सोमवार, 30 अगस्त 2021

लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥

देवीभागवतपुराणम् स्कन्धः(९)अध्यायः (१४)

गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनम्

                 "नारद उवाच"
लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥१॥

_____________
गङ्‌गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्‍नी च बभूवेति च न श्रुतम् ॥२॥


                  ।श्रीनारायण उवाच।
गङ्‌गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः।
गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥३॥

                        ब्रह्मोवाच
राधाकृष्णाङ्‌गसम्भूता या देवी द्रवरूपिणी ।
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥४॥

शुद्धसत्त्वस्वरूपा च क्रोधाहङ्‌कारवर्जिता ।
तदङ्‌गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५॥

तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।
समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥६॥

विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।
सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥७॥

गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।
सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥८॥

बहिश्चकार गङ्‌गा च पादाङ्‌गुष्ठनखाग्रतः ।
दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥९॥

प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥१०॥

सुरेश्वरेषु रसिको रसिकेयं समागता ।
त्वं रत्‍नं पुंसु देवेश स्त्रीरत्‍नं स्त्रीष्वियं सती ॥११॥

विदग्धया विदग्धेन सङ्‌गमो गुणवान् भवेत् ।
उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान्॥१२॥

तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।
यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते॥१३॥

सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।
त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥१४॥

अर्धाङ्‌गं द्विभुजः कृष्णो योऽर्धाङ्‌गेन चतुर्भुजः ।
कृष्णवामाङ्‌गसम्भूता बभूव राधिका पुरा ॥१५॥

दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।
तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥१६॥

एकाङ्‌गं चैव स्त्रीपुंसोर्यथा प्रकृतिपूरुषौ ।
इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः॥१७॥

गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।
नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥१८॥

रेमे रमापतिस्तत्र गङ्‌गया सहितो मुदा ।
गङ्‌गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥१९॥

निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।
मूर्च्छां सम्प्राप सा देवी नवसङ्‌गमलीलया ॥२०॥

रसिका सुखसम्भोगाद्‌रसिकेश्वरसंयुता ।
तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च॥२१॥

नित्यमीर्ष्यति तां वाणी न च गङ्‌गा सरस्वतीम् ।
गङ्‌गा शशाप कोपेन भारते च हरिप्रिया ॥२२॥

गङ्‌गया सह तस्यैव तिस्रो भार्या रमापतेः ।
सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने॥२३॥

_____________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥


_________  

देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १७

धर्मध्वजसुतातुलस्युपाख्यानवर्णनम्

श्रीनारायण उवाच
धर्मध्वजस्य पत्‍नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
चन्दनालिप्तसर्वाङ्‌गीं पुष्पचन्दनवायुना ॥ २ ॥
स्त्रीरत्‍नमतिचार्वङ्‌गी रत्‍नभूषणभूषिता ।
कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३ ॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४ ॥
ततो राजा मतिं प्राप्य सुरताद्विरराम च ।
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५ ॥
दधार गर्भं सा सद्यो दैवादब्दशतं सती ।
श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६ ॥
शुभे क्षणे शुभदिने शुभयोगे च संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७ ॥
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।
सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८ ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्‌कजलोचनाम् ।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९ ॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।
तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १० ॥
शीते सुखोष्णसर्वाङ्‌गीं ग्रीष्मे च सुखशीतलाम् ।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११ ॥
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।
नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२ ॥
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।
सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३ ॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।
तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४ ॥
मनसा नारायणः स्वामी भवितेति च निश्चिता ।
ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५ ॥
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६ ॥
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७ ॥
ततो दशसहस्राब्दं निराहारा बभूव सा ।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्‍भवः ॥ १८ ॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ।
चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९ ॥
तामुवाच जगत्कर्ता विधाता जगतामपि ।
ब्रह्मोवाच
वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २० ॥
हरिभक्तिं हरेर्दास्यमजरामरतामपि ।
तुलस्युवाच
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१ ॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।
अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२ ॥
कृष्णप्रिया किंकरी च तदंशा तत्सखी प्रिया ।
गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३ ॥
रासेश्वरी समागत्य ददर्श रासमण्डले ।
गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४ ॥
याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।
मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५ ॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६ ॥
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७ ॥
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।
ब्रह्मदेव उवाच
सुदामा नाम गोपश्च श्रीकृष्णाङ्‌गसमुद्‍भवः ॥ २८ ॥
तदंशश्चातितेजस्वी लेभे जन्म च भारते ।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्‍भवः ॥ २९ ॥
शङ्‌खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३० ॥
विलम्भितुं न शशाक राधिकायाः प्रभावतः ।
स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ ३१ ॥
जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि ।
अधुना तस्य पत्‍नी त्वं सम्भविष्यसि शोभने ॥ ३२ ॥
पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि ।
शापान्नारायणस्यैव कलया दैवयोगतः ॥ ३३ ॥
भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी ।
प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ ३४ ॥
त्वया विना च सर्वेषां पूजा च विफला भवेत् ।
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ ३५ ॥
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् ।
वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ ३६ ॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ।
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ ३७ ॥
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा ।
तुलस्युवाच
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ ३८ ॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ।
अतृप्ताहं च गोविन्दे दैवाच्छृङ्‌गारभङ्‌गतः ॥ ३९ ॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ।
त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ ४० ॥
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ।
ब्रह्यदेव उवाच
गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ ४१ ॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ।
शृङ्‌गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ ४२ ॥
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि ।
इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ ४३ ॥
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् ।
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ ४४ ॥
परां शुभाशिषं चैव पूजां चैव चकार सा ।
बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ ४५ ॥
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् ।
बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ ४६ ॥
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् ।
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ ४७ ॥
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा ।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ४८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥


इस अध्याय का हिन्दी अनुवाद प्रेषित करें और स्वयं देखें


देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १९


< देवीभागवतपुराणम्‎ | स्कन्धः ०९

शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनम्

_________________


नारद उवाच

विचित्रमिदमाख्यानं भवता समुदाहृतम् ।

श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १ ॥


ततः परं तु यज्जातं तत्त्वं वद महामते ।

श्रीनारायण उवाच

इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥२ ॥

गान्धर्वेण विवाहेन जगृहे तां च दानवः ।

स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३ ॥


स रेमे रामया सार्धं वासगेहे मनोरमे ।


मूर्च्छां सा प्राप तुलसी नवसङ्‌गमसङ्‌गता ॥ ४ ॥

निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।

चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५ ॥

कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।

अङ्‌गप्रत्यङ्‌गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६ ॥

तत्सर्वं रसशृङ्‌गारं चकार रसिकेश्वरः ।

अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७ ॥

पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।

पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८ ॥

गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।

भूषितो भूषणेनैव रत्‍नभूषणभूषिताम् ॥ ९ ॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।

जहार मानसं भर्तुर्लोलया लीलया सती ॥ १० ॥

चेतनां रसिकायाश्च जहार रसभाववित् ।

वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११ ॥

स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।

तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२ ॥

सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।

राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३ ॥

तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।

आलिङ्‌गनं चुम्बनं च जङ्‌घादिमर्दनं तथा ॥ १४ ॥

एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।

सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५ ॥

सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।

चन्दनैः कुङ्‌कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६ ॥

सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् ।

सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७ ॥

पारिजातस्य कुसुमं जरारोगहरं परम् ।

अमूल्यरत्‍ननिर्माणमङ्‌गुलीयकमुत्तमम् ॥ १८ ॥

सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।

दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९ ॥

ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।

सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २० ॥

निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।

स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१ ॥

सस्मितं वाससाच्छन्नं ददर्श मुखपङ्‌कजम् ।

चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२ ॥

ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।

तदाहृतां रत्‍नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३ ॥

ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।

केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४ ॥

अङ्‌गुलीयकरत्‍नानि रत्याश्च करभूषणम् ।

शङ्‌खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५ ॥

विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।

भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६ ॥

निर्ममे कबरीभारे तस्या माङ्‌गल्यभूषणम् ।

सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७ ॥

चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।

परीतं परितश्चित्रैः सार्धं कुङ्‌कुमबिन्दुभिः ॥ २८ ॥

ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।

तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९ ॥

चित्रालक्तकरागं च नखरेषु ददौ मुदा ।

स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३० ॥

हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।

रत्‍नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१ ॥

तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।

मलये देवनिलये शैले शैले तपोवने ॥ ३२ ॥

स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।

कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३ ॥

पुष्पभद्रानदीतीरे नीरवातमनोहरे ।

पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४ ॥

मधौ मधुकराणां च मधुरध्वनिनादिते ।

विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५ ॥

देवोद्याने नन्दने च चित्रचन्दनकानने ।

चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६ ॥

कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।

कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७ ॥

निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।

काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८ ॥

पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।

पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९ ॥

कामुक्या कामुकः कामात्स रेमे रामया सह ।

न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४० ॥

हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।

तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१ ॥

रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।

एवं स बुभुजे राज्यं शङ्‌खचूडः प्रतापवान् ॥ ४२ ॥

एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।

देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३ ॥

गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।

हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४ ॥

ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।

वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५ ॥

तदा ब्रह्मा सुरैः सार्धं जगाम शङ्‌करालयम् ।

सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६ ॥

ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।

दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७ ॥

सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।

ददर्श द्वारपालांश्च रत्‍नसिंहासनस्थितान् ॥ ४८ ॥

शोभितान्पीतवस्त्रैश्च रत्‍नभूषणभूषितान् ।

वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९ ॥

शङ्‌खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।

सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५० ॥

ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।

तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१ ॥

एवं षोडश द्वाराणि निरीक्ष्य कमलोद्‍भवः ।

देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२ ॥

देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।

नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३ ॥

नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।

मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४ ॥

अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः ।

माणिक्यमालाजालाभां मुक्तापङ्‌क्तिविभूषिताम् ॥ ५५ ॥

मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः ।

विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६ ॥

पद्मरागेन्द्ररचितां रुचिरां मणिपङ्‌कजैः ।

सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७ ॥

पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।

इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८ ॥

सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् ।

पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९ ॥

कस्तूरीकुङ्‌कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।

सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६० ॥

विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।

सहस्रयोजनायामां परिपूर्णां च किङ्‌करैः ॥ ६१ ॥

ददर्श श्रीहरिं ब्रह्मा शङ्‌करश्च सुरैः सह ।

वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२ ॥

अमूल्यरत्‍ननिर्माणचित्रसिंहासने स्थितम् ।

किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३ ॥

चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् ।

पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४ ॥

शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।

लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५ ॥

गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः ।

सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६ ॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।

ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७ ॥

पुलकाञ्चितसर्वाङ्‌गाः साश्रुनेत्राश्च गद्‌गदाः ।

भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८ ॥

कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।

वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९ ॥

हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।

प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७० ॥

श्रीभगवानुवाच

शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।

मद्‍भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१ ॥

शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।

गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२ ॥

सुदामा नाम गोपश्च पार्षदप्रवरो मम ।

स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३ ॥

तत्रैकदाहमगमं स्वालयाद्‌रासमण्डलम् ।

विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४ ॥

सा मां विरजया सार्धं विज्ञाय किङ्‌करीमुखात् ।

पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५ ॥

विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।

पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६ ॥

मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।

भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७ ॥

तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।

स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८ ॥

तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्‌कजलोचना ।

बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥ ७९ ॥

सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।

बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८० ॥

सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।

याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१ ॥

तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।

वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२ ॥

हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।

समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३ ॥

गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।

ते सर्वे राधिका चापि तत्पश्चाद्‌ बोधिता मया ॥ ८४ ॥

आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।

सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५ ॥

गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।

पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६ ॥

इत्येवं शङ्‌खचूडश्च पुनस्तत्रैव यास्यति ।

महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७ ॥

मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।

शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८ ॥

ममैव कवचं कण्ठे सर्वमङ्‌गलकारकम् ।

बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९ ॥

तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।

तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९० ॥

सतीत्वहानिस्तत्पत्‍न्या यत्र काले भविष्यति ।

तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१ ॥

तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।

तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२ ॥

पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।

इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३ ॥

शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।

भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४ ॥

_________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्‌खचूडेन सह तुलसीसङ्‌गमवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें