बुधवार, 16 जून 2021

अरि का वैदिक अर्थ ईश्वर -

'विद्वान' ! श्रोता की मनोस्थिति जान कर उसके अनुरूप ही उसकी वर्तमान कालिक समस्या के समाधान हेतु बोलता है ।

अन्यथा अपनी ही बात दूसरों को उनके न चाहते हुए भी थोपने वाले विक्षिप्त और घमण्डी हैं। और हमारे समाज के तथाकथित लोग जो अपने को ही विद्वान और सबसे शक्तिमान समझकर कभी दूसरे के सत्य को भी नहीं सुना उन्होंने ही अरि को ईश्वर न मानकर विनाशक शत्रु मान लिया ।

________________________________________

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।                                                        सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा  अन॑स्वन्तः श्रव॒ ऐष॑न्त प॒ज्राः ॥५।।( ऋग्वेद १/१२६/५ )

पूर्वा॑म्। अनु॑। प्रऽय॑तिम्। आ। द॒दे॒। वः॒। त्रीन्। यु॒क्तान्। अ॒ष्टौ। अ॒रिऽधा॑यसः। गाः। सु॒ऽबन्ध॑वः। ये। वि॒श्याः॑ऽइव। व्राः। अन॑स्वन्तः। श्रवः॑। ऐष॑न्त। प॒ज्राः ॥ १.१२६.५

(ऋग्वेद - मण्डल:1-सूक्त:126 ऋचा:5 ) 


पद का अन्वयार्थ  -(ये) जो ( बहुुवचन)।  (सुबन्धवः) सुन्दर बन्धुजन (अनस्वन्तः)  अनस्वत्शकटमस्त्यस्य मतुप् मस्य वः सान्तत्वान्न पदत्वम् । शकटयुक्ते 

=और बहुत बड़ा छकड़ा ( बैलगाड़ी) विद्यमान (व्राः) 

 जो गमन करने वाले और (पज्राः).पज्रस्यायम् शैषिकः छन् । पज्रीय आङ्गिरसवंश्ये अंगिरा वंश के लोग ।(विश्या इव) वणिक् जनों के समान (श्रवः) अन्न को (ऐषन्त) चाहें उन (वः) तुम्हारे (त्रीन्) तीन (युक्तान्) आज्ञा दिये और अधिकार पाये भृत्यों (अष्टौ) आठ सभासदों (अरिधायसः) ईश्वर को धारणा में करते समझते  (गाः) बैल आदि पशुओं को तथा इन सभों की (पूर्वाम्) पहिली (प्रयतिम्) उत्तम यत्न की रीति को मैं (अनु, आ, ददे) अनुकूलता से ग्रहण करता हूँ ॥ ५ ॥

सायण-भाष्य –

इदानीमानीतं धनं बन्धुभ्यो निवेदयन्नाह ।= इस समय बन्धुओं को लाकर धन को निवेदन करते हुए कहा !। हे “सुबन्धवः “पूर्वां “प्रयतिं= पूर्वप्रदानम् सुन्दर बन्धुओ “अनु तमनुसृत्य वक्ष्यमाणानि रथादीनि “वः= युष्मदर्थम् “आ “ददे= स्वीकृतवानस्मि । यद्वा ।

 पूर्वां प्रयतिं प्रदेयं रथादिकम् अनु दानक्रमेणैव आ ददे प्रतिगृहीतवानस्मि ।

 कानि तानीति । “त्रीन् “अष्टौ च “युक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वा युक्तान् रथानिति शेषः ।

 अत्र संख्यापृथग्निर्देशो न विवक्षितः ।

_________________________          

 तथा “अरिधायसः अरिभिरीश्वरैर्धारणीयाः बहुमूल्याः असंख्याताः “गाः च आ ददे । 

अत्र वक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीति युक्तम् । पूर्वमेव पित्रे निवेदितानां पुनर्बन्धुभ्यो निवेदनासंभवात् वधूमन्तो दश रथासो अस्थुः ' ( ऋग्वेद संहिता- १/१२६/. ३ ) इति दशानां रथानामुक्तत्वात् अत्र च त्रीनष्टौ इत्येकादशानां वक्ष्यमाणत्वात् वधूविशिष्टानाम् अन्येभ्यो दातुमनुचितत्वाच्च अन्यानीति युक्तम् ।

 उक्तानामेव अनुवदनपक्षे दशवधूयुक्ता रथा एको धनपूर्णं इति विवेकः।

 उक्तानामेव रथादीनां पुनरभिधानं प्रकृष्टत्वज्ञापनार्थम् । सर्वे ब्राह्मणा आगता वसिष्ठश्चागत इतिवत् ।

 इदानीं परोक्षेणाह । सुबन्धवः शोभना =विद्यायोनिसंबन्धिनः येषां ते तथोक्ताः । यद्वा । शोभनबान्धवोपेताः परस्परमनुरागयुक्ता इत्यर्थः । विशः =प्रजाः । तत्र भवाः "विश्याः । व्रियन्त इति= “व्राः व्राताः ॥ तकारलोपश्छान्दसः ॥

 विशां व्राता यथा परस्परमनुरागवन्तः तथा एतेऽपीत्यर्थः। “पज्राः अन्नवन्तोऽङ्गिरसः संतानप्रभवा ये सन्ति ते सर्वे सुबन्धवः “अनस्वन्तः =शकटवन्तः हविर्धानशकटोपलक्षितसोमयागवन्तः सन्तः “श्रवः सर्वत्र श्रूयमाणां कीर्तिम् “ऐषन्त इच्छन्ति इच्छन्तु वा । तदर्थम् आ ददे इति शेषः ॥

_________________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें