शनिवार, 20 फ़रवरी 2021

ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र ।नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ ३,१५.२६ ॥

ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र ।
नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ ३,१५.२६ ॥ 
गारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशोऽध्यायः

 


ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् ।।
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ।। 1.32 ।।

अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु ।।
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ।। 1.33 ।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः ।। 1 ।।



॥हरिरुवाच ॥
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः ॥
पूर्वदक्षिणतो वर्षो हिरण्वान्वृषभध्वज ॥ 55.1 ॥

ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः ॥
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे ॥ 55.2 ॥

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे ॥
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः ॥ 55.3 ॥

सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम् ॥
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान् ॥ 55.4 ॥

नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः ॥ 55.5 ॥

पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः ॥
अन्ध्रा दक्षिणतो रुद्र ! तुरष्कास्त्वपि चोत्तरे ॥ 55.6 ॥

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तरवासिनः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ 55.7 ॥

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥
वेदस्मृति र्नर्मदा च वरदा सुरसा शिवा ॥ 55.8 ॥

तापी पयोष्णी सरयूः कावेरी गोमती तथा ॥
गोदावरी भीमरथी कृष्णवेणी महानदी ॥ 55.9 ॥

केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती ॥
ऋषिकुल्या च कावेरी मृत्तगङ्गा पयस्विनी ॥ 55.10 ॥

विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः ॥
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः ॥ 55.11 ॥

पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ 55.12 ॥

वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः ॥
काशय (षाया) श्च विदेहाश्च पूर्वस्यां कोशलास्तथा ॥ 55.13 ॥

कलिंगवंगपुण्ड्रांगा वैदर्भा मूलकास्तथा ॥
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः ॥ 55.14 ॥

पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः ॥
कर्णा(र्ना)टकम्बोजघणा दक्षिणापथवासिनः ॥ 55.15 ॥

अम्बष्ठद्रविडा लाटाः काम्बोजाः स्त्रीमुखाः शकाः ॥
आनर्त्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे ॥ 55.16 ॥

स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा ॥
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह ॥ 55.17 ॥

माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः ॥
महाकेशा महानादा देशास्तूत्तरपश्चिमे ॥ 55.18 ॥

लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः ॥
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः ॥ 55.19 ॥

त्रिगर्त्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः ॥
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्त्तिताः ॥ 55.20 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥



माता शत्रुः पिता वैरी बाला येन न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.८० ॥

विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.८१ ॥

गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.८२ ॥

शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.८३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः

श्रीगरुडमहापुराणम् ११५
सूत उवाच ।
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ।
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १,११५.१ ॥

धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १,११५.२ ॥

धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।
परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १,११५.३ ॥

कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ।
सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १,११५.४ ॥

परान्नं च परस्वं च परशय्याः परस्त्रियः ।
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १,११५.५ ॥

आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।
आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १,११५.६ ॥

स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति ।
गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥ १,११५.७ ॥

आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।
ततः संक्रमते पापं घटाद्धट इवोदकम् ॥ १,११५.८ ॥

लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १,११५.९ ॥

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १,११५.१० ॥

अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.११ ॥

मानो हि मूलमर्थस्य माने सति धनेन किम् ।
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १,११५.१२ ॥

अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.१३ ॥

वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च ।
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १,११५.१४ ॥

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १,११५.१५ ॥

वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी ।
वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १,११५.१६ ॥

दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा ।
परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १,११५.१७ ॥

कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा ।
दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १,११५.१८ ॥

चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १,११५.१९ ॥

वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १,११५.२० ॥

कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च ।
एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.२१ ॥

अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.२२ ॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.२३ ॥

पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ।
पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.२४ ॥

अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः ।
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.२५ ॥

अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।
अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.२६ ॥

शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।
व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.२७ ॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.२८ ॥

अहोरात्रमयो लोके जरारूपेण संचरेत् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.२९ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.३० ॥

अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.३१ ॥

शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १,११५.३२ ॥

यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३३ ॥

किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३४ ॥

यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये ।
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३५ ॥

यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,११५.३६ ॥

स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता ।
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १,११५.३७ ॥

सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः ।
असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १,११५.३८ ॥

अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् ।
वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १,११५.३९ ॥

वाचा विहितसार्थेन लोको न च सुखायते ।
जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १,११५.४० ॥

अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.४१ ॥

यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.४२ ॥

यथायथा हि पुरुषः कल्याणे कुरुते मतिम् ।
तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.४३ ॥

लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।
तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.४४ ॥

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.४५ ॥

ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.४६ ॥

कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.४७ ॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.४८ ॥

दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति ।
प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.४९ ॥

स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ।
तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.५० ॥

तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् ।
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १,११५.५१ ॥

न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १,११५.५२ ॥

ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १,११५.५३ ॥

तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा ।
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १,११५.५४ ॥

सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः ।
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १,११५.५५ ॥

तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् ।
तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १,११५.५६ ॥

नदीनामग्निहोत्राणां भारतस्य कलस्य च ।
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १,११५.५७ ॥

लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् ।
षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥ १,११५.५८ ॥

राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् ।
आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १,११५.५९ ॥

सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १,११५.६० ॥

यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ।
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.६१ ॥

अनायके न वस्तव्यं न चैव बहुनायके ।
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.६२ ॥

पिता रक्षति कौमारे भत्ता रक्षति यौवने ।
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.६३ ॥

त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् ।
एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.६४ ॥

अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.६५ ॥

अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः ।
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.६६ ॥

अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.६७ ॥

कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ।
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.६८ ॥

सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ।
सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.६९ ॥

अम्भसः परिमाणे उन्नतं कमलं भवेत् ।
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.७० ॥

स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १,११५.७१ ॥

ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः ।
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १,११५.७२ ॥

स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ।
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १,११५.७३ ॥

आचारः कुलमाख्यति देशमाख्याति भाषितम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १,११५.७४ ॥

वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १,११५.७५ ॥

दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः ।
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १,११५.७६ ॥

मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १,११५.७७ ॥

कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १,११५.७८ ॥

जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः ।
कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १,११५.७९ ॥

माता शत्रुः पिता वैरी बाला येन न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.८० ॥

विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.८१ ॥

गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.८२ ॥

शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.८३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम 


श्रीगरुडमहापुराणम् ११५
सूत उवाच ।
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ।
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १,११५.१ ॥

धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १,११५.२ ॥

धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।
परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १,११५.३ ॥

कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ।
सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १,११५.४ ॥

परान्नं च परस्वं च परशय्याः परस्त्रियः ।
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १,११५.५ ॥

आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।
आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १,११५.६ ॥

स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति ।
गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥ १,११५.७ ॥

आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।
ततः संक्रमते पापं घटाद्धट इवोदकम् ॥ १,११५.८ ॥

लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १,११५.९ ॥

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १,११५.१० ॥

अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.११ ॥

मानो हि मूलमर्थस्य माने सति धनेन किम् ।
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १,११५.१२ ॥

अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.१३ ॥

वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च ।
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १,११५.१४ ॥

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १,११५.१५ ॥

वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी ।
वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १,११५.१६ ॥

दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा ।
परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १,११५.१७ ॥

कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा ।
दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १,११५.१८ ॥

चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १,११५.१९ ॥

वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १,११५.२० ॥

कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च ।
एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.२१ ॥

अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.२२ ॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.२३ ॥

पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ।
पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.२४ ॥

अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः ।
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.२५ ॥

अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।
अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.२६ ॥

शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।
व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.२७ ॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.२८ ॥

अहोरात्रमयो लोके जरारूपेण संचरेत् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.२९ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.३० ॥

अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.३१ ॥

शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १,११५.३२ ॥

यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३३ ॥

किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३४ ॥

यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये ।
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३५ ॥

यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,११५.३६ ॥

स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता ।
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १,११५.३७ ॥

सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः ।
असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १,११५.३८ ॥

अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् ।
वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १,११५.३९ ॥

वाचा विहितसार्थेन लोको न च सुखायते ।
जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १,११५.४० ॥

अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.४१ ॥

यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.४२ ॥

यथायथा हि पुरुषः कल्याणे कुरुते मतिम् ।
तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.४३ ॥

लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।
तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.४४ ॥

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.४५ ॥

ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.४६ ॥

कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.४७ ॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.४८ ॥

दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति ।
प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.४९ ॥

स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ।
तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.५० ॥

तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् ।
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १,११५.५१ ॥

न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १,११५.५२ ॥

ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १,११५.५३ ॥

तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा ।
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १,११५.५४ ॥

सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः ।
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १,११५.५५ ॥

तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् ।
तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १,११५.५६ ॥

नदीनामग्निहोत्राणां भारतस्य कलस्य च ।
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १,११५.५७ ॥

लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् ।
षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥ १,११५.५८ ॥

राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् ।
आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १,११५.५९ ॥

सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १,११५.६० ॥

यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ।
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.६१ ॥

अनायके न वस्तव्यं न चैव बहुनायके ।
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.६२ ॥

पिता रक्षति कौमारे भत्ता रक्षति यौवने ।
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.६३ ॥

त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् ।
एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.६४ ॥

अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.६५ ॥

अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः ।
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.६६ ॥

अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.६७ ॥

कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ।
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.६८ ॥

सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ।
सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.६९ ॥

अम्भसः परिमाणे उन्नतं कमलं भवेत् ।
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.७० ॥

स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १,११५.७१ ॥

ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः ।
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १,११५.७२ ॥

स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ।
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १,११५.७३ ॥

आचारः कुलमाख्यति देशमाख्याति भाषितम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १,११५.७४ ॥

वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १,११५.७५ ॥

दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः ।
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १,११५.७६ ॥

मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १,११५.७७ ॥

कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १,११५.७८ ॥

जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः ।
कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १,११५.७९ ॥

माता शत्रुः पिता वैरी बाला येन न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.८० ॥

विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.८१ ॥

गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.८२ ॥

शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.८३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः







गरुडपुराणम्/आचारकाण्डः/अध्यायः १३९
अन्यभाषया पठ्यताम्
निरीक्षताम्
सम्पाद्यताम्
< गरुडपुराणम्‎ | आचारकाण्डः
← आचारकाण्डः, अध्यायः १३८ गरुडपुराणम्
अध्यायः १३९
वेदव्यासः आचारकाण्डः, अध्यायः १४० →
श्रीगरुडमहापुराणम् १३९
हरिरुवाच ।
सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे ।
नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः ॥ १,१३९.१ ॥

अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया ।
सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः ॥ १,१३९.२ ॥

बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः ।
विश्वावसुः शतायुश्च आयुर्धोमानमावसुः ॥ १,१३९.३ ॥

अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः ।
काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः ॥ १,१३९.४ ॥

जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः ।
बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः ॥ १,१३९.५ ॥

कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात् ।
गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १,१३९.६ ॥

कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा ।
ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः ॥ १,१३९.७ ॥

विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः ।
आयुषो नहुषस्तस्मादनेना रजिरम्भकौ ॥ १,१३९.८ ॥

क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः ।
काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः ॥ १,१३९.९ ॥

गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा ।
वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १,१३९.१० ॥

भीमरथः केतुमतो दिवोदासस्तदात्मजः ।
दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः ॥ १,१३९.११ ॥

ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात् ।
अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः ॥ १,१३९.१२ ॥

सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः ।
विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः ॥ १,१३९.१३ ॥

सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः ।
वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः ॥ १,१३९.१४ ॥

वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः ।
पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः ॥ १,१३९.१५ ॥

प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः ।
विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १,१३९.१६ ॥

कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः ।
सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १,१३९.१७ ॥

जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः ।
यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १,१३९.१८ ॥

नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १,१३९.१९ ॥

द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी ।
सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १,१३९.२० ॥

सहस्रजितः शतजित्तस्माद्वै हयहैहयौ ।
अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १,१३९.२१ ॥

धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः ।
कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १,१३९.२२ ॥

भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः ।
धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १,१३९.२३ ॥

कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः ।
कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १,१३९.२४ ॥

जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः ।
जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १,१३९.२५ ॥

वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः ।
क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १,१३९.२६ ॥

आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः ।
शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १,१३९.२७ ॥

दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः ।
पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १,१३९.२८ ॥

पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत् ।
तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १,१३९.२९ ॥

रुक्मश्च पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ॥ १,१३९.३० ॥

भार्यायाञ्चैव शैब्यायां विदर्भात्क्रथकौशिकौ ।
रोमपादो रोमपादाद्बभ्रुर्बभ्रोर्धृतिस्तथा ॥ १,१३९.३१ ॥

कौशिकस्य ऋचिः पुत्रः ततश्चैद्यो नृपः किल ।
कुन्तिः किलास्य पुत्रोऽभूत्कुन्तेर्वृष्णिः सुतः स्मृतः ॥ १,१३९.३२ ॥

वृष्णेश्च निवृतिः पुत्रो दशार्हे निवृतेस्तथा ।
दशार्हस्य सुतो व्योमा जीमूतश्च तदात्मजः ॥ १,१३९.३३ ॥

जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत् ।
ततो मधुरथो जज्ञे शकुनिस्तस्य चात्मजः ॥ १,१३९.३४ ॥

करम्भिः शकुनेः पुत्रस्तस्य वै देववान्स्मृतः ।
देवक्षत्त्रो देवनतो देवक्षत्त्रान्मधुः स्मृतः ॥ १,१३९.३५ ॥

कुरुवंशो मधोः पुत्रो ह्यनुश्च कुरुवंशतः ।
पुरुहोत्रो ह्यनोः पुत्रो ह्यंशुश्च पुरुहोत्रतः ॥ १,१३९.३६ ॥

सत्त्वश्रुतः सुतश्चांशोस्ततो वै सात्त्वतो नृपः ।
भजिनो भजमानश्च सात्वतादन्धकः सुतः ॥ १,१३९.३७ ॥

महाभोजो वृष्णि दिव्यावन्यो देवावृधोऽभवत् ।
निमिवृष्णी भजमानादयुताजित्तथैव च ॥ १,१३९.३८ ॥

शतजिच्च सहस्राजिद्बभ्रुर्देवो बृहस्पतिः ।
महाभोजात्तु भोजोऽभूत्तद्वृष्णेश्च सुमित्रकः ॥ १,१३९.३९ ॥

स्वधाजित्संज्ञकस्तस्मादनमित्राशिनी तथा ।
अनमित्रस्य निघ्नोऽभून्निघ्नाच्छत्राजितोऽभवत् ॥ १,१३९.४० ॥

प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिबिस्तथा ।
शिबेस्तु सत्यकः पुत्रः सत्यकात्सात्यकिस्तथा ॥ १,१३९.४१ ॥

सात्यकेः सञ्जयः पुत्रः कुलिश्चैव तदात्मजः ।
कुलेर्युगन्धरः पुत्रस्ते शैबेयाः प्रकीर्तिताः ॥ १,१३९.४२ ॥

अनमित्रान्वये वृष्णिः श्वफल्कश्चित्रकः सुतः ।
श्वफल्काच्चैवगान्दिन्यामक्रूरो वैष्णवोऽभवत् ॥ १,१३९.४३ ॥

उपमद्गुरथाक्रूराद्देवद्योतस्ततः सुतः ।
देववानुपदेवश्च ह्यक्रूरस्य सुतौ स्मृतौ ॥ १,१३९.४४ ॥

पृथुर्विपृथुश्चित्रस्य त्वन्धकस्य शुचिः स्मृतः ।
कुकुरो भजमानस्य तथा कम्बलबर्हिषः ॥ १,१३९.४५ ॥

धृष्टस्तु कुकुराज्जज्ञे तस्मात्कापोतरोमकः ।
तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः सुतः ॥ १,१३९.४६ ॥

तस्माच्चदुन्दुभिर्जज्ञे पुनर्वसुरतः स्मृतः ।
तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य तु ॥ १,१३९.४७ ॥

देवकश्चोग्रसेनश्च देवकाद्देवकी त्वभूत् ।
वृकदेवोपदेवाच सहदेवा सुरक्षिता ॥ १,१३९.४८ ॥

श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः ।
देववानुपदेवश्च सहदेवासुतौ स्मृतौ ॥ १,१३९.४९ ॥

उग्रसेनस्य कंसोऽभूत्सुनामा च वटादयः ।
विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात् ॥ १,१३९.५० ॥

विदूरथसुतस्याथ सूरस्यापि शमी सुतः ।
प्रतिक्षत्त्रश्च शमिनः स्वयम्भोजस्तदात्मजः ॥ १,१३९.५१ ॥

हृदिकश्च स्वयम्भोजात्कृतवर्मा तदात्मजः ।
देवः शतधनुश्चैव शूराद्वै देवमीढुषः ॥ १,१३९.५२ ॥

दश पुत्रा मारिषायां वसुदेवादयोऽभवन् ।
पृथा च श्रुतदेवी च श्रुतकीर्तिः श्रुतश्रवाः ॥ १,१३९.५३ ॥

राजाधिदेवो शूराच्च पृथां कुन्तेः सुतामदात् ।
सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्मानिलेन्द्रकैः ॥ १,१३९.५४ ॥

युधिष्ठिरो भीमपार्थो नकुलः सहदेवकः ।
माद्रयां नासत्यदस्त्राभ्यां कुन्त्यां कर्णः पुराभवत् ॥ १,१३९.५५ ॥

श्रुतदेव्यां दन्तवक्रो जज्ञे वै युद्धदुर्मदः ।
सन्तर्दनादयः पञ्च श्रुतकीर्त्याञ्च कैकयात् ॥ १,१३९.५६ ॥

राजाधिदेव्यां जज्ञाते विन्दश्चैवानुविन्दकः ।
श्रुतश्रवा दमघोषात्प्रजज्ञे शिशुपालकम् ॥ १,१३९.५७ ॥

पौरवी रोहीणा भार्या मदिरानकदुन्दुभेः ।
देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ॥ १,१३९.५८ ॥

सारणाद्याः शठश्चैव रेवत्यां बलभद्रतः ।
निशठश्चोल्मुको जातो देवक्यां षट्च जज्ञिरे ॥ १,१३९.५९ ॥

कीर्तिमांश्च सुषेणश्च ह्युदार्यो भद्रसेनकः ।
ऋजुदासो भद्रदेवः कंस एवावधीच्च तान् ॥ १,१३९.६० ॥

संकर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च ।
षोडशस्त्रीसहस्राणि भार्याणाञ्चाभवन्हरेः ॥ १,१३९.६१ ॥

रुक्मिणी सत्यभामा च लक्ष्मणा चारुहासिनी ।
श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे ताः सुतान्बहून् ॥ १,१३९.६२ ॥

प्रद्युम्नश्चारुदेष्णश्च प्रधानाः साम्ब एव च ।
प्रद्युम्नादनिरुद्धोऽभूत्ककुद्मिन्यां महाबलः ॥ १,१३९.६३ ॥

अनिरुद्धात्सुभद्रायां वज्रो नाम नृपोऽभवत् ।
प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥ १,१३९.६४ ॥

वह्निस्तु तुर्वसोर्वंशे वह्नेर्भर्गोऽभवत्सुतः ।
भर्गाद्भानुरभूत्पुत्रो भानोः पुत्रः करन्धमः ॥ १,१३९.६५ ॥

करन्धमस्य मरुतो द्रुह्योर्वंशं निबोध मे ।
द्रह्योस्तु तनयः सेतुरारद्धश्च तदात्मजः ॥ १,१३९.६६ ॥

आरद्धस्यैव गान्ध रो घर्मो गान्धारतोऽभवत् ।
घृतस्तु घर्मपुत्रोऽभूद्दुर्गमश्च घृस्य तु ॥ १,१३९.६७ ॥

प्रचेता दुर्गमस्यैव अनोर्वंशं शृणुष्व मे ।
अनोः सभानरः पुत्रस्तस्मा कालञ्जयोऽभवत् ॥ १,१३९.६८ ॥

कालञ्जयात्सृञ्जयोऽभूत्सृञ्जयात्तु पुरुञ्जयः ।
जनमेजयस्तु तत्पुत्रो महाशालस्तदात्मजः ॥ १,१३९.६९ ॥

महामना महाशालदुशीनर इह स्मृतः ।
अशीनराच्छिबिर्जज्ञे वृषदर्भः शिवेः सुतः ॥ १,१३९.७० ॥

महामनोजात्तितिक्षोः पुत्रोऽभूच्च रुषद्रथः ।
हेमो रुषद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ॥ १,१३९.७१ ॥

बलिः सुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः ।
अन्धः पैण्ड्रश्च बालेया ह्यनपानस्तथाङ्गतः ॥ १,१३९.७२ ॥

अनपानाद्दिविरथस्ततो धर्मरथोऽभवत् ।
रोमपादो धर्मरथाच्चतुरङ्गस्तदात्मजः ॥ १,१३९.७३ ॥

पृथुलाक्षस्तस्य पुत्रश्चम्पोऽभूत्पृथुलाक्षतः ।
चम्पपुत्रश्च हर्यङ्गस्तस्य भद्ररथः सुतः ॥ १,१३९.७४ ॥

बृहत्कर्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत् ।
बुहन्मना बृहाद्भानोस्तस्य पुत्रो जयद्रथः ॥ १,१३९.७५ ॥

जयज्रथस्य विजयो विजयस्य धृतिः सुतः ।
धृतेर्धृव्रतः पुत्रः सत्यधर्मा धृतव्रतात् ॥ १,१३९.७६ ॥

तस्य पुत्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥ १,१३९.७७ ॥

वृर्षसेनस्तु कर्णस्य पुरुवंश्याञ्छणुष्व मे ॥ १,१३९.७८ ॥

इति श्रीगारुडे महुपाराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः

गरुडपुराणम्/आचारकाण्डः/अध्यायः २०५
अन्यभाषया पठ्यताम्
निरीक्षताम्
सम्पाद्यताम्
< गरुडपुराणम्‎ | आचारकाण्डः
← आचारकाण्डः, अध्यायः २०४ गरुडपुराणम्
अध्यायः २०५
वेदव्यासः आचारकाण्डः, अध्यायः २०६ →
श्रीगरुडमहापुराणम् २०५

____   _________________________

गरुड़ पुराण व्याकरण-
कुमार उवाच ।
अथ व्याकरणं वक्ष्ये कात्यायन समासतः ।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.१ ॥

सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः ।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.२ ॥

सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.३ ॥

अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.४ ॥

टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।
येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.५ ॥

ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके ।
यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १,२०५.६ ॥

पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके ।
यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १,२०५.७ ॥

ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ।
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १,२०५.८ ॥

आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,२०५.९ ॥

पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे ।
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,२०५.१० ॥

वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती ।
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १,२०५.११ ॥

द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि ।
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १,२०५.१२ ॥

नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,२०५.१३ ॥

तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १,२०५.१४ ॥

स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः ।
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १,२०५.१५ ॥

स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १,२०५.१६ ॥

न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके ।
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १,२०५.१७ ॥

भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः ।
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १,२०५.१८ ॥

मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् ।
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १,२०५.१९ ॥

आदेशा इड्बहिमहि धातुतोथ णिजादिवत् ।
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १,२०५.२० ॥

मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १,२०५.२१ ॥

लडीरितो वर्तमाने स्मेनातीते च धातुतः ।
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १,२०५.२२ ॥

विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत् ।
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १,२०५.२३ ॥

लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति ।
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १,२०५.२४ ॥

दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः ।
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १,२०५.२५ ॥

सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १,२०५.२६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः



श्रीगरुडमहापुराणम् २०६
सूत उवाच ।
सिद्धोदाहरणं वक्ष्ये संहितादिपुरः सरम् ।
विप्राः स्वसागता वीदं सुत्तमं स्यात्पितॄषभः ॥ १,२०६.१ ॥

ळकारो विश्रुता सेवं लाङ्गलीषा मनीपया ।
गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥ १,२०६.२ ॥

शीतार्तश्च तवल्कारः सैन्द्री सौकार इत्यपि ।
वध्वासनञ्च पित्रर्थो लनुबन्धो नये जयेत् ॥ १,२०६.३ ॥

नायको लवणं गावस्त एते न त ईश्वराः ।
देवीगृहमथो अत्र अ अवेहि पटू इमौ ॥ १,२०६.४ ॥

अमी अश्वाः षडस्येति तन्न वाक्षड्दलानि च ।
तच्चरेत्तल्लु नातीति तज्जलं तच्छ्मशानकम् ॥ १,२०६.५ ॥

सुगन्नत्र पचन्नत्र भवांश्छादयतीति च ।
भवाज्झनत्करश्चैव भवांस्तरति संस्मृतम् ॥ १,२०६.६ ॥

भवांल्लिखति ताञ्चक्रे भवाञ्शेतेऽप्यनीदृशः ।
भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्चनम् ॥ १,२०६.७ ॥

कश्चरेत्कष्टकारेण क कुर्यात्क फले स्थितः ।
कःशेते चैव कःषण्डः कस्को याति च गौरवम् ॥ १,२०६.८ ॥

क इहात्र क एवाहुर्देवा आहुश्च भो व्रज ।
स्वभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूर्पतिः ॥ १,२०६.९ ॥

अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति ।
कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः ॥ १,२०६.१० ॥

समासाः षट्समाख्याताः स द्विजः कर्मधारयः ।
द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः ॥ १,२०६.११ ॥

तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम् ।
ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी ॥ १,२०६.१२ ॥

भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः ।
तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः ॥ १,२०६.१३ ॥

देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता ।
ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि ॥ १,२०६.१४ ॥

हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः ।
आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली ॥ १,२०६.१५ ॥

विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा ।
बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ १,२०६.१६ ॥

कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके ।
जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि ॥ १,२०६.१७ ॥

भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः ।
वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा ॥ १,२०६.१८ ॥

द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम् ।
गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते ॥ १,२०६.१९ ॥

शुक्लकीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।
पटुः कमलभूः कर्ता सुमतो बहवः सुनौः ॥ १,२०६.२० ॥

सत्या नाग्न्यस्तथा पुंसो ह्यभक्षयत दीर्घपात् ।
सर्वविश्वोभ ये चोभौ एकोन्यान्यतराणि च ॥ १,२०६.२१ ॥

डतरो डतमो नेमस्त्वः समोऽथ सिमेतरौ ।
पूर्वश्चैवाधरश्चैव दक्षिणश्चोत्तरावरौ ॥ १,२०६.२२ ॥

परश्चान्तरमप्येतद्यत्त्यत्किमदसस्त्विदम् ।
युष्मदस्मत्तत्प्रथमचरमाल्पतयार्धकाः ॥ १,२०६.२३ ॥

तथा कतिपयो द्वौ चेत्येवं सर्वादयस्तथा ।
शृणोत्याद्या जुहोतिश्च जहातिश्च दधात्यपि ॥ १,२०६.२४ ॥

दीप्यतिः स्तूयतिश्चैव पुत्त्रीयति धनीयति ।
त्रुट्यति म्रियते चैव चिचीषति निनीषति ॥ १,२०६.२५ ॥

सर्वे तिष्ठन्ति सर्वस्मै सर्वस्मात्सर्वन्तो गतः ।
सर्वेषां चैव सर्वस्मिन्नेवं विश्वादयस्तथा ॥ १,२०६.२६ ॥

पूर्वे पूर्वाश्च पूर्वस्मात्पूर्वस्मिन्पूर्व ईरितः ।
सूत उवाच ।
सुप्तिङन्तुं सिद्धरूपं नाममात्रेण दर्शितम् ।
कात्यायनः कुमारात्तु श्रुत्वा विस्तरमब्रवीत् ॥ १,२०६.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचारदृ नाम षडुत्तरद्विशततमोऽध्यायः


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें