बुधवार, 2 जून 2021

वैष्णव खण्ड स्कन्द पुराण कार्तिकमाहत्म्य

आसीत्पूर्वं मुनिश्रेष्ठो लिखिताख्यो महीतले ॥
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः ॥ २२ ॥

अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित् ॥
कन्दमूलफलाहारः सदैव तपसि स्थितः ॥ २३ ॥

कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ ॥
शंखः स्वादुफलार्थाय पीडितोतिबुभुक्षया ॥ २४ ॥


____________________   
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ।।
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ।। ९ ।।

दिनेदिनेऽश्वमेधानां फलमेति न संशयः ।।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये ।। 2.4.36.१०

वैष्णव खण्ड स्कन्द पुराण कार्तिकमाहत्म्य


अव्रताधीतवेदेन अन्यायाप्तधनेन च ।।
वित्तशाठ्येन च कृतं न तथा फलदायि तत् ।। ३३ ।।

प्रायः कलियुगे भूपाः प्रजावनपराङ्मुखाः ।।
करादानपरा नित्यं पापिष्ठाश्चौर्यवृत्तयः ।। ३४ ।।

वर्णसंकरिणः सर्वे शूद्रप्रायाः कलौ युगे ।।
हर्तारः पार्थिवा एव शूद्राश्च नृपसेवकाः ।। ३५ ।।

श्रौतस्मार्तादिकं कर्म न तथा सदनुष्ठितम् ।।
युगे चतुर्थे भो विप्राः परलोकाय कल्पिते ।। ३६ ।।

दानधर्मः परो ह्येष नान्यो धर्मः प्रशस्यते ।।
कर्मणा मनसा वाचा हितमिच्छेद्द्विजन्मनाम् ।। ३७ ।।

इति होवाच भगवान्ब्राह्मणो मामकी तनुः ।।
ब्राह्मणा यस्य संतुष्टाः सन्तुष्टस्तस्य चाप्यहम् ।। ३८ ।।

उभयत्र समो भूयाद्ब्राह्मणे च जनार्दने ।।
यद्वदंति द्विजा वाक्यं तत्स्वयं भगवान्वदेत् ।। ३९ ।।

यथातथा वर्तमानो वर्णानां ब्राह्मणो गुरुः ।।
भगवानपि देवेशः स साक्षाद्ब्राह्मणप्रियः ।। 2.2.38.४० ।।

वैष्णव खण्ड स्कन्द पुराण कार्तिकमाहत्म्य

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें