणी वनमालिनी ॥ ९३ ॥

किरीटधारिणी याना मन्दमन्दगतिर्गतिः ।
चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥ ९४ ॥
_________________________________________
भैष्मी भीष्मसुता भीमा (रुक्मिणी) रूक्मरूपिणी ।
सत्यभामा जांबवती सत्या भद्रा सुदक्षिणा ॥ ९५ ॥

मित्रविन्दा सखीवृन्दा वृन्दारण्यध्वजोर्ध्वगा ।
शृङ्गारकारिणी शृङ्गा शृङ्गभूः शृङ्गदा खगा ॥ ९६ ॥

तितिक्षेक्षा स्मृतिःस्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः ।
ईशा तृष्णा भिदा प्रीतिः हिंसायाच्ञाक्लमा कृषिः॥९७ ॥

आशा निद्रा योगनिद्रा योगिनी योगदाऽयुगा ।
निष्ठा प्रतिष्ठा शमितिः सत्वप्रकृतिरुत्तमा ॥ ९८ ॥

तमःप्रकृतिदुर्मर्षी रजःप्रकृतिरानतिः ।
क्रियाऽक्रिया कृतिर्ग्लानिः सात्विक्याध्यात्मिकी वृषा॥९९॥

सेवाशिखामणिर्वृद्धिराहूतिः पिंगलोद्‌भवा ।
नागभाषा नागभूषा नागरी नगरी नगा ॥ १०० ॥

नौर्नौंका भवनौर्भाव्या भवसागरसेतुका ।
मनोमयी दारुमयी सैकती सिकतामयी ॥ १०१ ॥

लेख्या लेप्या मणिमयी प्रतिहेमविनिर्मिता ।
शैली शैलभवा शीला शीकराभा चलाऽचला ॥ १०२ ॥

अस्थिता सुस्थिता तूली वैदकी तांत्रिकी विधिः ।
संध्या संध्याभ्रवसना वेदसंधिः सुधामयी ॥ १०३ ॥

सायंतनी शिखा वेध्या सूक्ष्मा जीवकलाकृतिः ।
आत्मभूता भाविताऽण्वी प्रह्वी कमलकर्णिका ॥ १०४ ॥

नीराजनी महाविद्या कंदली कार्यसाधनी ।
पूजा प्रतिष्ठा विपुला पुनंती पारलौकिकी ॥ १०५ ॥

शुक्लशुक्तिर्मौक्तिकी च प्रतीतिः परमेश्वरी ।
विरजोष्णिग्विराड्वेणी वेणुका वेणुनादिनी ॥ १०६ ॥

आवर्तिनी वार्तिकदा वार्ता वृत्तिर्विमानगा ।
रासाढ्या रासिनी रासा रासमण्डलवर्तिनी ॥ १०७ ॥
_________________________________________
गोपगोपीश्वरी (गोपी) (गोपीगोपालवन्दिता) ।
(गोचारिणी) (गोपनदी) गोपानन्दप्रदायिनी ॥ १०८ ॥

पशव्यदा गोपसेव्या कोटिशो गोगणावृता ।
गोपानुगा गोपवती गोविन्दपदपादुका ॥ १०९ ॥
___________________________________________
(वृषभानुसुता राधा) श्रीकृष्णवशकारिणी ।
कृष्णप्राणाधिका शश्वद्‌रसिका रसिकेश्वरी ॥ ११० ॥

अवटोदा ताम्रपर्णी कृतमाला विहायसी ।
कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥ १११ ॥

वैयासकी च कावेरी तुंगभद्रा सरस्वती ।
चन्द्रभागा वेत्रवती ऋषिकुल्या ककुद्मिनी ॥ ११२ ॥

गौतमी कौशिकी सिन्धुः बाणगंगाऽतिसिद्धिदा ।
गोदावरी रत्‍नमाला गंगा मन्दाकिनी बला ॥ ११३ ॥

स्वर्णदी जाह्नवी वेला वैष्णवी मंगलालया ।
बाला विष्णुपदी प्रोक्ता सिन्धुसागरसंगता ॥ ११४ ॥

गंगासागरशोभाढ्या सामुद्री रत्‍नदा धुनी ।
भागीरथी स्वर्धुनी भूः श्रीवामनपदच्युता ॥ ११५ ॥

लक्ष्मी रमा रमणीया भार्गवी विष्णुवल्लभा ।
सीताऽर्चिर्जानकी माता कलंकरहिता कला ॥ ११६ ॥

कृष्णपादाब्जसंभूता सर्वा त्रिपथगामिनी ।
धरा विश्वंभराऽनन्ता भूमिर्धात्री क्षमामयी ॥ ११७ ॥

स्थिरा धरित्री धरणी उर्वी शेषफणस्थिता ।
अयोध्या (राघवपुरी) कौशिकी रघुवंशजा ॥ ११८ ॥

___________________
मथुरा माथुरी पंथा( यादवी) ध्रुवपूजिता ।
मयायुर्बिल्वनीलोदा गंगाद्वारविनिर्गता ॥ ११९ ॥

कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा ।
काशी शिवपुरी शेषा विंध्या वाराणसी शिवा ॥ १२० ॥

अवंतिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता ।
द्वारावती द्वारकामा कुशभूता कुशस्थली ॥ १२१ ॥

महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता ।
शालग्रामशिलादित्या शंभलग्राममध्यगा ॥ १२२ ॥

वंशगोपालिनी क्षिप्ता हरिमन्दिरवर्तिनी ।
बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥१२३॥

दाडिमी सैंधवी जंबूः पौष्करी पुष्करप्रसूः ।
उत्पलावर्तगमना नैमिषी नैमिषावृता ॥ १२४ ॥

कुरुजांगलभूः काली हैमवत्यर्बुदी बुधा ।
शूकरक्षेत्रविदिता श्वेतवाराहधारिता ॥ १२५ ॥

सर्वतीर्थमयी तीर्था तीर्थानां तीर्थकारिणी ।
हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥ १२६ ॥

वर्द्धिनी तेजसां साक्षाद्‌‌गर्भवासनिकृंतनी ।
गोलोकधामधनिनी निकुञ्जनिजमंजरी ॥ १२७ ॥

सर्वोत्तमा सर्वपुण्या सर्वसौंदर्यशृङ्खला ।
सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥ १२८ ॥

श्रीदा श्रीशा श्रीनिवासा श्रीनिधिः श्रीविभावना ।
स्वक्षा स्वंगा शतानंदा नन्दा ज्योतिर्गणेश्वरी ॥ १२९ ॥
_________________________
नाम्नां सहस्रं कालिंद्याः कीर्तिदं कामदं परम् ।
महापापहरं पुण्यं आयुर्वर्द्धनमुत्तमम् ॥ १३० ॥

एकवारं पठेद्‌रात्रौ चौरेभ्यो न भयं भवेत् ।
द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥ १३१ ॥

द्वितीयां तु समारभ्य पठेत्पूर्णावधिं द्विजः ।
दशवारमिदं भक्त्या ध्यात्वा देवीं कलिंदजाम् ॥ १३२ ॥

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत्पुत्रं विद्यार्थी पंडितो भवेत् ॥ १३३ ॥

मोहनं स्तंभनं शश्वद्‌वशीकरणमेव च ।
उच्चाटनं घातनं च शोषणं दीपनं तथा ॥ १३४ ॥

उन्मादनं तापनं च निधिदर्शनमेव च ।
यद्यद्‌वांच्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥ १३५ ॥

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।
वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥ १३६ ॥

पूजाकाले तु यो नित्यं पठते भक्तिभावतः ।
लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥ १३७ ॥

शतवारं पठेन्नित्यं वर्षावधिमतः परम् ।
पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥ १३८ ॥

सप्तद्वीपमहीराज्यं प्राप्नुयान्नात्र संशयः ॥ १३९ ॥
निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ।
त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥ १४० ॥

निकुंजलीलाललितं मनोहरं
     कलिंदजाकूललताकदम्बकम् ।
वृन्दावनोन्मत्तमिलिंदशब्दितं
     व्रजेत्स गोलोकमिदं पठेच्च यः ॥ १४१ ॥
___________________________
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनासहस्रनामकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
___________________________
इसके अतिरिक्त अन्यत्र ग्रन्थ रूद्रयामलतन्त्र में 
भी दुर्गा को गोपिका, माधवी, अभीरू: यादवी 
आदि नामों से पुकारा गया है -

क्रमेण विन्यसेद्धीमान् मूलमन्त्रेण सम्पुटम्।
शक्तिनाम श्रुणु प्राणवल्लभ प्राणरक्षक।।१३१।

शक्तिर्माया रमादेवी भवानी दीनवत्सला ।
सुमना काकिनी हंसी तथा संसार तारिणी ।।१३२।

योगिनी गोपिका माला व्रजाख्या चित्रिणी तथा ।
नटिनी भारवी दुर्गा रतिर्महिषमर्दनी।।
एता अष्टादश शक्तिमुख्या: सन्यासकर्मणि।१३३।

सन्दर्भ:-(रूद्रयामलतन्त्रम् द्वयशीतितम (82वाँ )पटल)
___________________________
बुद्धिमान साधक मूल मन्त्र से सम्पुटित करके न्यास करे ! हे प्राण वल्लभ , प्राण रक्षक उन शक्तियों के नाम का श्रवण करिए ! 
शक्ति माया रमा दीनवत्सला, भवानी सुमना काकिनी हंसी संसार- योगिनी (गोपिका), माला, वज्राचित्रिणी,नटिनी, भारवी,(दुर्गा), रति, महिषमर्दिनी ये अठारह शक्तियाँ सन्यास कर्म में प्रमुखा हैं ।(१३१-१३२)
________________________________________

१ दुर्गा  उमा २ कत्यायनी ३ गौरी ४ काली ५ हैमवती ६ ईश्वरा ७ शिवा ८ भवानी ९ रुद्राणी १० सर्व्वाणी ११ सर्व्वमङ्गला १२ अपर्णा १३ पार्व्वती १४ मृडानी १५ चण्डिका १६ अम्बिका १७ ।
 इत्यमरःकोश । १ । १ । ३८ ॥ 
_________________________   

शारदा १८ चण्डी १९ चण्डवती २० चण्डा २१ चण्डनायिका २२ गिरिजा २३ मङ्गला २४ नारायणी २५ महामाया २६ वैष्णवी २७ महेश्वरी २८ महादेवी २९ हिण्डी ३० ईश्वरी ३१ कोट्टवी ३२ षष्ठी ३३ माधवी  ३४ नगनन्दिनी ३५ जयन्ती ३६ भार्गवी ३७ रम्भा ३८ सिंहरथा ३९ सती ४० भ्रामरी ४१  दक्षकन्या ४२ महिषमर्द्दिनी ४३ हेरम्बजननी  ४४ सावित्री ४५ कृष्णपिङ्गला ४६ वृषाकपायी  ४७ लम्बा ४८ हिमशैलजा ४९ कार्त्तिकेयप्रसूः  ५० आद्या ५१ नित्या ५२ विद्या ५३ शुभङ्करी  ५४ सात्त्विकी ५५ राजसी ५६ तामसी ५७  भीमा ५८( नन्दनन्दिनी) ५९ महामायी ६० शूलधरा ६१ सुनन्दा ६२ शुम्भघातिनी ६३ ।
 इति शब्दरत्नावली ॥ 
___________________________   
ह्रीः ६४ पर्व्वतराजतनया    ६५ हिमालयसुता ६६ महेश्वरवनिता ६७ । इति कविकल्पलता ॥

 सत्या ६८ भगवती ६९ ईशाना ७० सनातनी ७१ महाकाली ७२ शिवानी  ७३ हरवल्लभा ७४ उग्रचण्डा ७५ चामुण्डा ७६ विधात्री ७७ आनन्दा ७८ महामात्रा ७९  महामुद्रा ८० माकरी ८१ भौमी ८२ कल्याणी ८३ कृष्णा ८४ मानदात्री ८५ मदालसा ८६ मानिनी ८७ चार्व्वङ्गी ८८ वाणी ८९ ईशा ९०  वलेशी ९१ भ्रमरी ९२ भूष्या ९३ फाल्गुनी  ९४ यती ९५ ब्रह्ममयी ९६ भाविनी ९७ देवी  ९८ अचिन्ता ९९ त्रिनेत्रा १०० त्रिशूला १०१  चर्चिका १०२ तीव्रा १०३ नन्दिनी १०४ (नन्दा)  १०५ घरित्रिणी १०६ मातृका १०७ चिदानन्दस्वरूपिणी १०८ मनस्विनी १०९ महादेवी ११०  निद्रारूपा १११ भवानिका ११२ तारा ११३  नीलसरस्वती ११४ कालिका ११५ उग्रतारा  ११६ कामेश्वरी ११७ सुन्दरी ११८ (भैरवी)भारवी भी।१९  राजराजेश्वरी १२० भुवनेशी १२१ त्वरिता  १२२ महालक्ष्मीः १२३ राजीवलोचनी १२४  धनदा १२५ वागीश्वरी १२६ त्रिपुरा १२७ ज्वालामुखी १२८ वगलामुखी १२९ सिद्धविद्या  १३० अन्नपूर्णा १३१ विशालाक्षी १३२ सुभगा  १३३ संगुणा १३४ निर्गुणा १३५ धवला १३६  गीतिः १३७ गीतवाद्यप्रिया १३८ अट्टालवासिनी  १३९ अट्टट्टहासिनी १४० घोरा १४१ प्रेमा  १४२ वटेश्वरी १४३ कीर्त्तिदा १४४ बुद्धिदा
_______________________________________
 १४५  (अवीरा) वीरा रूप भी है ।१४६ पण्डितालयवासिनी १४७ मण्डिता १४८ संवत्सरा १४९ कृष्णरूपा १५० वलिप्रिया १५१ तुमुला १५२ कामिनी १५३ कामरूपा १५४ पुण्यदा १५५ विष्णुचक्रधरा १५६ पञ्चमा १५७ वृन्दावनस्वरूपिणी १५८ अयोध्या रूपिणी १५९ मायावती १६० जीमूतवसना  १६१ जगन्नाथस्वरूपिणी १६२ कृत्तिवसना १६३ त्रियामा १६४ जमलार्ज्जुनी १६५ यामिनी १६६ यशोदा १६७ (यादवी) १६८ जगती १६९ कृष्णजाया १७० सत्यभामा १७१ सुभद्रिका १७२  लक्ष्मणा १७३ दिगम्बरी १७४ पृथुका १७५  तीक्ष्णा १७६ आचारा १७७ अक्रूरा १७८ जाह्नवी। १७९ गण्डकी १८० ध्येया १८१ जृम्भणी  १८२ मोहनी १८३ विकारा १८४ अक्षरवासिनी  १८५ अंशका १८६ पत्रिका १८७ पवित्रिका  १८८ तुलसी १८९ अतुला १९० जानकी १९१  वन्द्या १९२ कामना १९३ नारसिंही १९४  गिरीशा १९५ साध्वी १९६ कल्याणी १९७  कमला १९८ कान्ता १९९ शान्ता २०० कुला  २०१ (वेदमाता) २०२ कर्म्मदा २०३ सन्ध्या २०४  त्रिपुरसुन्दरी २०५ रासेशी २०६ दक्षयज्ञ विनाशिनी २०७ अनन्ता २०८ धर्म्मेश्वरी २०९  चक्रेश्वरी २१० स्वञ्जना २११ विदग्धा २१२  कुब्जिका २१३ चित्रा २१४ सुलेखा २१५ चतुर्भुजा २१६ राका २१७ प्रज्ञा २१८ ऋद्धिदा  २१९ तापिनी २२० तपा २२१ सुमन्त्रा २२२  दूती २२३ । 
इति तस्याः सहस्रनामान्तर्गतः ॥ 
______________________   
दुर्गा वैदिक देवता है ऋग्वेद के अष्टम मण्डल में देखें

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः । त्वं च॑ मघव॒न्वश॑: ॥


दुर्गे ! चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥ 
कृधि-(करो) तुमको- (त्वम्) इन्द्र  जो धनवान् है स्तुति करने वाला है  -गृणान: - तुम सृष्टि की इच्छा शक्ति हो (वश:)
हे दुर्गे ! (न:-हमारे ) ( चित् -मन )  सुन्दर गति ( सुगम) कृधि - करो 
 (ऋग्वेद-8.93.10)
हे दुर्गे माँ  हमारे मन सुन्दर गति करने वाले करो !
तुम्हारी स्तुतियों के द्वारा इन्द्र देव भी  जो धनसम्पन्न है तुम्हारी स्तुति करने वाला है। ।( ऋग्वेद-८/९३/१०)
प्रस्तुत ऋचा पर सायण का भाष्य भी अर्थ का (खींचतान) ही है ।

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।

त्वं च॑ मघव॒न्वश॑: ॥१०

दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥१०

दुःऽगे । चित् । नः । सुऽगम् । कृधि । गृणानः । इन्द्र । गिर्वणः ।

त्वम् । च । मघऽवन् । वशः ॥१०

_______________________  

हे “गिर्वणः गीर्भिर्वननीय   “इन्द्र “गृणानः-( स्तोतृभिः स्तुतियों के द्वारा) ।स्तूयमानस्त्वं “नः अस्माकं “दुर्गे “चित् दुर्गमेऽपि मार्गे “सुगं सुगमं पन्थानं “कृधि -( कुरु- करो )। हे “मघवन् (धनवन्निन्द्र) “त्वम् । चशब्दश्चेदर्थे । यदि “वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व ।( वष्टेर्लेट्यडागमः )। चशब्दयोगादनिपातः ॥ ॥ १० ॥


___________________________________________
देवी दुर्गा के 1000 नाम : देवी सहस्रनाम का पाठ, देवी सहस्रनामावली ( रूद्रयामलतन्त्र से उद्धृत)
________________________________
शक्ति के लिए देवी आराधना की सुगमता का कारण मां की करुणा, दया, स्नेह का भाव किसी भी भक्त पर सहज ही हो जाता है। ये कभी भी अपने बच्चे (भक्त) को किसी भी तरह से अक्षम या दुखी नहीं देख सकती है। उनका आशीर्वाद भी इस तरह मिलता है, जिससे साधक को किसी अन्य की सहायता की आवश्यकता नहीं पड़ती है। वह स्वयं सर्वशक्तिमान हो जाता है।

इनकी प्रसन्नता के लिए कभी भी उपासना की जा सकती है, क्योंकि शास्त्राज्ञा में चंडी हवन के लिए किसी भी मुहूर्त की अनिवार्यता नहीं है। नवरात्रि में इस आराधना का विशेष महत्व है। इस समय के तप का फल कई गुना व शीघ्र मिलता है। 

इस फल के कारण ही इसे कामदूधा काल भी कहा जाता है। देवी या देवता की प्रसन्नता के लिए पंचांग साधन का प्रयोग करना चाहिए।
 पंचांग साधन में पटल, पद्धति, कवच, सहस्त्रनाम और स्रोत हैं। पटल का शरीर, पद्धति को शिर, कवच को नेत्र, सहस्त्रनाम को मुख तथा स्रोत को जिह्वा कहा जाता है।

इन सब की साधना से साधक देव तुल्य हो जाता है। सहस्त्रनाम में देवी के एक हजार नामों की सूची है। इसमें उनके गुण हैं व कार्य के अनुसार नाम दिए गए हैं। सहस्त्रनाम के पाठ करने का फल भी महत्वपूर्ण है। 

इन नामों से हवन करने का भी विधान है। इसके अंतर्गत नाम के पश्चात नमः लगाकर स्वाहा लगाया जाता है।

हवन की सामग्री के अनुसार उस फल की प्राप्ति होती है।

 सर्व कल्याण व कामना पूर्ति हेतु इन नामों से अर्चन करने का प्रयोग अत्यधिक प्रभावशाली है। जिसे सहस्त्रार्चन के नाम से जाना जाता है। सहस्त्रार्चन के लिए देवी की सहस्त्र नामावली निचे दी गयी है |

इस नामावली के एक-एक नाम का उच्चारण करके देवी की प्रतिमा पर, उनके चित्र पर, उनके यंत्र पर या देवी का आह्वान किसी सुपारी पर करके प्रत्येक नाम के उच्चारण के पश्चात नमः बोलकर भी देवी की प्रिय वस्तु चढ़ाना चाहिए। 
जिस वस्तु से अर्चन करना हो वह शुद्ध, पवित्र, दोष रहित व एक हजार होना चाहिए।अर्चन में बिल्वपत्र, हल्दी, केसर या कुंकुम से रंग चावल, इलायची, लौंग, काजू, पिस्ता, बादाम, गुलाब के फूल की पंखुड़ी, मोगरे का फूल, चारौली, किसमिस, सिक्का आदि का प्रयोग शुभ व देवी को प्रिय है। 
यदि अर्चन एक से अधिक व्यक्ति एक साथ करें तो नाम का उच्चारण एक व्यक्ति को तथा अन्य व्यक्तियों को नमः का उच्चारण अवश्य करना चाहिए।अर्चन की सामग्री प्रत्येक नाम के पश्चात, प्रत्येक व्यक्ति को अर्पित करना चाहिए।

अर्चन के पूर्व पुष्प, धूप, दीपक व नैवेद्य लगाना चाहिए। दीपक इस तरह होना चाहिए कि पूरी अर्चन प्रक्रिया तक प्रज्वलित रहे।
 अर्चनकर्ता को स्नानादि आदि से शुद्ध होकर धुले कपड़े पहनकर मौन रहकर अर्चन करना चाहिए।

इस साधना काल में आसन पर बैठना चाहिए तथा पूर्ण होने के पूर्व उसका त्याग किसी भी स्थिति में नहीं करना चाहिए। अर्चन के उपयोग में प्रयुक्त सामग्री अर्चन उपरांत किसी साधन, ब्राह्मण, मंदिर में देना चाहिए। 

कुंकुम से भी अर्चन किए जा सकते हैं। 
इसमें नमः के पश्चात बहुत थोड़ा कुंकुम देवी पर अनामिका-मध्यमा व अंगूठे का उपयोग करके चुटकी से चढ़ाना चाहिए।

बाद में उस कुंकुम से स्वयं को या मित्र भक्तों को तिलक के लिए प्रसाद के रूप में दे सकते हैं। सहस्त्रार्चन नवरात्र काल में एक बार कम से कम अवश्य करना चाहिए। इस अर्चन में आपकी आराध्य देवी का अर्चन अधिक लाभकारी है। 
_____________________________
अर्चन प्रयोग बहुत प्रभावशाली, सात्विक व सिद्धिदायक होने से इसे पूर्ण श्रद्धा व विश्वास से करना चाहिए।

1.महाविद्या
ॐ महाविद्यायै नम:।
2.जगन्माता
ॐ जगन्मात्रे नम:।
3.महालक्ष्मी
ॐ महालक्ष्म्यै नम:।
4.शिवप्रिया
ॐ शिवप्रियायै नम:।
5.विष्णुमाया
ॐ विष्णुमायायै नम:।
6.शुभा
ॐ शुभायै नम:।
7.शान्ता
ॐ शान्तायै नम:।
8.सिद्धा
ॐ सिद्धायै नम:।
9.सिद्धसरस्वती
ॐ सिद्धसरस्वत्यै नम:।
10.क्षमा
ॐ क्षमायै नम:।
11.कान्तिः
ॐ कान्त्यै नम:।
12.प्रभा
ॐ प्रभायै नम:।
13.ज्योत्स्ना
ॐ ज्योत्स्नायै नम:।
14.पार्वती
ॐ पार्वत्यै नम:।
15.सर्वमंंगला
ॐ सर्वमंंगलायै नम:।
16.हिंंगुला
ॐ हिंंगुलायै नम:।
17.चण्डिका
ॐ चण्डिकायै नम:।
18.दान्ता
ॐ दान्तायै नम:।
19.पद्मा
ॐ पद्मायै नम:।
20.लक्ष्मी
ॐ लक्ष्म्यै नम:।
21.हरिप्रिया
ॐ हरिप्रियायै नम:।
22.त्रिपुरा
ॐ त्रिपुरायै नम:।
___________________
23.नन्दिनी
ॐ नन्दिन्यै नम:।
24.नन्दा
ॐ नन्दायै नम:।
25.सुनन्दा
ॐ सुनन्दायै नम:।
26.सुरवन्दिता
ॐ सुरवन्दितायै नम:।
27.यज्ञविद्या
ॐ यज्ञविद्यायै नम:।
28.महामाया
ॐ महामायायै नम:।
29.वेदमाता
ॐ वेदमात्रे नम:।
30.सुधा
ॐ सुधायै नम:।
31.धृतिः
ॐ धृत्यै नम:।
32.प्रीतिः
ॐ प्रीतये नम:।
33.प्रथा
ॐ प्रथायै नम:।
34.प्रसिद्धा
ॐ प्रसिद्धायै नम:।
35.मृडानी
ॐ मृडान्यै नम:।
36.विंध्यवासिनी
ॐ विन्ध्यवासिन्यै नम:।
37.सिद्धविद्या
ॐ सिद्धविद्यायै नम:।
38.महाशक्ति:
ॐ महाशक्तये नम:।
39.पृथ्वी
ॐ पृथ्व्यै नम:।
40.नारदसेविता
ॐ नारदसेवितायै नम:।
41.पुरुहुतप्रिया
ॐ पुरुहूतप्रियायै नम:।
42.कान्ता
ॐ कान्तायै नम:।
43.कामिनी
ॐ कामिन्यै नम:।
44.पद्मलोचना
ॐ पद्मलोचनायै नम:।
45.प्रह्लादिनी
ॐ प्रह्लादिन्यै नम:।
46.महामाता
ॐ महामात्रे नम:।
____________
47.दुर्गा
ॐ दुर्गायै नम:।
48.दुर्गतिनाशिनी
ॐ दुर्गतिनाशिन्यै नम:।
49.ज्वालामुखी
ॐ ज्वालामुख्यै नम:।
50.सुगोत्रा
ॐ सुगोत्रायै नम:।
51.ज्योति:
ॐ ज्योतिषे नम:।
52.कुमुदवासिनी
ॐ कुमुदवासिन्यै नम:।
53.दुर्गमा
ॐ दुर्गमायै नम:।
54.दुर्लभा
ॐ दुर्लभायै नम:।
55.विद्या
ॐ विद्यायै नम:।
56.स्वर्गति:
ॐ स्वर्गत्यै नम:।
57.
पुरवासिनी
ॐ पुरवासिन्यै नम:।
58.
अपर्णा
ॐ अपर्णायै नम:।
59.
शाम्बरीमाया
ॐ शाम्बरीमायायै नम:।
60.
मदिरा
ॐ मदिरायै नम:।
61.
मृदुहासिनी
ॐ मृदुहासिन्यै नम:।
62.
कुलवागीश्वरी
ॐ कुलवागीश्वर्यै नम:।
63.
नित्या
ॐ नित्यायै नम:।
64.
नित्यक्लिन्ना
ॐ नित्यक्लिन्नायै नम:।
65.
कृशोदरी
ॐ कृशोदर्यै नम:।
66.
कामेश्वरी
ॐ कामेश्वर्यै नम:।
67.
नीला
ॐ नीलायै नम:।
68.
भीरुण्डा
ॐ भीरुण्डायै नम:।
69.
वह्निवासिनी
ॐ वह्निवासिन्यै नम:।
70.
लम्बोदरी
ॐ लम्बोदर्यै नम:।
71.
महाकाली
ॐ महाकाल्यै नम:।
72.
विद्याविद्येश्वरी
ॐ विद्याविद्येश्वर्यै नम:।
73.
नरेश्वरी
ॐ नरेश्वरायै नम:।
74.
सत्या
ॐ सत्यायै नम:।
75.
सर्वसौभाग्यवर्धिनी
ॐ सर्वसौभाग्यवर्धिन्यै नम:।
76.
संंकर्षणी
ॐ संंकर्षण्यै नम:।
77.
नारसिंही
ॐ नारसिंह्यै नम:।
78.
वैष्णवी
ॐ वैष्णव्यै नम:।
79.
महोदरी
ॐ महोदर्यै नम:।
80.
कात्यायनी
ॐ कात्यायन्यै नम:।
81.
चम्पा
ॐ चम्पायै नम:।
82.
सर्वसम्पत्तिकारिणी
ॐ सर्वसम्पत्तिकारिण्यै नम:।
83.
नारायणी
ॐ नारायण्यै नम:।
84.
महानिद्रा
ॐ महानिद्रायै नम:।
85.
योगनिद्रा
ॐ योगनिद्रायै नम:।
86.
प्रभावती
ॐ प्रभावत्यै नम:।
87.
प्रज्ञापारमिता
ॐ प्रज्ञापारमितायै नम:।
88.
प्रज्ञा
ॐ प्रज्ञायै नम:।
89.
तारा
ॐ तारायै नम:।
90.
मधुमती
ॐ मधुमत्यै नम:।
91.
मधु
ॐ मधुवे नम:।
92.
क्षीरार्णवसुधाहारा
ॐ क्षीरार्णवसुधाहारायै नम:।
93.
कालिका
ॐ कालिकायै नम:।
94.सिंहवाहना
ॐ सिंहवाहिन्यै नम:।
95.ओंकारा
ॐ ओंकारायै नम:।
96.वसुधाकारा
ॐ वसुधाकारायै नम:।
97.चेतना
ॐ चेतनायै नम:।
98.कोपनाकृति:
ॐ कोपनाकृत्यै नम:।
99.अर्धबिन्दुधरा
ॐ अर्धबिन्दुधरायै नम:।
100.धारा
ॐ धारायै नम:।
101.
विश्वमाता
ॐ विश्वमात्रे नम:।
102.
कलावती
ॐ कलावत्यै नम:।
103.
पद्मावती
ॐ पद्मावत्यै नम:।
104.
सुवस्त्रा
ॐ सुवस्त्रायै नम:।
105.
प्रबुद्धा
ॐ प्रबुद्धायै नम:।
106.
सरस्वती
ॐ सरस्वत्यै नम:।
107.
कुण्डासना
ॐ कुण्डासनायै नम:।
108.
जगद्धात्री
ॐ जगद्धात्र्यै नम:।
____________________    
109.
बुद्धमाता
ॐ बुद्धमात्रे नम:।
110.
जिनेश्वरी
ॐ जिनेश्वर्यै नम:।
___________________
111.
जिनमता
ॐ जिनमात्रे नम:।
112.
जिनेन्द्रा
ॐ जिनेन्द्रायै नम:।
113.
शारदा
ॐ शारदायै नम:।
114.
हंसवाहना
ॐ हंसवाहनायै नम:।
115.
राज्यलक्ष्मी
ॐ राज्यलक्ष्म्यै नम:।
116.
वषट्कारा
ॐ वषट्कारायै नम:।
117.
सुधाकारा
ॐ सुधाकारायै नम:।
118.
सुधात्मिका
ॐ सुधात्मिकायै नम:।
119.
राजनीति:
ॐ राजनीतये नम:।
120.
त्रयी
ॐ त्रय्यै नम:।
121.
वार्ता
ॐ वार्तायै नम:।
122.
दण्डनीति:
ॐ दण्डनीतये नम:।
123.
क्रियावती
ॐ कियावत्यै नम:।
124.
सद्भूति:
ॐ सद्भूत्यै नम:।
125.
तारिणी
ॐ तारिण्यै नम:।
126.
श्रद्धा
ॐ श्रद्धायै नम:।
127.
सद्गति:
ॐ सद्गतये नम:।
128.
सत्परायणा
ॐ सत्परायणायै नम:।
129.
सिन्धुः
ॐ सिन्धवे नम:।
130.
मन्दाकिनी
ॐ मन्दाकिन्यै नम:।
131.
गंगा
ॐ गंगायै नम:।
________________________________
132.
यमुना
ॐ यमुनायै नम:।
133.
सरस्वती
ॐ सरस्वत्यै नम:।
134.
गोदावरी
ॐ गोदावर्यै नम:।
135.
विपाशा
ॐ विपाशायै नम:।
136.
कावेरी
ॐ कावेर्यै नम:।
137.
शतद्रुका
ॐ शतहन्दायै नम:।
138.
सरयूः।
ॐ सरय्वै नम:।
139.
चन्द्रभागा
ॐ चन्द्रभागायै नम:।
140.
कौशिकी
ॐ कौशिक्यै नम:।
141.
गण्डकी
ॐ गण्डक्यै नम:।
142.
शुचिः
ॐ शुचये नम:।
143.
नर्मदा
ॐ नर्मदायै नम:।
144.
कर्मनाशा
ॐ कर्मनाशाय नम:।
145.
चर्मण्वती
ॐ चर्मण्वत्यै नम:।
146.
देविका
ॐ देविकायै नम:।
147.
वेत्रवती
ॐ वेत्रवत्यै नम:।
148.
वितस्ता
ॐ वितस्तायै नम:।
149.
वरदा
ॐ वरदायै नम:।
150.
नरवाहना
ॐ नरवाहनायै नम:।
151.
सती
ॐ सत्यै नम:।
152.
पतिव्रता
ॐ पतिव्रतायै नम:।
153.
साध्वी
ॐ साध्व्यै नम:।
154.
सुचक्षुः
ॐ सुचक्षुषे नम:।
155.
कुण्डवासिनी
ॐ कुण्डवासिन्यै नम:।
156.
एकचक्षुः
ॐ एकचक्षुषे नम:।
157.
सहस्राक्षी
ॐ सहस्राक्ष्यै नम:।
158.
सुश्रोणिः
ॐ सुश्रोण्यै नम:।
159.
भगमालिनी
ॐ भगमालिन्यै नम:।
160.
सेना
ॐ सेना नम:।
161.
श्रेणिः
ॐ श्रोण्यै नम:।
162.
पताका
ॐ पताकायै नम:।
163.
सुव्यूहा
ॐ सुव्यूहायै नम:।
164.
युद्धकान्क्षिणी
ॐ युद्धकान्क्षिण्यै नम:।
165.
पताकिनी
ॐ पताकिन्यै नम:।
166.
दयारम्भा
ॐ दयारम्भायै नम:।
167.
विपंचीपंचमप्रिया
ॐ विपंचीपंचमप्रियायै नम:।
168.
परापरकलाकान्ता
ॐ परापरकलाकान्तायै नम:।
169.
त्रिशक्ति:
ॐ त्रिशक्तये नम:।
170.
मोक्षदायिनी
ॐ मोक्षदायिन्यै नम:।
171.
ऐन्द्री
ॐ ऐन्द्रयै नम:।
172.
माहेश्वरी
ॐ माहेश्वर्यै नम:।
173.
ब्राह्मी
ॐ ब्राह्मयै नम:।
174.
कौमारी
ॐ कौमार्यै नम:।
175.
कुलवासिनी
ॐ कुलवासिन्यै नम:।
176.
इच्छा
ॐ इच्छायै नम:।
177.
भगवती
ॐ भगवत्यै नम:।
178.
शक्ति:
ॐ शक्तये नम:।
179.
कामधेनुः
ॐ कामधेनवे नम:।
180.
कृपावति
ॐ कृपावत्यै नम:।
181.
वज्रायुधा
ॐ वज्रायुधायै नम:।
182.
वज्रहस्ता
ॐ वज्रहस्तायै नम:।
183.
चण्डी
ॐ चण्ड्यै नम:।
184.
चण्डपराक्रमा
ॐ चण्डपराक्रमायै नम:।
_________   
185.
गौरी
ॐ गौर्यै नम:।
186.
सुवर्णवर्णा
ॐ सुवर्णवर्णायै नम:।
187.
स्थितिसंहारकारिणी
ॐ स्थितिसंहारकारिण्यै नम:।
188.
एका
ॐ एकायै नम:।
189.
अनेका
ॐ अनेकायै नम:।
190.
महेज्या
ॐ महेज्यायै नम:।
191.
शतबाहुः
ॐ शतबाहवे नम:।
192.
महाभुजा
ॐ महाभुजायै नम:।
193.
भुजङ्गभूषणा
ॐ भुजङ्गभूषणायै नम:।
194.
भूषा
ॐ भूषायै नम:।
195.
षट्चक्रक्रमवासिनी
ॐ षट्चक्रक्रमवासिन्यै नम:।
196.
षट्चक्रभेदिनी
ॐ षट्चक्रभेदिन्यै नम:।
197.
श्यामा
ॐ श्यामायै नम:।
________________
198.
कायस्था
ॐ कायस्थायै नम:।
199.
कायवर्जिता
ॐ कायवर्जितायै नम:।
200.
सुस्मिता
ॐ सुस्मितायै नम:।
201.
सुमुखी
ॐ सुमुख्यै नम:।
202.
क्षामा
ॐ क्षामायै नम:।
203.
मूलप्रकृति:
ॐ मूलप्रकृत्यै नम:।
204.
ईश्वरी
ॐ ईश्वर्यै नम:।
205.
अजा
ॐ अजायै नम:।
206.
बहुवर्णा
ॐ बहुवर्णायै नम:।
207.
पुरुषार्थप्रवर्तिनी
ॐ पुरुषार्थप्रवर्तिन्यै नम:।
208.
रक्ता
ॐ रक्तायै नम:।
209.
नीला
ॐ नीलायै नम:।
210.
सिता
ॐ सितायै नम:।
_________________
211.
श्यामा
ॐ श्यामायै नम:।
_____________
212.
कृष्णा
ॐ कृष्णायै नम:।
213.
पीता
ॐ पीतायै नम:।
214.
कर्बुरा
ॐ कर्बुरायै नम:।
215.
क्षुधा
ॐ क्षुधायै नम:।
216.
तृष्णा
ॐ तृष्णायै नम:।
217.
जरवृद्धा
ॐ जरावृद्धायै नम:।
218.
तरुणी
ॐ तरुण्यै नम:।
219.
करुणालया
ॐ करुणालयायै नम:।
220.
कला
ॐ कलायै नम:।
221.
काष्टा
ॐ काष्ठायै नम:।
222.
मुहूर्ता
ॐ मुहूर्तायै नम:।
223.
निमेषा
ॐ निमिषायै नम:।
224.
कालरूपिणी
ॐ कालरूपिण्यै नम:।
225.
सुकर्णरसना
ॐ सुकर्णरसनायै नम:।
226.
नासा
ॐ नासायै नम:।
227.
चक्षुः
ॐ चक्षुषे नम:।
228.
स्पर्शवती
ॐ स्पर्शवत्यै नम:।
229.
रसा
ॐ रसायै नम:।
230.
गन्धप्रिया
ॐ गन्धप्रियायै नम:।
231.
सुगन्धा
ॐ सुगन्धायै नम:।
232.
सुस्पर्शा
ॐ सुस्पर्शायै नम:।
233.
मनोगति:
ॐ मनोगतये नम:।
234.
मृगनाभिः
ॐ मृगनाभये नम:।
235.
मृगाक्षी
ॐ मृगाक्ष्यै नम:।
236.
कर्पूरामोदधारिणी
ॐ कर्पूरामोदधारिण्यै नम:।
237.
पद्मयोनि:
ॐ पद्मयोनये नम:।
238.
सुकेशी
ॐ सुकेश्यै नम:।
239.
सुलिङ्गा
ॐ सुलिङ्गायै नम:।
240.
भगरूपिणि
ॐ भगरूपिण्यै नम:।
241.
योनिमुद्रा
ॐ योनिमुद्रायै नम:।
242.
महामुद्रा
ॐ महामुद्रायै नम:।
243.
खेचरी
ॐ खेचर्यै नम:।
244.
खगगामिनी
ॐ खगगामिन्यै नम:।
245.
मधुश्री
ॐ मधुश्रियै नम:।
246.
माधवीवल्ली
ॐ माधवीवल्लयै नम:।
247.
मधुमत्ता
ॐ मधुमत्तायै नम:।
248.
मदोद्धता
ॐ मदोद्धतायै नम:।
249.
मातङ्गी
ॐ मातङ्ग्यै नम:।
250.
शुकहस्ता
ॐ शुकहस्तायै नम:।
251.
पुष्पबाणा
ॐ पुष्पबाणायै नम:।
252.
इक्षुचापिनी
ॐ इक्षुचापिन्यै नम:।
253.
रक्ताम्बरधरा
ॐ रक्ताम्बरधरायै नम:।
254.
क्षीवा
ॐ क्षीवायै नम:।
255.
रक्तपुष्पावतंसिनी
ॐ रक्तपुष्पावतंसिन्यै नम:।
256.
शुभ्राम्बरधरा
ॐ शुभ्राम्बरधरायै नम:।
257.
धीरा
ॐ धीरायै नम:।
258.
महाश्वेता
ॐ महाश्वेतायै नम:।
259.
वसुप्रिया
ॐ वसुप्रियायै नम:।
260.
सुवेणिः
ॐ सुवेणये नम:।
261.
पद्महस्ता
ॐ पद्महस्तायै नम:।
262.
मुक्ताहारविभूषणा
ॐ मुक्ताहारविभूषणायै नम:।
263.
कर्पूरामोदनि:श्वासा
ॐ कर्पूरामोदनि:श्वासायै नम:।
264.
पद्मिनी
ॐ पद्मिन्यै नम:।
265.
पद्ममन्दिरा
ॐ पद्ममन्दिरायै नम:।
266.
खड्गिनी
ॐ खड्गिन्यै नम:।
267.
चक्रहस्ता
ॐ चक्रहस्तायै नम:।
268.
भुसुण्डी
]ॐ भुसुण्ड्यै नम:।
269.
परिघायुधा
ॐ परिघायुधायै नम:।
270.
चापिनी
ॐ चापिन्यै नम:।
271.
पाशहस्ता
ॐ पाशहस्तायै नम:।
272.
त्रिशुलवरधारिणी
ॐ त्रिशूलवरधारिण्यै नम:।
273.
सुबाणा
ॐ सुबाणायै नम:।
274.
शक्तिहस्ताॐ शक्तिहस्तायै नम:।
275.
मयूरवरवाहना
ॐ मयूरवरवाहनायै नम:।
276.
वरायुधधरा
ॐ वरायुधधरायै नम:।
_______________________
277.
वीरा
ॐ वीरायै नम:।
278.
वीरपानमदोत्कटा
ॐ वीरपानमदोत्कटायै नम:।
279.
वसुधा
ॐ वसुधायै नम:।
280.
वसुधारा
ॐ वसुधारायै नम:।
281.
जया
ॐ जयायै नम:।
282.
शाकम्भरी
ॐ शाकम्भर्यै नम:।
283.
शिवा
ॐ शिवायै नम:।
284.
विजया
ॐ विजयायै नम:।
285.
जयन्ती
ॐ जयन्त्यै नम:।
286.
सुस्तनी
ॐ सुस्तन्यै नम:।
287.
शत्रुनाशिनी
ॐ शत्रुनाशिन्यै नम:।
288.
अन्तर्वत्नी
ॐ अन्तर्वत्न्यै नम:।
289.
वेदशक्ति:
ॐ वेदशक्तये नम:।
290.
वरदा
ॐ वरदायै नम:।
291.
वरधारिणी
ॐ वरधारिण्यै नम:।
292.
शीतला
ॐ शीतलायै नम:।
293.
सुशीला
ॐ सुशीलायै नम:।
294.
बालग्रहविनाशिनी
ॐ बालग्रहविनाशिन्यै नम:।
295.
कुमारी
ॐ कुमार्यै नम:।
296.
सुपर्वा
ॐ सुपर्वायै नम:।
297.
कामाख्या
ॐ कामाख्यायै नम:।
298.
कामवन्दिता
ॐ कामवन्दितायै नम:।
299.
जालन्धरधरा
ॐ जालन्धरधरायै नम:।
300.
अनन्ता
ॐ अनन्तायै नम:।
301.
कामरूपनिवासिनी
ॐ कामरूपनिवासिन्यै नम:।
302.
कामबीजवती
ॐ कामबीजवत्यै नम:।
303.
सत्या
ॐ सत्यायै नम:।
304.
सत्यधर्मपरायणा
ॐ सत्यधर्मपरायणायै नम:।
305.
स्थूलमार्गस्थिता
ॐ स्थूलमार्गस्थितायै नम:।
306.
सूक्ष्मा
ॐ सूक्ष्मायै नम:।
307.
सूक्ष्मबुद्धिप्रबोधिनी
ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नम:।
308.
षट्कोणा
ॐ षट्कोणायै नम:।
309.
त्रिकोणा
ॐ त्रिकोणायै नम:।
310.
त्रिनेत्रा
ॐ त्रिनेत्रायै नम:।
311.
त्रिपुरसुन्दरी
ॐ त्रिपुरसुन्दर्यै नम:।
312.
वृषप्रिया
ॐ वृषप्रियायै नम:।
313.
वृषारूढा
ॐ वृषारूढायै नम:।
314.
महिषासुरघातिनी
ॐ महिषासुरघातिन्यै नम:।
315.
शुम्भदर्पहरा
ॐ शुम्भदर्पहरायै नम:।
316.
दीप्ता
ॐ दीप्तायै नम:।
317.
दीप्तपावकसन्निभा
ॐ दीप्तपावकसन्निभायै नम:।
318.
कपालभूषणा
ॐ कपालभूषणायै नम:।
319.
काली
ॐ काल्यै नम:।
320.
कपालमाल्यधारिणी
ॐ कपालमाल्यधारिण्यै नम:।
321.
कपालकुण्डला
ॐ कपालकुण्डलायै नम:।
322.
दीर्घा
ॐ दीर्घायै नम:।
323.
शिवा दूती
ॐ शिवदूत्यै नम:।
324.
घनध्वनि:
ॐ घनध्वनये नम:।
325.
सिद्धिदा
ॐ सिद्धिदायै नम:।
326.
बुद्धिदा
ॐ बुद्धिदायै नम:।
327.
नित्या
ॐ नित्यायै नम:।
328.
सत्यमार्गप्रबोधिनी
ॐ सत्यमार्गप्रबोधिन्यै नम:।
329.
कम्बुग्रीवा
ॐ कम्बुग्रीवायै नम:।
330.
वसुमती
ॐ वसुमत्यै नम:।
331.
छत्रच्छायाकृतालया
ॐ छत्रच्छायाकृतालयायै नम:।
332.
जगद्गर्भा
ॐ जगद्गर्भायै नम:।
333.
कुण्डलिनी
ॐ कुण्डलिन्यै नम:।
334.
भुजगाकारशायनी
ॐ भुजगाकारशायिन्यै नम:।
335.
प्रोल्लसत्सप्तपद्मा
ॐ प्रोल्लसत्सप्तपद्मायै नम:।
336.
नाभिनालमृणालिनी
ॐ नाभिनालमृणालिन्यै नम:।
337.
मूलाधारा
ॐ मूलाधारायै नम:।
338.
निराकारा
ॐ निराकारायै नम:।
339.
वह्रिकुण्डकृतालया
ॐ वह्रिकुण्डकृतालयायै नम:।
340.
वायुकुण्डसुखासीना
ॐ वायुकुण्डसुखासीनायै नम:।
341.
निराधारा
ॐ निराधारायै नम:।
342.
निराश्रया
ॐ निराश्रयायै नम:।
343.
श्वासोच्छ्वासगति:
ॐ श्वासोच्छ्वासगत्यै नम:।
344.
जीवा
ॐ जीवायै नम:।
345.
ग्रहिणी
ॐ ग्राहिण्यै नम:।
346.
वह्निसंश्रया
ॐ वह्निसंश्रयायै नम:।
347.
वह्नितन्तुसमुत्थाना
ॐ वह्नितन्तुसमुत्थानायै नम:।
348.
षडरस्वादलोलुपा
ॐ षडरस्वादलोलुपायै नम:।
349.
तपस्विनी
ॐ तपस्विन्यै नम:।
350.
तपः सिद्धिः
ॐ तपःसिद्धये नम:।
351.
तापसी
ॐ तापस्यै नम:।
352.
तपः प्रिया
ॐ तपःप्रियायै नम:।
353.
तपोनिष्ठा
ॐ तपोनिष्ठायै नम:।
354.
तपोयुक्ता
ॐ तपोयुक्तायै नम:।
355.
तपसःसिद्धिदायिनी
ॐ तपसः सिद्धिदायिन्यै नम:।
356.
सप्तधातुमयी मूर्ति:
ॐ सप्तधातुमयीमूर्तये नम:।
357.
सप्तधात्वन्तराश्रया
ॐ सप्तधात्वन्तराश्रयायै नम:।
358.
देहपुष्टिः
ॐ देहपुष्टये नम:।
359.
मनस्तुष्टिः
ॐ मनः तुष्टये नम:।
360.
अन्नपुष्टिः
ॐ अन्नपुष्टये नम:।
361.
बलोद्धता
ॐ बलोद्धतायै नम:।
362.
ओषधिः
ॐ ओषधये नम:।
363.
वैद्यमाता
ॐ वैद्यमात्रे नम:।
364.
द्रव्यशाक्ति:
ॐ द्रव्यशक्तये नम:।
365.
प्रभाविनी
ॐ प्रभाविन्यै नम:।
366.
वैद्या
ॐ वैद्यायै नम:।
367.
वैद्यचिकित्सा
ॐ वैद्यचिकित्सायै नम:।
368.
सुपथ्या
ॐ सुपथ्यायै नम:।
369.
रोगनाशिनी
ॐ रोगनाशिन्यै नम:।
370.
मृगया
ॐ मृगयायै नम:।
371.
मृगमांसादा
ॐ मृगमांसादायै नम:।
372.
मृगत्वक्
ॐ मृगत्वचे नम:।
373.
मृगलोचना
ॐ मृगलोचनायै नम:।
374.
वागुरा
ॐ वागुरायै नम:।
375.
बन्धरूपा
ॐ बन्धरूपायै नम:।
376.
वधरूपा
ॐ वधरूपायै नम:।
377.
वधोद्धता
ॐ वधोद्धतायै नम:।
378.
बन्दी
ॐ बन्द्यै नम:।
379.
वन्दिस्तुताकारा
ॐ वन्दिस्तुताकारायै नम:।
380.
काराबन्धविमोचनी
ॐ काराबन्धविमोचन्यै नम:।
381.
शृङ्खला
ॐ शृङ्खलायै नम:।
382.
खलहा
ॐ खलहायै नम:।
383.
विद्युत
ॐ विद्युते नम:।
384.
दृढबन्धविमोचनी
ॐ दृढबन्धविमोचन्यै नम:।
385.
अम्बिका
ॐ अम्बिकायै नम:।
386.
अम्बालिका
ॐ अम्बालिकायै नम:।
387.
अम्बा
ॐ अम्बायै नम:।
388.
स्वक्षा
ॐ स्वक्षायै नम:।
389.
साधुजनार्चिता
ॐ साधुजनार्चितायै नम:।
390.
कौलिकी
ॐ कौलिक्यै नम:।
391.
कुलविद्या
ॐ कुलविद्यायै नम:।
392.
सुकुला
ॐ सुकुलायै नम:।
393.
कुलपूजिता
ॐ कुलपूजितायै नम:।
394.
कालचक्रभ्रमा
ॐ कालचक्रभ्रमायै नम:।
395.
भ्रान्ता
ॐ भ्रान्तायै नम:।
396.
विभ्रमा
ॐ विभ्रमायै नम:।
397.
भ्रमनाशिनी
ॐ भ्रमनाशिन्यै नम:।
398.
वात्याली
ॐ वात्याल्यै नम:।
399.
मेघमाला
ॐ मेघमालायै नम:।
400.
सुवृष्टिः
ॐ सुवृष्ट्यै नम:।
401.
सस्यवर्धिनी
ॐ सस्यवर्धिन्यै नम:।
402.
अकारा
ॐ अकारायै नम:।
403.
इकारा
ॐ इकारायै नम:।
404.
उकारा
ॐ उकारायै नम:।
405.
ऐकाररूपिणी
ॐ ऐकाररूपिण्यै नम:।
406.
ह्रींकारी
ॐ ह्रींकार्यै नम:।
407.
बीजरूपा
ॐ बीजरूपायै नम:।
408.
क्लींकारा
ॐ क्लींकारायै नम:।
409.
अम्बरवासिनी
ॐ अम्बरवासिन्यै नम:।
410.
सर्वाक्षरमयी शक्ति:
ॐ सर्वाक्षरमयीशक्तये नम:।
411.
अक्षरा
ॐ अक्षरायै नम:।
412.
वर्णमालिनी
ॐ वर्णमालिन्यै नम:।
413.
सिन्दूरारुणवक्त्रा
ॐ सिन्दूरारुणवक्त्रायै नम:।
414.
सिन्दूरतिलकप्रिया
ॐ सिन्दूरतिलकप्रियायै नम:।
415.
वश्या
ॐ वश्यायै नम:।
416.
वश्यबीजा
ॐ वश्यबीजायै नम:।
417.
लोकवश्यविभाविनी
ॐ लोकवश्यविभाविन्यै नम:।
418.
नृपवश्या
ॐ नृपवश्यायै नम:।
419.
नृपैः सेव्या
ॐ नृपैःसेव्यायै नम:।
420.
नृपवश्यकरी
ॐ नृपवश्यकर्यै नम:।
421.
प्रिया
ॐ प्रियायै नम:।
422.
महिषी
ॐ महिष्यै नम:।
423.
नृपमान्या
ॐ नृपमान्यायै नम:।
424.
नृमान्या
ॐ नृमान्यायै नम:।
425.
नृपनन्दिनी
ॐ नृपनन्दिन्यै नम:।
426.
नृपधर्ममयी
ॐ नृपधर्ममय्यै नम:।
427.
धन्या
ॐ धन्यायै नम:।
428.
धनधान्यविवर्धिनी
ॐ धनधान्यविवर्धिन्यै नम:।
429.
चतुर्वर्णमयी मूर्ति:
ॐ चतुर्वर्णमयीमूर्तये नम:।
430.
चतुर्वर्णैश्च पूजिता
ॐ चतुर्वर्णैः सुपूजितायै नम:।
431.
सर्वधर्ममयी सिद्धिः
ॐ सर्वधर्ममयीसिद्धये नम:।
432.
चतुराश्रमवासिनी
ॐ चतुराश्रमवासिन्यै नम:।
433.
ब्राह्मणी
ॐ ब्राह्मण्यै नम:।
______________   
434.
क्षत्रिया
ॐ क्षत्रियायै नम:।
435.
वैश्या
ॐ वैश्यायै नम:।
436.
शूद्रा
ॐ शूद्रायै नम:।
437.
अवरवर्णजा
ॐ अवरवर्णजायै नम:।
438.
वेदमार्गरता
ॐ वेदमार्गरतायै नम:।
439.
यज्ञा
ॐ यज्ञायै नम:।
440.
वेदविश्वविभाविनी
ॐ वेदविश्वविभाविन्यै नम:।
441.
अस्त्रशस्त्रमयी विद्या
ॐ अस्त्रशस्त्रमयीविद्यायै नम:।
442.
वरशस्त्रास्त्रधारिणी
ॐ वरशस्त्रास्त्रधारिण्यै नम:।
443.
सुमेधा
ॐ सुमेधायै नम:।
444.
सत्यमेधा
ॐ सत्यमेधायै नम:।
445.
भद्रकाली
ॐ भद्रकाल्यै नम:।
446.
अपराजिता
ॐ अपराजितायै नम:।
_________    
447.
गायत्री
ॐ गायत्र्यै नम:।
448.
सत्कृति:
ॐ सत्कृतये नम:।
449.
सन्ध्या
ॐ सन्ध्यायै नम:।
450.
सावित्री
ॐ सावित्र्यै नम:।
451.
त्रिपदाश्रया
ॐ त्रिपदाश्रयायै नम:।
452.
त्रिसन्ध्या
ॐ त्रिसन्ध्यायै नम:।
453.
त्रिपदी
ॐ त्रिपद्यै नम:।
454.
धात्री
ॐ धात्र्यै नम:।
455.
सुपर्वा
ॐ सुपर्वायै नम:।
456.
सामगायनी
ॐ सामगायन्यै नम:।
457.
पाञ्चाली
ॐ पाञ्चाल्यै नम:।
458.
बालिका
ॐ बालिकायै नम:।
459.
बाला
ॐ बालायै नम:।
460.
बालक्रीडा
ॐ बालक्रीडायै नम:।
461.
सनातनी
ॐ सनातन्यै नम:।
462.
ग्रर्भाधारधरा
ॐ ग्रर्भाधारधरायै नम:।
463.
शून्या
ॐ शून्यायै नम:।
464.
गर्भाशयनिवासिनी
ॐ गर्भाशयनिवासिन्यै नम:।
465.
सुरारिघातिनी कृत्या
ॐ सुरारिघातिनीकृत्यायै नम:।
466.
पूतना
ॐ पूतनायै नम:।
467.
तिलोत्तमा
ॐ तिलोत्तमायै नम:।
468.
लज्जा
ॐ लज्जायै नम:।
469.
रसवती
ॐ रसवत्यै नम:।
________________ 
470.
नन्दा
ॐ नन्दायै नम:।
471.
भवानी
ॐ भवान्यै नम:।
472.
पापनाशिनी
ॐ पापनाशिन्यै नम:।
473.
पट्टाम्बरधरा
ॐ पट्टाम्बरधरायै नम:।
474.
गीति:
ॐ गीतये नम:।
475.
सुगीति:
ॐ सुगीतये नम:।
476.
ज्ञानलोचना
ॐ ज्ञानलोचनायै नम:।
477.
सप्तस्वरमयी तन्त्री
ॐ सप्तस्वरमयीतन्त्र्यै नम:।
478.
षड्जमध्यमधैवता
ॐ षड्जमध्यमधैवतायै नम:।
479.
मूर्च्छनाग्रामसंस्थाना
ॐ मूर्च्छनाग्रामसंस्थानायै नम:।
480.
स्वस्था
ॐ स्वस्थायै नम:।
481.
स्वस्थानवासिनी
ॐ स्वस्थानवासिन्यै नम:।
482.
अट्टाटहासिनी
ॐ अट्टाटहासिन्यै नम:।
483.
प्रेता
ॐ प्रेतायै नम:।
484.
प्रेतासननिवासिनी
ॐ प्रेतासननिवासिन्यै नम:।
485.
गीतनृत्यप्रिया
ॐ गीतनृत्यप्रियायै नम:।
486.
अकामा
ॐ अकामायै नम:।
487.
तुष्टिदा
ॐ तुष्टिदायै नम:।
488.
पुष्टिदा
ॐ पुष्टिदायै नम:।
489.
अक्षया
ॐ अक्षयायै नम:।
490.
निष्ठा
ॐ निष्ठायै नम:।
491.
सत्यप्रिया
ॐ सत्यप्रियायै नम:।
492.
प्राज्ञा
ॐ प्राज्ञायै नम:।
493.
लोकेशी
ॐ लोकेश्यै नम:।
494.
सुरोत्तमा
ॐ सुरोत्तमायै नम:।
495.
सविषा
ॐ सविषायै नम:।
496.
ज्वालिनी
ॐ ज्वालिन्यै नम:।
497.
ज्वाला
ॐ ज्वालायै नम:।
498.
विषमोहार्तिनाशिनी
ॐ विषमोहार्तिनाशिन्यै नम:।
499.
विषारिः
ॐ विषारये नम:।
500.
नागदमनी
ॐ नागदमन्यै नम:।
501.
कुरुकुल्ला
ॐ कुरुकुल्लायै नम:।
502.
अमृतोद्भवा
ॐ अमृतोद्भवायै नम:।
503.
भूतभीतिहरा रक्षा
ॐ भूतभीतिहरारक्षायै नम:।
504.
भूतावेशविनाशिनी
ॐ भूतावेशविनाशिन्यै नम:।
505.
रक्षोघ्नी
ॐ रक्षोघ्न्यै नम:।
______        
506.
राक्षसी
ॐ राक्षस्यै नम:।
507.
रात्रिः
ॐ रात्रये नम:।
508.
दीर्घनिद्रा
ॐ दीर्घनिद्रायै नम:।
509.
दिवागति:
ॐ दिवागतये नम:।
510.
चन्द्रिका
ॐ चन्द्रिकायै नम:।
511.
चन्द्रकान्ति:
ॐ चन्द्रकान्तये नम:।
512.
सूर्यकान्ति:
ॐ सूर्यकान्तये नम:।
513.
निशाचरी
ॐ निशाचर्यै नम:।
514.
डाकिनी
ॐ डाकिन्यै नम:।
515.
शाकिनी
ॐ शाकिन्यै नम:।
516.
शिष्या
ॐ शिष्यायै नम:।
517.
हाकिनी
ॐ हाकिन्यै नम:।
518.
चक्रवाकिनी
ॐ चक्रवाकिन्यै नम:।
519.
सितासितप्रिया
ॐ सितासितप्रियायै नम:।
520.
स्वङ्गा
ॐ स्वङ्गायै नम:।
521.
सकला
ॐ सकलायै नम:।
522.
वनदेवता
ॐ वनदेवतायै नम:।
523.
गुरुरूपधरा
ॐ गुरुरूपधरायै नम:।
524.
गुर्वी
ॐ गुर्व्यै नम:।
525.
मृत्युः
ॐ मृत्यवे नम:।
526.
मारी
ॐ मार्यै नम:।
527.
विशारदा
ॐ विशारदायै नम:।
528.
महामारी
ॐ महामार्यै नम:।
529.
विनिद्रा
ॐ विनिद्रायै नम:।
530.
तन्द्रा
ॐ तन्द्रायै नम:।
531.
मृत्युविनाशिनी
ॐ मृत्युविनाशिन्यै नम:।
532.
चन्द्रमण्डलसङ्काशा
ॐ चन्द्रमण्डलसङ्काशायै नम:।
533.
चन्द्रमण्डलवासिनी
ॐ चन्द्रमण्डलवासिन्यै नम:।
534.
अणिमादिगुणोपेता
ॐ अणिमादिगुणोपेतायै नम:।
535.
सुस्पृहा
ॐ सुस्पृहायै नम:।
536.
कामरूपिणी
ॐ कामरूपिण्यै नम:।
537.
अष्टसिद्धिप्रदा
ॐ अष्टसिद्धिप्रदायै नम:।
538.
प्रौढा
ॐ प्रौढायै नम:।
539.
दुष्टदानवघातिनी
ॐ दुष्टदानवघातिन्यै नम:।
540.
अनादिनिधना पुष्टिः
ॐ अनादिनिधनापुष्टये नम:।
541.
चतुर्बाहुः
ॐ चतुर्बाहवे नम:।
542.
चतुर्मुखी
ॐ चतुर्मुख्यै नम:।
543.
चतुःसमुद्रशयना
ॐ चतुःसमुद्रशयनायै नम:।
544.
चतुर्वर्गफलप्रदा
ॐ चतुर्वर्गफलप्रदायै नम:।
545.
काशपुष्पप्रतीकाशा
ॐ काशपुष्पप्रतीकाशायै नम:।
546.
शरत्कुमुदलोचना
ॐ शरत्कुमुदलोचनायै नम:।
547.
भूता
ॐ भूतायै नम:।
548.
भव्या
ॐ भव्यायै नम:।
549.
भविष्या
ॐ भविष्यायै नम:।
550.
शैलजा
ॐ शैलजायै नम:।
551.
शैलवासिनी
ॐ शैलवासिन्यै नम:।
552.
वाममार्गरता
ॐ वाममार्गरतायै नम:।
553.
वामा
ॐ वामायै नम:।
554.
शिववामाङ्गवासिनी
ॐ शिववामाङ्गवासिन्यै नम:।
555.
वामाचारप्रिया
ॐ वामाचारप्रियायै नम:।
556.
तुष्टा
ॐ तुष्टायै नम:।
557.
लोपामुद्रा
ॐ लोपामुद्रायै नम:।
558.
प्रबोधिनी
ॐ प्रबोधिन्यै नम:।
559.
भूतात्मा
ॐ भूतात्मने नम:।
560.
परमात्मा
ॐ परमात्मने नम:।
561.
भूतभाविविभाविनी
ॐ भूतभाविविभाविन्यै नम:।
562.
मङ्गला
ॐ मङ्गलायै नम:।
563.
सुशीला
ॐ सुशीलायै नम:।
564.
परमार्थप्रबोधिनी
ॐ परमार्थप्रबोधिन्यै नम:।
565.
दक्षिणा
ॐ दक्षिणायै नम:।
566.
दक्षिणामूर्ति:
ॐ दक्षिणामूर्तये नम:।
567.
सुदक्षिणा
ॐ सुदक्षिणायै नम:।
568.
हरिप्रिया
ॐ हरिप्रियायै नम:।
569.
योगिनी
ॐ योगिन्यै नम:।
570.
योगयुक्ता
ॐ योगयुक्तायै नम:।
571.
योगाङ्गा
ॐ योगाङ्गायै नम:।
572.
ध्यानशालिनी
ॐ ध्यानशालिन्यै नम:।
573.
योगपट्टधरा
ॐ योगपट्टधरायै नम:।
574.
मुक्ता
ॐ मुक्तायै नम:।
575.
मुक्तानांपरमागति:
ॐ मुक्तानांपरमागतये नम:।
576.
नारसिंही
ॐ नारसिंह्यै नम:।
577.
सुजन्मा
ॐ सुजन्मायै नम:।
578.
त्रिवर्गफलदायिनी
ॐ त्रिवर्गफलदायिन्यै नम:।
579.
धर्मदा
ॐ धर्मदायै नम:।
580.
धनदा
ॐ धनदायै नम:।
581.
कामदा
ॐ कामदायै नम:।
582.
मोक्षदा
ॐ मोक्षदायै नम:।
583.
द्युति:
ॐ द्युतये नम:।
584.
साक्षिणी
ॐ साक्षिण्यै नम:।
585.
क्षणदा
ॐ क्षणदायै नम:।
586.
दक्षा
ॐ दक्षायै नम:।
587.
दक्षजा
ॐ दक्षजायै नम:।
588.
कोटिरूपिणी
ॐ कोटिरूपिण्यै नम:।
589.
क्रतुः
ॐ क्रतवे नम:।
590.
कात्यायनी
ॐ कात्यायन्यै नम:।
591.
स्वछा
ॐ स्वछायै नम:।
592.
स्वच्छन्दा
ॐ स्वच्छन्दायै नम:।
593.
कविप्रिया
ॐ कविप्रियायै नम:।
594.
सत्यागमा
ॐ सत्यागमायै नम:।
595.
बहिःस्था
ॐ बहिःस्थायै नम:।
596.
काव्यशक्ति:
ॐ काव्यशक्तये नम:।
597.
कवित्वदा
ॐ कवित्वदायै नम:।
598.
मेनापुत्री
ॐ मेनापुत्र्यै नम:।
599.
सतीमाता
ॐ सतीमात्रे नम:।
600.
मैनाकभगिनी
ॐ मैनाकभगिन्यै नम:।
601.
तडित्
ॐ तडिते नम:।
602.
सौदामिनी
ॐ सौदामिन्यै नम:।
603.
स्वधामा
ॐ स्वधामायै नम:।
604.
सुधामा
ॐ सुधामायै नम:।
605.
धामशालिनी
ॐ धामशालिन्यै नम:।
606.
सौभाग्यदायिनी
ॐ सौभाग्यदायिन्यै नम:।
607.
द्यौः
ॐ दिवे नम:।
608.
सुभगा
ॐ सुभगायै नम:।
609.
द्युतिवर्धिनी
ॐ द्युतिवर्धिन्यै नम:।
610.
श्रीः
ॐ श्रिये नम:।
611.
कृत्तिवसना
ॐ कृत्तिवसनायै नम:।
612.
कङ्काली
ॐ कङ्काल्यै नम:।
613.
कलिनाशिनी
ॐ कलिनाशिन्यै नम:।
614.
रक्तबीजवधोद्दृप्ता
ॐ रक्तबीजवधोद्दृप्तायै नम:।
615.
सुतन्तुः
ॐ सुतन्तवे नम:।
616.
बीजसन्तति:
ॐ बीजसन्ततये नम:।
617.
जगज्जीवा
ॐ जगज्जीवायै नम:।
618.
जगद्बीजा
ॐ जगद्बीजायै नम:।
619.
जगत्त्रयहितैषिणी
ॐ जगत्त्रयहितैषिण्यै नम:।
620.
चामीकररुचिः
ॐ चामीकररुचये नम:।
621.
चान्द्रीसाक्षयाषोडशीकला
ॐ चान्द्रीसाक्षयाषोडशीकलायै नम:।
622.
यत्तत्पदानुबन्धा
ॐ यत्तत्पदानुबन्धायै नम:।
623.
यक्षिणी
ॐ यक्षिण्यै नम:।
624.
धनदार्चिता
ॐ धनदार्चितायै नम:।
625.
चित्रिणी
ॐ चित्रिण्यै नम:।
626.
चित्रमाया
ॐ चित्रमायायै नम:।
627.
विचित्रा
ॐ विचित्रायै नम:।
628.
भुवनेश्वरी
ॐ भुवनेश्वर्यै नम:।
629.
चामुण्डा
ॐ चामुण्डायै नम:।
630.
मुण्डहस्ता
ॐ मुण्डहस्तायै नम:।
631.
चण्डमुण्डवधोद्धुरा
ॐ चण्डमुण्डवधोद्धुरायै नम:।
632.
अष्टमी
ॐ अष्टम्यै नम:।
633.
एकादशी
ॐ एकादश्यै नम:।
634.
पूर्णा
ॐ पूर्णायै नम:।
635.
नवमी
ॐ नवम्यै नम:।
636.
चतुर्दशी
ॐ चतुर्दश्यै नम:।
637.
अमा
ॐ अमायै नम:।
638.
कलशहस्ता
ॐ कलशहस्तायै नम:।
639.
पूर्णकुम्भधरा
ॐ पूर्णकुम्भधरायै नम:।
640.
धरा
ॐ धरायै नम:।
__________________
641.
अभीरुः
ॐ अभीरवे नम:।
______________________
642.
भैरवी
ॐ भैरव्यै नम:।
643.
भीरा
ॐ भीरायै नम:।
644.
भीमा
ॐ भीमायै नम:।
645.
त्रिपुरभैरवी
ॐ त्रिपुरभैरव्यै नम:।
646.
महारुण्डा
ॐ महारुण्डायै नम:।
647.
रौद्री
ॐ रौद्र्यै नम:।
648.
महाभैरवपूजिता
ॐ महाभैरवपूजितायै नम:।
649.
निर्मुण्डा
ॐ निर्मुण्डायै नम:।
650.
हस्तिनी
ॐ हस्तिन्यै नम:।
651.
चण्डा
ॐ चण्डायै नम:।
652.
करालदशनानना
ॐ करालदशनाननायै नम:।
653.
कराला
ॐ करालायै नम:।
654.
विकराला
ॐ विकरालायै नम:।
655.
घोरघुर्घुरनादिनी
ॐ घोरघुर्घुरनादिन्यै नम:।
656.
रक्तदन्ता
ॐ रक्तदन्तायै नम:।
657.
ऊर्ध्वकेशी
ॐ ऊर्ध्वकेश्यै नम:।
658.
बन्धूककुसुमारुणा
ॐ बन्धूककुसुमारुणायै नम:।
659.
कादम्बरी
ॐ कादम्बर्यै नम:।
660.
पटासा
ॐ पटासायै नम:।
661.
काश्मीरी
ॐ काश्मीर्यै नम:।
662.
कुंकुमप्रिया
ॐ कुंकुमप्रियायै नम:।
663.
क्षान्ति:
ॐ क्षान्तये नम:।
664.
बहुसुवर्णा
ॐ बहुसुवर्णायै नम:।
665.
रति:
ॐ रतये नम:।
666.
बहुसुवर्णदा
ॐ बहुसुवर्णदायै नम:।
667.
मातङ्गिनी
ॐ मातङ्गिन्यै नम:।
668.
वरारोहा
ॐ वरारोहायै नम:।
669.
मत्तमातङ्गगामिनी
ॐ मत्तमातङ्गगामिन्यै नम:।
670.
हिंसा
ॐ हिंसायै नम:।
671.
हंसगति:
ॐ हंसगतये नम:।
672.
हंसी
ॐ हंस्यै नम:।
673.
हंसोज्ज्वलशिरोरुहा
ॐ हंसोज्ज्वलशिरोरुहायै नम:।
674.
पूर्णचन्द्रमुखी
ॐ पूर्णचन्द्रमुख्यै नम:।
675.
श्यामा
ॐ श्यामायै नम:।
676.
स्मितास्या
ॐ स्मितास्यायै नम:।
677.
श्यामकुण्डला
ॐ श्यामकुण्डलायै नम:।
678.
मषी
ॐ मष्यै नम:।
679.
लेखिनी
ॐ लेखिन्यै नम:।
680.
लेख्या
ॐ लेख्यायै नम:।
681.
सुलेखा
ॐ सुलेखायै नम:।
682.
लेखकप्रिया
ॐ लेखकप्रियायै नम:।
683.
शङ्खिनी
ॐ शङ्खिन्यै नम:।
684.
शङ्खहस्ता
ॐ शङ्खहस्तायै नम:।
685.
जलस्था
ॐ जलस्थायै नम:।
686.
जलदेवता
ॐ जलदेवतायै नम:।
687.
कुरुक्षेत्रावनि:
ॐ कुरुक्षेत्रावनये नम:।
688.
काशी
ॐ काश्यै नम:।
689.
मथुरा
ॐ मथुरायै नम:।
690.
काञ्ची
ॐ काञ्च्यै नम:।
691.
अवन्तिका
ॐ अवन्तिकायै नम:।
692.
अयोध्या
ॐ अयोध्यायै नम:।
693.
द्वारका
ॐ द्वारकायै नम:।
694.
माया
ॐ मायायै नम:।
695.
तीर्था
ॐ तीर्थायै नम:।
696.
तीर्थकरप्रिया
ॐ तीर्थकरप्रियायै नम:।
697.
त्रिपुष्करा
ॐ त्रिपुष्करायै नम:।
698.
अप्रमेया
ॐ अप्रमेयायै नम:।
699.
कोशस्था
ॐ कोशस्थायै नम:।
700.
कोशवासिनी
ॐ कोशवासिन्यै नम:।
701.
कौशिकी
ॐ कौशिक्यै नम:।
702.
कुशावर्ता
ॐ कुशावर्तायै नम:।
703.
कौशाम्बी
ॐ कौशाम्ब्यै नम:।
704.
कोशवर्धिनी
ॐ कोशवर्धिन्यै नम:।
705.
कोशदा
ॐ कोशदायै नम:।
706.
पद्मकोशाक्षी
ॐ पद्मकोशाक्ष्यै नम:।
707.
कुसुमा
ॐ कुसुमायै नम:।
708.
कुसुमप्रिया
ॐ कुसुमप्रियायै नम:।
709.
तोतुला
ॐ तोतुलायै नम:।
710.
तुलाकोटिः
ॐ तुलाकोटयै नम:।
711.
कूटस्था
ॐ कूटस्थायै नम:।
712.
कोटराश्रया
ॐ कोटराश्रयायै नम:।
713.
स्वयम्भूः
ॐ स्वयम्भुवे नम:।
714.
सुरूपा
ॐ सुरूपायै नम:।
715.
स्वरूपा
ॐ स्वरूपायै नम:।
716.
रूपवर्धिनी
ॐ रूपवर्धिन्यै नम:।
717.
तेजस्विनी
ॐ तेजस्विन्यै नम:।
718.
सुभिक्षा
ॐ सुभिक्षायै नम:।
719.
बलदा
ॐ बलदायै नम:।
720.
बलदायिनी
ॐ बलदायिन्यै नम:।
721.
महाकोशी
ॐ महाकोश्यै नम:।
722.
महावर्ता
ॐ महावर्तायै नम:।
723.
बुद्धिः सदसदात्मिका
ॐ बुद्धिसदसदात्मिकायै नम:।
724.
महाग्रहहरा
ॐ महाग्रहहरायै नम:।
725.
सौम्या
ॐ सौम्यायै नम:।
726.
विशोका
ॐ विशोकायै नम:।
727.
शोकनाशिनी
ॐ शोकनाशिन्यै नम:।
728.
सात्त्विकी
ॐ सात्त्विक्यै नम:।
729.
सत्त्वसंस्था
ॐ सत्त्वसंस्थायै नम:।
730.
राजसी
ॐ राजस्यै नम:।
731.
रजोवृता
ॐ रजोवृतायै नम:।
732.
तामसी
ॐ तामस्यै नम:।
733.
तमोयुक्ता
ॐ तमोयुक्तायै नम:।
734.
गुणत्रयविभाविनी
ॐ गुणत्रयविभाविन्यै नम:।
735.
अव्यक्ता
ॐ अव्यक्तायै नम:।
736.
व्यक्तरूपा
ॐ व्यक्तरूपायै नम:।
737.
वेदविद्या
ॐ वेदविद्यायै नम:।
738.
शाम्भवी
ॐ शाम्भव्यै नम:।
739.
शङ्कराकल्पिनी कल्पा
ॐ शङ्कराकल्पिनीकल्पायै नम:।
740.
मनः सङ्कल्पसन्तति:
ॐ मनःसङ्कल्पसन्ततये नम:।
741.
सर्वलोकमयीशक्ति:
ॐ सर्वलोकमयीशक्तये नम:।
742.
सर्वश्रवणगोचरा
ॐ सर्वश्रवणगोचरायै नम:।
743.
सर्वज्ञानवतीवाञ्छा
ॐ सर्वज्ञानवतीवाञ्छायै नम:।
744.
सर्वतत्त्वानुबोधिनी
ॐ सर्वतत्त्वानुबोधिन्यै नम:।
745.
जागृती
ॐ जागृत्यै नम:।
746.
सुषुप्ति:
ॐ सुषुप्तये नम:।
747.
स्वप्नावस्था
ॐ स्वप्नावस्थायै नम:।
748.
तुरीयका
ॐ तुरीयकायै नम:।
749.
त्वरा
ॐ त्वरायै नम:।
750.
मन्दगति:
ॐ मन्दगतये नम:।
751.
मन्दा
ॐ मन्दायै नम:।
752.
मन्दिरामोदधारिणी
ॐ मन्दिरामोदधारिण्यै नम:।
753.
पानभूमिः
ॐ पानभूमये नम:।
754.
पानपात्रा
ॐ पानपात्रायै नम:।
755.
पानदानकरोद्यता
ॐ पानदानकरोद्यतायै नम:।
756.
अघूर्णारुणनेत्रा
ॐ अघूर्णारुणनेत्रायै नम:।
757.
किञ्चिदव्यक्तभाषिणी
ॐ किञ्चिदव्यक्तभाषिण्यै नम:।
758.
आशापूरा
ॐ आशापूरायै नम:।
759.
दीक्षा
ॐ दीक्षायै नम:।
760.
दक्षा
ॐ दक्षायै नम:।
761.
दीक्षितपूजिता
ॐ दीक्षितपूजितायै नम:।
762.
नागवल्ली
ॐ नागवल्ल्यै नम:।
763.
नागकन्या
ॐ नागकन्यायै नम:।
764.
भोगिनी
ॐ भोगिन्यै नम:।
765.
भोगवल्लभा
ॐ भोगवल्लभायै नम:।
766.
सर्वशास्त्रवतीविद्या
ॐ सर्वशास्त्रवतीविद्यायै नम:।
767.
सुस्मृति:
ॐ सुस्मृतये नम:।
768.
धर्मवादिनी
ॐ धर्मवादिन्यै नम:।
769.
श्रुति:
ॐ श्रुतये नम:।
770.
श्रुतिधरा
ॐ श्रुतिधरायै नम:।
771.
ज्येष्ठा
ॐ ज्येष्ठायै नम:।
772.
श्रेष्ठा
ॐ श्रेष्ठायै नम:।
773.
पातालवासिनी
ॐ पातालवासिन्यै नम:।
774.
मीमांसा
ॐ मीमांसायै नम:।
775.
तर्कविद्या
ॐ तर्कविद्यायै नम:।
776.
सुभक्ति:
ॐ सुभक्तये नम:।
777.
भक्तवत्सला
ॐ भक्तवत्सलायै नम:।
778.
सुनाभिः
ॐ सुनाभये नम:।
779.
यातना
ॐ यातनायै नम:।
780.
जातीः
ॐ जातये नम:।
781.
गम्भीरा
ॐ गम्भीरायै नम:।
782.
भाववर्जिता
ॐ भाववर्जितायै नम:।
783.
नागपाशधरा मूर्ति:
ॐ नागपाशधरामूर्तये नम:।
784.
अगाधा
ॐ अगाधायै नम:।
785.
नागकुण्डला
ॐ नागकुण्डलायै नम:।
786.
सुचक्रा
ॐ सुचक्रायै नम:।
787.
चक्रमध्यस्था
ॐ चक्रमध्यस्थायै नम:।
788.
चक्रकोणनिवासिनी
ॐ चक्रकोणनिवासिन्यै नम:।
789.
सर्वमन्त्रमयी विद्या
ॐ सर्वमन्त्रमयीविद्यायै नम:।
790.
सर्वमन्त्राक्षरावलिः
ॐ सर्वमन्त्राक्षरावलये नम:।
791.
मधुस्रवा
ॐ मधुस्रवायै नम:।
792.
स्रवन्ती
ॐ स्रवन्त्यै नम:।
793.
भ्रामरी
ॐ भ्रामर्यै नम:।
794.
भ्रमरालका
ॐ भ्रमरालकायै नम:।
795.
मातृमण्डलमध्यस्था
ॐ मातृमण्डलमध्यस्थायै नम:।
796.
मातृमण्डलवासिनी
ॐ मातृमण्डलवासिन्यै नम:।
797.
कुमारजननी
ॐ कुमारजनन्यै नम:।
798.
क्रूरा
ॐ क्रूरायै नम:।
799.
सुमुखी
ॐ सुमुख्यै नम:।
800.
ज्वरनाशिनी
ॐ ज्वरनाशिन्यै नम:।
801.
अतीता
ॐ अतीतायै नम:।
802.
विद्यमाना
ॐ विद्यमानायै नम:।
803.
भाविन
ॐ भाविन्यै नम:।
804.
प्रीतिमञ्जरी
ॐ प्रीतिमञ्जर्यै नम:।
805.
सर्वसौख्यवती युक्ति:
ॐ सर्वसौख्यवतीयुक्तये नम:।
806.
आहारपरिणामिनी
ॐ आहारपरिणामिन्यै नम:।
807.
निदानं पञ्चभूतानाम्
ॐ पञ्चभूतानांनिधानायै नम:।
808.
भवसागरतारिणी
ॐ भवसागरतारिण्यै नम:।
809.
अक्रूरा
ॐ अक्रूरायै नम:।
810.
ग्रहवती
ॐ ग्रहवत्यै नम:।
811.
विग्रहा
ॐ विग्रहायै नम:।
812.
ग्रहवर्जिता
ॐ ग्रहवर्जितायै नम:।
813.
रोहिणी
ॐ रोहिण्यै नम:।
814.
भूमिगर्भा
ॐ भूमिगर्भायै नम:।
815.
कालभूः
ॐ कालभुवे नम:।
816.
कालवर्तिनी
ॐ कालवर्तिन्यै नम:।
817.
कलङ्करहिता नारी
ॐ कलङ्करहितानार्यै नम:।
818.
चतुष्षष्ट्यभिधावती
ॐ चतुष्षष्ट्यभिधावत्यै नम:।
819.
जीर्णा
ॐ जीर्णायै नम:।
820.
जीर्णवस्त्रा
ॐ जीर्णवस्त्रायै नम:।
821.
नूतना
ॐ नूतनायै नम:।
822.
नववल्लभा
ॐ नववल्लभायै नम:।
823.
अरजा
ॐ अरजायै नम:।
824.
रति:
ॐ रतये नम:।
825.
प्रीति:
ॐ प्रीतये नम:।
826.
रतिरागविवर्धिनी
ॐ रतिरागविवर्धिन्यै नम:।
827.
पञ्चवातगतिर्भिन्ना
ॐ पञ्चवातगतिर्भिन्नायै नम:।
828.
पञ्चश्लेष्माशयाधरा
ॐ पञ्चश्लेष्माशयाधरायै नम:।
829.
पञ्चपित्तवतीशक्ति:
ॐ पञ्चपित्तवतीशक्तये नम:।
830.
पञ्चस्थानविबोधिनी
ॐ पञ्चस्थानविबोधिन्यै नम:।
831.
उदक्या
ॐ उदक्यायै नम:।
832.
वृषस्यन्ती
ॐ वृषस्यन्त्यै नम:।
833.
बहिः प्रस्रविणी त्र्यहम्
ॐ त्र्यहंबहिःप्रस्रविण्यै नम:।
834.
रजःशुक्रधराशक्ति:
ॐ रजःशुक्रधराशक्तये नम:।
835.
जरायुः
ॐ जरायवे नम:।
836.
गर्भधारिणी
ॐ गर्भधारिण्यै नम:।
837.
त्रिकालज्ञा
ॐ त्रिकालज्ञायै नम:।
838.
त्रिलिङ्गा
ॐ त्रिलिङ्गायै नम:।
839.
त्रिमूर्ति:
ॐ त्रिमूर्तये नम:।
840.
त्रिपुरवासिनी
ॐ त्रिपुरवासिन्यै नम:।
841.
अरागा
ॐ अरागायै नम:।
842.
शिवतत्त्वा
ॐ शिवतत्त्वायै नम:।
843.
कामतत्त्वानुरागिणी
ॐ कामतत्त्वानुरागिण्यै नम:।
844.
प्राची
ॐ प्राच्यै नम:।
845.
अवाची
ॐ अवाच्यै नम:।
846.
प्रतीची (दिक्)
ॐ प्रतीच्यै नम:।
847.
उदीची (दिक्)
ॐ उदीच्यै नम:।
848.
विदिग्दिशा
ॐ विदिग्दिशायै नम:।
849.
अहङ्कृति:
ॐ अहङ्कृतये नम:।
850.
अहङ्कारा
ॐ अहङ्कारायै नम:।
851.
बलिमाया
ॐ बलिमायायै नम:।
852.
बलिप्रिया
ॐ बलिप्रियायै नम:।
853.
स्रुक्
ॐ स्रुचे नम:।
854.
स्रुवा
ॐ स्रुवायै नम:।
855.
सामिधेनी
ॐ सामिधेन्यै नम:।
856.
सश्रद्धा
ॐ सश्रद्धायै नम:।
857.
श्राद्धदेवता
ॐ श्राद्धदेवतायै नम:।
858.
माता
ॐ मात्रे नम:।
859.
मातामही
ॐ मातामह्यै नम:।
860.
तृप्ति:
ॐ तृप्तये नम:।
861.
पितृमाता
ॐ पितृमात्रे नम:।
862.
पितामही
ॐ पितामह्यै नम:।
863.
स्नुषा
ॐ स्नुषायै नम:।
864.
दौहित्रिणी
ॐ दौहित्रिण्यै नम:।
865.
पुत्री
ॐ पुत्र्यै नम:।
866.
पौत्री
ॐ पौत्र्यै नम:।
867.
नप्त्री
ॐ नप्त्र्यै नम:।
868.
शिशुप्रिया
ॐ शिशुप्रियायै नम:।
869.
स्तनदा
ॐ स्तनदायै नम:।
870.
स्तनधारा
ॐ स्तनधारायै नम:।
871.
विश्वयोनि:
ॐ विश्वयोनये नम:।
872.
स्तनन्धयी
ॐ स्तनन्धय्यै नम:।
873.
शिशूत्सङ्गधरा
ॐ शिशूत्सङ्गधरायै नम:।
874.
दोला
ॐ दोलायै नम:।
875.
दोलाक्रीडाभिनन्दिनी
ॐ दोलाक्रीडाभिनन्दिन्यै नम:।
__________________
876.
उर्वशी
ॐ उर्वश्यै नम:।
877.
कदली
ॐ कदल्यै नम:।
878.
केका
ॐ केकायै नम:।
879.
विशिखा
ॐ विशिखायै नम:।
880.
शिखिवर्तिनी
ॐ शिखिवर्तिन्यै नम:।
881.
खट्वाङ्गधारिणी
ॐ खट्वाङ्गधारिण्यै नम:।
882.
खट्वा
ॐ खट्वायै नम:।
883.
बाणपुङ्खानुवर्तिनी
ॐ बाणपुङ्खानुवर्तिन्यै नम:।
884.
लक्ष्यप्राप्ति:
ॐ लक्ष्यप्राप्तये नम:।
885.
कला
ॐ कलायै नम:।
886.
अलक्ष्या
ॐ अलक्ष्यायै नम:।
887.
लक्ष्या (च)
ॐ लक्ष्यायै नम:।
888.
शुभलक्षणा
ॐ शुभलक्षणायै नम:।
889.
वर्तिनी
ॐ वर्तिन्यै नम:।
890.
सुपथाचारा
ॐ सुपथाचारायै नम:।
891.
परिखा
ॐ परिखायै नम:।
892.
खनि:
ॐ खनये नम:।
893.
वृति:
ॐ वृतये नम:।
894.
प्राकारवलया
ॐ प्राकारवलयायै नम:।
895.
वेला
ॐ वेलायै नम:।
896.
मर्यादा च महोदधौ
ॐ महोदधौमर्यादायै नम:।
897.
पोषणी (शक्ति:)
ॐ पोषणीशक्तये नम:।
898.
शोषणी शक्ति:
ॐ शोषणीशक्तये नम:।
899.
दीर्घकेशी
ॐ दीर्घकेश्यै नम:।
900.
सुलोमशा
ॐ सुलोमशायै नम:।
901.
ललिता
ॐ ललितायै नम:।
902.
मांसला
ॐ मांसलायै नम:।
903.
तन्वी
ॐ तन्व्यै नम:।
904.
वेदवेदाङ्गधारिणी
ॐ वेदवेदाङ्गधारिण्यै नम:।
905.
नरासृक्पानमत्ता
ॐ नरासृक्पानमत्तायै नम:।
906.
नरमुण्डास्थिभूषणा
ॐ नरमुण्डास्थिभूषणायै नम:।
907.
अक्षक्रीडारति:
ॐ अक्षक्रीडारतये नम:।
908.
शारी
ॐ शार्यै नम:।
909.
शारिका शुकभाषिणी
ॐ शारिकाशुकभाषिण्यै नम:।
910.
शाम्बरी
ॐ शाम्बर्यै नम:।
911.
गारुडी विद्या
ॐ गारुडीविद्यायै नम:।
912.
वारुणी
ॐ वारुण्यै नम:।
913.
वरुणार्चिता
ॐ वरुणार्चितायै नम:।
914.
वाराही
ॐ वाराह्यै नम:।
915.
मुण्डहस्ता
ॐ मुण्डहस्तायै नम:।
916.
दंष्ट्रोद्धृतवसुन्धरा
ॐ दंष्ट्रोद्धृतवसुन्धरायै नम:।
917.
मीनमूर्तिधरा
ॐ मीनमूर्तिधरायै नम:।
918.
मूर्ता
ॐ मूर्तायै नम:।
919.
वदन्या
ॐ वदन्यायै नम:।
920.
प्रतिमाश्रया
ॐ प्रतिमाश्रयायै नम:।
921.
अमूर्ता
ॐ अमूर्तायै नम:।
922.
निधिरूपा
ॐ निधिरूपायै नम:।
923.
शालग्रामशिलाशुचिः
ॐ शालग्रामशिलाशुचये नम:।
924.
स्मृति:
ॐ स्मृतये नम:।
925.
संस्काररूपा
ॐ संस्काररूपायै नम:।
926.
सुसंस्कारा
ॐ सुसंस्कारायै नम:।
927.
संस्कृति:
ॐ संस्कृतये नम:।
928.
प्राकृता
ॐ प्राकृतायै नम:।
929.
देशभाषा
ॐ देशभाषायै नम:।
930.
गाथा
ॐ गाथायै नम:।
931.
गीति:
ॐ गीतये नम:।
932.
प्रहेलिका
ॐ प्रहेलिकायै नम:।
933.
इडा
ॐ इडायै नम:।
934.
पिङ्गला
ॐ पिङ्गलायै नम:।
935.
पिङ्गा
ॐ पिङ्गायै नम:।
936.
सुषुम्णा
ॐ सुषुम्णायै नम:।
937.
सूर्यवाहिनी
ॐ सूर्यवाहिन्यै नम:।
938.
शशिस्रवा
ॐ शशिस्रवायै नम:।
939.
तालुस्था
ॐ तालुस्थायै नम:।
940.
काकिनी
ॐ काकिन्यै नम:।
941.
अमृतजीविनी
ॐ अमृतजीविन्यै नम:।
942.
अणुरूपा
ॐ अणुरूपायै नम:।
943.
बृहद्रूपा
ॐ बृहद्रूपायै नम:।
944.
लघुरूपा
ॐ लघुरूपायै नम:।
945.
गुरुस्थिरा
ॐ गुरुस्थिरायै नम:।
946.
स्थावरा
ॐ स्थावरायै नम:।
947.
जङ्गमा
ॐ जङ्गमायै नम:।
948.
देवी
ॐ देव्यै नम:।
949.
कृतकर्मफलप्रदा
ॐ कृतकर्मफलप्रदायै नम:।
950.
विषयाक्रान्तदेहा
ॐ विषयाक्रान्तदेहायै नम:।
951.
निर्विशेषा
ॐ निर्विशेषायै नम:।
952.
जितेन्द्रिया
ॐ जितेन्द्रियायै नम:।
953.
विश्वरूपा
ॐ विश्वरूपायै नम:।
954.
चिदानन्दा
ॐ चिदानन्दायै नम:।
955.
परब्रह्मप्रबोधिनी
ॐ परब्रह्मप्रबोधिन्यै नम:।
956.
निर्विकारा
ॐ निर्विकारायै नम:।
957.
निर्वैरा
ॐ निर्वैरायै नम:।
958.
विरति:
ॐ विरतये नम:।
959.
सत्यवर्धिनी
ॐ सत्यवर्धिन्यै नम:।
960.
पुरुषाज्ञा
ॐ पुरुषाज्ञायै नम:।
961.
भिन्ना
ॐ भिन्नायै नम:।
962.
क्षान्ति: कैवल्यदायिनी
ॐ क्षान्ति:कैवल्यदायिन्यै नम:।
963.
विविक्तसेविनी
ॐ विविक्तसेविन्यै नम:।
964.
प्रज्ञाजनयित्री
ॐ प्रज्ञाजनयित्र्यै नम:।
965.
बहुश्रुति:
ॐ बहुश्रुतये नम:।
966.
निरीहा
ॐ निरीहायै नम:।
967.
समस्तैका
ॐ समस्तैकायै नम:।
968.
सर्वलोकैकसेविता
ॐ सर्वलोकैकसेवितायै नम:।
969.
सेवा
ॐ सेवायै नम:।
970.
सेवाप्रिया
ॐ सेवाप्रियायै नम:।
971.
सेव्या
ॐ सेव्यायै नम:।
972.
सेवाफलविवर्धिनी
ॐ सेवाफलविवर्धिन्यै नम:।
973.
कलौ कल्किप्रियाकाली
ॐ कलौकल्किप्रियाकाल्यै नम:।
974.
दुष्टम्लेच्छविनाशिनी
ॐ दुष्टम्लेच्छविनाशिन्यै नम:।
975.
प्रत्यञ्चा
ॐ प्रत्यञ्चायै नम:।
976.
धनुर्यष्टिः
ॐ धनुर्यष्टये नम:।
977.
खड्गधारा
ॐ खड्गधारायै नम:।
978.
दुरानति:
ॐ दुरानतये नम:।
979.
अश्वप्लुति:
ॐ अश्वप्लुतये नम:।
980.
वल्गा
ॐ वल्गायै नम:।
981.
सृणिः
ॐ सृणये नम:।
982.
सन्मत्तवारणा
ॐ सन्मत्तवारणायै नम:।
983.
वीरभूः
ॐ वीरभुवे नम:।
984.
वीरमाता
ॐ वीरमात्रे नम:।
985.
वीरसूः
ॐ वीरसुवे नम:।
986.
वीरनन्दिनी
ॐ वीरनन्दिन्यै नम:।
987.
जयश्रीः
ॐ जयश्रियै नम:।
988.
जयदीक्षा
ॐ जयदीक्षायै नम:।
989.
जयदा
ॐ जयदायै नम:।
990.
जयवर्धिनी
ॐ जयवर्धिन्यै नम:।
991.
सौभाग्यसुभगाकारा
ॐ सौभाग्यसुभगाकारायै नम:।
992.
सर्वसौभाग्यवर्धिनी
ॐ सर्वसौभाग्यवर्धिन्यै नम:।
993.
क्षेमंकरी
ॐ क्षेमंकर्ये नम:।
994.
सिद्धिरूपा
ॐ सिद्धिरूपायै नम:।
995.
सत्कीर्ति:
ॐ सत्कीर्तये नम:।
996.
पथिदेवता
ॐ पथिदेवतायै नम:।
997.
सर्वतीर्थमयीमूर्ति:
ॐ सर्वतीर्थमयीमूर्तये नम:।
998.
सर्वदेवमयीप्रभा
ॐ सर्वदेवमयीप्रभायै नम:।
999.
सर्वसिद्धिप्रदाशक्ति:
ॐ सर्वसिद्धिप्रदाशक्तये नम:।
1000.
सर्वमङ्गलमङ्गला
ॐ सर्वमङ्गलमङ्गलायै नम:।
_______________________    
॥इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीभवानीसहस्रनामावलिः सम्पूर्णा॥


देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः (६)

            (गायत्रीसहस्रनामस्तोत्रवर्णनम्)

                  (नारद उवाच)
 भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
 श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥

 सर्वपापहरं देव येन विद्या प्रवर्तते ।
 केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥

 ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् ।
 ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥

 वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ।
            (श्रीनारायण उवाच)
 साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४ ॥

 शृणु वक्ष्यामि यत्‍नेन गायत्र्यष्टसहस्रकम् ।
 नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥

 सृष्ट्यादौ यद्‍भगवता पूर्वं प्रोक्तं ब्रवीमि ते ।
 अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥

 छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता ।
 हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥

 अङ्‌गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
 अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥

 रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
 रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
 गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां
 पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥

 अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
 अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥

 अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
 अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥

 अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
 अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥

 अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
 अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका॥१३ ॥

 अजा चाजमुखावासाप्यरविन्दनिभानना ।
 अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥

 असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
 आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥

 आदित्यपदवीचाराप्यादित्यपरिसेविता ।
 आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥

 आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
 आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥

 आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
 आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥

 इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
 इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥

 इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी ।
 इन्द्रनीलसमाकारा चेडापिङ्‌गलरूपिणी ॥ २० ॥

 इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता ।
 उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥

 उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
 ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥

 ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
 ऋतं चर्षिर्ऋतुमती ऋषिदेवनमस्कृता॥२३॥

 ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
 ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥

 ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
 लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥

 एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
 ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥

 ओङ्‌कारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
 और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥

 अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
 कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८॥

 कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
 करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥

 कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
 कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥

 कालजिह्वा करालास्या कालिका कालरूपिणी ।
 कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥

 कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
 कौमारी करुणापाङ्‌गी ककुबन्ता करिप्रिया ॥ ३२ ॥

 केसरी केशवनुता कदम्बकुसुमप्रिया ।
 कालिन्दी कालिका काञ्ची कलशोद्‍भवसंस्तुता ॥ ३३

 काममाता क्रतुमती कामरूपा कृपावती ।
 कुमारी कुण्डनिलया किराती कीरवाहना । ३४ ॥

 कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
 कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥

 कलहंसगतिः कक्षा कृतकौतुकमङ्‌गला ।
 कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ ३६ ॥

 कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
 कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥

 खड्गखेटकरा खर्वा खेचरी खगवाहना ।
 खट्वाङ्‌गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥

 खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
 खण्डेन्दुतिलका गङ्‌गा गणेशगुहपूजिता ॥ ३९ ॥

 गायत्री गोमती गीता गान्धारी गानलोलुपा ।
 गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ ४० ॥

 गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
 गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥

 गुहावासा गुणवती गुरुपापप्रणाशिनी ।
 गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥

_________________

 गिरिजा गुह्यमातङ्‌गी गरुडध्वजवल्लभा ।
 गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥

 गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
 घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥

________

 घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
 घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ ४५ ॥

 घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
 ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥

 चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
 चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥

 चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
 चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥

 चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
 चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥

 चारुचन्दनलिप्ताङ्‌गी चञ्चच्चामरवीजिता ।
 चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥

 चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
 चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥

 चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
 चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥

 चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
 छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥

 छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
 छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥


 छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
 जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥

_________

 जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
 जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥

 जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
 जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥

 जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
 ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥

 जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
 ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्‌मुखी॥५९। 

 जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
 झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥

 झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
 टङ्‌कबाणसमायुक्ता टङ्‌किनी टङ्‌कभेदिनी ॥ ६१ ॥

 टङ्‌कीगणकृताघोषा टङ्कनीयमहोरसा ।
 टङ्‌कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥

 डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।
 डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥

 डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
 ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥

 नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
 त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५ ॥

 त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
 तरुणादित्यसङ्‌काशा तामसी तुहिना तुरा ॥ ६६ ॥

 त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना ।
 त्रिशक्तिस्त्रिपुरा तुङ्‌गा तुरङ्‌गवदना तथा ॥ ६७ ॥

 तिमिङ्‌गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
 तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥

 त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
 ताटङ्‌किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥

 तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
 तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥

 तारका त्रियुता तन्वी त्रिशङ्‌कुपरिवारिता ।
 तलोदरी तिलाभूषा ताटङ्‌कप्रियवाहिनी ॥ ७१ ॥

 त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
 तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥

 त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
 तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥

 तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्‌गी तनुवल्लरिः ।
 थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥

________________

 दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
 देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥

 देवयानी दुरावासा दारिद्र्योद्‍भेदिनी दिवा ।
 दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥

 दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
 देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥

 दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
 धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥

 धरंधरा धराधारा धनदा धान्यदोहिनी ।
 धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥

 धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
 धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥

________________________________
 नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
 नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥

नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
 निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥

 नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
 नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥

 नरकक्लेशशमनी नारायणपदोद्‍भवा ।
 निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥

 नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका ।
 नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५ ॥

 नन्दजा नवरत्‍नाढ्या नैमिषारण्यवासिनी ।
 नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ ८६ ॥

 निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
 नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७

 नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
 नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥

 निमग्नारक्तनयना निर्घातसमनिःस्वना ।
 नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥

 पार्वती परमोदारा परब्रह्मात्मिका परा ।
 पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

 परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
 पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥

 पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
 पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥

 पावनी पादसहिता पेशला पवनाशिनी ।
 प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३ ॥

 पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
 पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥

 पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
 पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥

 पतिव्रता पवित्राङ्‌गी पुष्पहासपरायणा ।
 प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥

 पट्टिपाशधरा पङ्‌क्तिः पितृलोकप्रदायिनी ।
 पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥

 प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
 पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥

 पृथुजङ्‌घा पृथुभुजा पृथुपादा पृथूदरी ।
 प्रवालशोभा पिङ्‌गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥

 प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
 पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ १०० ॥

 परमाया परज्योतिः परप्रीतिः परागतिः ।
 पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ १०१ ॥

 पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
 पीताङ्‌गी पीतवसना पीतशय्या पिशाचिनी ॥१०२ ॥

 पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
 पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥

 पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
 पञ्चाङ्‌गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥

 पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
 पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५ ॥

 पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
 पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥

 पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
 प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥

 फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
 फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥

 बालबाला बहुमता बालातपनिभांशुका ।
 बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥

______

 बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
 बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥

 बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
 बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥

 बालाकिनी बिलाहारा बिलवासा बहूदका ।
 बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥

 बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
 बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥

 बद्धगोधाङ्‌गुलित्राणा बदर्याश्रमवासिनी ।
 बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥

 वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
 बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥

 बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
 बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥

______

 ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्‌कणसूत्रिणी ।
 भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥

 भद्रकाली भुजङ्‌गाक्षी भारती भारताशया ।
 भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥

 भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
 भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥

 भागीरथी भोगवती भवनस्था भिषग्वरा ।
 भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥

 भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
 भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥

 भुजङ्‌गवलया भीमा भेरुण्डा भागधेयिनी ।
 माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥

 महादेवी महाभागा मालिनी मीनलोचना ।
 मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥

 मानवी मधुसम्भूता मिथिलापुरवासिनी ।
 मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥

 मन्दोदरी महामाया मैथिली मसृणप्रिया ।
 महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥

 माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
 मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥१२६॥

 मधुरद्राविणी मुद्रा मलया मलयान्विता ।
 मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥

 महामारी महावीरा महाश्यामा मनुस्तुता ।
 मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥

 मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
 मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥

 योगासना योगगम्या योगा यौवनकाश्रया ।
 यौवनी युद्धमध्यस्था (यमुना) युगधारिणी ॥ १३० ॥

____________

 यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
 यात्रा यानविधानज्ञा( यदुवंशसमुद्‍भवा) ॥ १३१ ॥

 यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
 यामिनी योगनिरता यातुधानभयङ्‌करी ॥ १३२ ॥

______________

 रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
 रौद्री रौद्रप्रियाकारा (राममाता) रतिप्रिया ॥ १३३ ॥

 रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
 राकेशी रूपसम्पन्ना रत्‍नसिंहासनस्थिता ॥ १३४ ॥

 रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
 राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥

 रमणीययुगाधारा राजिताखिलभूतला ।
 रुरुचर्मपरीधाना रथिनी रत्‍नमालिका ॥ १३६ ॥

________________

 रोगेशी रोगशमनी( राविणी )रोमहर्षिणी ।
 रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥

 रत्‍नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
 लज्जाधिदेवता लोला ललिता लिङ्‌गधारिणी ॥ १३८ ॥

 लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
 लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥

 वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
 वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥

__________

 विनता व्योममध्यस्था वारिजासनसंस्थिता ।
 वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥

 वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
 विष्णुपत्‍नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥

 वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
 वेदाक्षरपरीताङ्‌गी वाजपेयफलप्रदा ॥ १४३ ॥

 वासवी वामजननी वैकुण्ठनिलया वरा ।
 व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥

 शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
 शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥

 शोभावती शिवाकारा शङ्‌करार्धशरीरिणी ।
 शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥

______________

 शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
 शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥

 श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
 शर्वाणी शर्वरीवन्द्या षड्भाषा षड्‌ऋतुप्रिया ॥ १४८ ॥

 षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
 षडङ्‌गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥

 सरस्वती सदाधारा सर्वमङ्‌गलकारिणी ।
 सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥

 सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
 सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥

 सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
 सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥

 सर्वोत्तुङ्‌गा सङ्‌गहीना सद्‌गुणा सकलेष्टदा ।
 सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥

 हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
 क्षौमवस्त्रपरीताङ्‌गी क्षीराब्धितनया क्षमा ॥ १५४ ॥

 गायत्री चैव सावित्री पार्वती च सरस्वती ।
 वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥

 इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
 पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥

 एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
 अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥

 जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः ।
 यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥

 सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
 भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥

 यद्‌गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
 चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति।१६० ॥

 इदं रहस्यं परमं गुह्याद्‌गुह्यतरं महत् ।
 पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥

 मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
 रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥

 बह्महत्यासुरापानसुवर्णस्तेयिनो नराः ।
 गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३ ॥

 असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।
 पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ १६४ ॥

 इदं रहस्यममलं मयोक्तं पद्मजोद्‍भव ।
 ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ १६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

_______________________

     ( श्रीदेव्युवाच ) नन्द गोप के घर देवी 

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ॥९१.३८॥

__________________________________

नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥९१.३९॥

श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये देवैः कृता नारायणो स्तुतिर्नामैकनवतितमोऽध्यायः।

_______________________________________________

महाभारत विराटपर्व के पाण्डवप्रवेश पर्व के अंतर्गत अध्याय( 6 )में युधिष्ठिर द्वारा दुर्गा देवी की स्तुति का वर्णन हुआ है।

 यहाँ वैशम्पायन जी ने जनमेजय से युधिष्ठिर द्वारा दुर्गा देवी की स्तुति की कथा कही है।

(वैशम्पायन द्वारा दुर्गा देवी की स्तुति वर्णन)

वैशम्पायन जी कहते हैं- राजन! विराट के रमणीय त्रिभुवन की अधीश्वरी दुर्गा देवी का इस प्रकार स्तवन किया।

 ‘जो देवी दुर्गा यशोदा के गर्भ से प्रकट हुई है, जो भगवान नारायण को अत्यन्त प्रिय है, नन्द गोप के कुल में जिसने अवतार लिया है, जो सबका मंगल करने वाली तथा कुल को बढ़ाने वाली है, 

जो कंस को भयभीत करने वाली और असुरों का संहार करने वाली है, कंस के द्वारा पत्थर की शिला पर पटकी जाने पर जो आकाश में उड़ गयी थी, जिसके अंग दिव्य गन्धमाला एवं आभूषणों से विभूषित हैं, जिसने दिव्य वस्त्र धारण कर रखा है, जो हाथों में ढाल और तलवार धारण करती है, वसुदेवनन्दन श्रीकृष्ण की भगिनी उस दुर्गा देवी का मैं चिन्तन करता हूँ।

 ‘पृथ्वी का भार उतारने वाली पुण्यमयी देवी! तुम सदा सबका कल्याण करने वाली हो।

________________________________________

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्॥९१.४०॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् सुदानवान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥९१.४१॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥९१.४२॥

भुयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा॥९१.४३॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥९१.४४॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः॥९१.४५॥

____________________

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ।
दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति॥९१.४६॥

इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये देवैः कृता नारायणो स्तुतिर्नामैकनवतितमोऽध्यायः


_______________________________ 
 8077160219

प्रस्तुतिकरण:- यादव योगेश कुमार "रोहि"


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें