रविवार, 24 सितंबर 2023

जैन और बौद्धों का निर्ग्रन्थ और शाक्य के रूप में वर्णन- वायुपुराण-

पाषण्डवैकृतस्थाने नैषा सृष्टिः स्वयम्भुवा।
द्विश्राद्धकश्च निर्ग्रन्थाः शाक्या पुष्टिकलंशकाः ।। १६.३० ।।

ये धर्म्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः
वृथाजटी वृथामुद्री वृथानग्नश्च यो द्विजः।१६.३१।

वृथाव्रती वृथा जापी ते वै नग्नादयो जनाः।
कुलन्धमा निषादाश्च तथा पुष्टिविनाशकाः।१६.३२।

कृतकर्म्माक्षितास्त्वेते कुपथाः परिकीर्त्तिताः।
एभिर्निर्वृत्तं दृष्टं वा श्राद्धं गच्छन्ति मानवाः ।। १६.३३ ।।

ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः।
दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ।१६.३४।

ये चान्ये पाप कर्म्माणः सर्व्वांस्तान् परिवर्जयेत्।
देवदेवर्षिनिन्दायां रतांश्चैव विशेषतः ।१६.३५ ।

असुरान् यातुधानांश्च दृष्टमेभिर्व्रजन्त्युत।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ।१६.३६।

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ।।

                ।।पितर ऊचुः।।

वेदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा ।। १६.३७ ।।

युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे।
अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः ।१६.३८।।
_____________________________
श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः।
शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च ।१६.३९ ।

मलिनैः पतितैश्चैव न द्रष्टव्यं कथञ्चन।
अन्नं पश्येयुरेते वै नैतत्स्याद्धव्यकव्ययोः ।। १६.४० ।।

तत्संस्पृष्टं प्रधानार्थं संस्कारश्वापदो भवेत्।
हविषां संहतानां तु पूर्व्वमेव विवर्जितम्।
मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ।१६.४१।

सिद्धार्थकैः कृष्णतिलैः कार्य्यं वाप्यवकीरणम्।
गुरुसूर्य्याग्निवस्तूनां दर्शनं वापि यत्नतः ।१६.४२।

आसनारूढमानेषु पादोपहतमेव च।
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ।१६.४३।

असितं परिदुष्टं च तथैवाग्रावलेहितम्।
शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ।। १६.४४ ।।

पिण्याकमथितं चैव तथा तिलयवादिषु।
सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ।। १६.४५ ।।

वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि।
सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ।१६.४६।

अजज्ञपतयो नाम ते श्राद्धस्य यथा रजः।
दधि शाकं तथाऽभक्ष्याः शुक्तं चैव विवर्जितम् ।। १६.४७ ।।

वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि।
सैन्धवं लवणं यच्च तथा मानससम्भवम् ।। १६.४८ ।।

पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते।
अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ।। १६.४९ ।।

गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम्।
द्रव्याणां प्रोक्षणं कार्य्यं तथैवावपनं पुन।१६.५० ।।

निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम्।
अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ।१६.५१ ।।

विदलानाञ्च सर्व्वेषां धर्मवच्छौचमिष्यते।
तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ।। १६.५२ ।।

सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः।
मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ।। १६.५३ ।।

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ।।

श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम षोडशोऽध्यायः ।। १६ ।। *

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें