(संस्कृत का सामान्य व्याकरण)

  संस्कृत में मूल शब्द या मूल धातु का प्रयोग क्यों में नहीं होता है।वहाँ मूल शब्द को प्रातिपदिक कहते हैं।किन्तु हर शब्द की प्रातिपदिक संज्ञा  नहीं होती है प्रातिपदिक संज्ञा करने के लिए महर्षि पाणिनि ने दो सूत्र लिखे हैं 

(अर्थवदधातुरप्रत्ययः प्रातिपदिकम् –)

वैसे शब्द की प्रातिपदिक संज्ञा होती है जो अर्थवान् (सार्थकहोकिन्तु धातु या प्रत्यय नहीं हों।

____________________     

(कृत्तद्धितसमासाश्चर — कृत्प्रत्ययान्त (धातु के अन्त में जहाँ तव्यत्’, ‘अनीयर’, ‘ण्वुल’, ‘तृच’ आदि कृत्प्रत्यय लगे होंतद्वितप्रत्ययान्त.   (शब्द के अन्त में जहाँ घञ्’, ‘अण्’ आदि तद्धित प्रत्यय होंतथा समास की भी प्रातिपदिक संज्ञा होती है।)

__________________________________

(इन प्रातिपदिकसंज्ञक शब्दों के अन्त में सु,  जस् आदि (२१) सुप् विभक्तिर्यां लगती हैं।तब वह सुबन्त होता है और उसकी पदसंज्ञा होती है।

 इन पदों का ही वाक्यों में प्रयोग होता हैक्योंकि जो पद नहीं होता है उसका प्रयोग वाक्यों में नहीं होता है  ‘अपदं  प्रयुञ्जीत)

संस्कृत भाषा में विभक्तियाँ होती हैं तथा प्रत्येक विभक्ति में एकवचनद्विवचन और बहुवचन में  अलगअलग रूप होने पर(२१)रूप होते हैं     ये सुप् कहे जाते हैं। सुप में सु’ से आरम्भ कर प्’ तक २१ प्रत्यय (विभक्तिहैंजो अग्रलिखित हैं 

मोटे तौर पर ये सात विभक्तियाँ क्रमशः कर्ताकर्मआदि(  )कारकों का बोधक होती हैं परन्तु(सब जगह ऐसा नहीं होता है)सम्बोधन कारक में प्रथमा विभक्ति होती है,    किन्तु एकवचन में थोड़ा-सा अन्तर रहता है।उदाहरण के लिए प्रातिपदिक (शब्दमें सुप्  प्रत्यय लगाकर बने पदों की कारक के अनुसार  अर्थयुक्त तालिका आगे प्रस्तुत है-

____________________________________ 

(प्रातिपदिक के उदाहरण-)

 "बालक"-अकारान्त। 

अजन्त (स्वरान्तशब्द।

देवं (देवता– अकारान्त पुंल्लिंग।

भवादृश (आप जैसाअकारान्त पुंल्लिंग।

भवादृशी (आप जैसीईकारान्त स्त्रीलिंग।

विश्वपा (संसार का रक्षकआकारान्त पुंल्लिंग।

हूहु(हू-(एक गन्धर्वशोकविलाप)आकारान्त पुंल्लिंग।

मुनि (मुनि या तपस्वीइकारान्त पुंल्लिंग।

पति (स्वामीइकारान्त पुंल्लिंग।

भूपति (राजाइकारान्त पुंल्लिंग।

सखि (सखामित्रइकारान्त पुंल्लिंग।

सुधी (बुद्धिमानपण्डितईकारान्त पुंल्लिंग।

साधु (साधु या सज्जनउकारान्त पुंल्लिंग।

प्रतिभू (जमानतदारऊकारान्त पुंल्लिंग।

दातृ (देनेवालादानीऋकारान्त पुंल्लिंग।

पितृ (पिताऋकारान्त पुंल्लिंग।

नृ (मनुष्यऋकारान्त पुंल्लिंग।

रै (धनऐकारान्त पुंल्लिंग।

ग्लो (चन्द्रमाऔकारान्त पुंल्लिंग।

गो (गायबैलसाँढ़किरणपृथ्वीवाणी आदिओकारान्त पुंल्लिंग।

_______________________     

अजन्त स्त्रीलिंग संज्ञा शब्द

लता (लता या वल्लरीआकारान्त स्त्रीलिंग

मति (बुद्धिइकारान्त स्त्रीलिंग

नदी (नदीईकारान्त स्त्रीलिंग

कुछ ईकारान्त स्त्रीलिंग संज्ञा शब्दों के रूप नदी के समान होते हैंकिन्तु प्रथमा विभक्ति के     एकवचन में उनका रूप विसर्गान्त होता है। जैसे – तन्त्रीः (वीणा के तार)तरीः (नौका),        लक्ष्मीः (शोभासम्पत्तिअवीः (रजस्वला स्त्रीआदि।

(प्रातिपदिक के उदाहरण-)

श्री (लक्ष्मीशोभासम्पत्तिईकारान्त स्त्रीलिंग

स्त्री (महिलानारीईकारान्त स्त्रीलिंग

धेनु (गायउकारान्त स्त्रीलिंग

वधू (बहूऊकारान्त स्त्रीलिंग

भू (भूमिपृथ्वीऊकारान्त स्त्रीलिंग

मातृ (माताऋकारान्त स्त्रीलिंग

स्वसृ (बहनऋकारान्त स्त्रीलिंग

नौ (नावऔकारान्त स्त्रीलिंग

अजन्त नपुंसकलिंग संज्ञा शब्द

फल (फलअकारान्त नपुंसकलिंग

वारि (जलइकारान्त नपुंसक या क्लीव लिंग

दधि (दहीइकारान्त नपुंसकलिंग

मधु (शहदउकारान्त नपुंसकलिंग

कर्तृ (करने वालाऋकारान्त नपुंसकलिंग

हलन्त (व्यञ्जनान्तशब्द

भूभृत् (राजापहाड़पुँल्लिंग

सुहृद् (मित्रसज्जनपुँल्लिंग

वणिज् (वणिक् = बनियापुंल्लिंग

सम्राज् (सम्राट् = राजाओं का राजापुँल्लिंग

श्रीमत् (श्रीमान्पुँल्लिंग

राजन् (राजापुँल्लिंग

महिमन् (महिमापुँल्लिंग

महत (महान-बड़ापुँल्लिग

अर्वन् (घोड़ापुँल्लिंग

हस्तिन (हाथीपल्लिग

मघवन् (मघवा = इन्द्रपुंल्लिंग

श्वन् (श्वा = कुत्तापुंल्लिंग

युवन् (जवान पुरुषपुँल्लिंग

पथिन् शब्द के रूप

गुणिन् (गुणी मनुष्यपुंल्लिंग।

आत्मन् (आत्मापुंल्लिंग।

___________________________________

(प्रातिपदिक के उदाहरण-)

भूशतृ = भवत् (होता हुआ या हो रहापुंल्लिंग

भू + शतृ = भवत् का स्त्रीलिंग रूप भवन्ती (होती हुई)

भू + शतृ = भवत् (होता हुआहो रहानपुंसक

शतृप्रत्ययान्त

पठ् + शतृ = पठत् (पढ़ता हुआ या पढ़ रहा)     पुंल्लिंग।

__________________________     

वेधस् (ब्रह्मापुँल्लिंग।

श्रेयस् (अधिक प्रशंसनीयपुँल्लिंग।

दोस् (भुजापुँल्लिंग।

द्विष् (शत्रुपुंल्लिंग।

पुम्स् (पुरुषपुंल्लिंग।

विद्वस् (विद्वान् = विद्यावान्पुँल्लिंग।

हलन्त (व्यञ्जनान्तस्त्रीलिंग शब्द।

वाच् (वाणीस्त्रीलिंग।

गिर (वाणीस्त्रीलिंग।

दिश् (दिशास्त्रीलिंग।

आशिष् (आशीर्वादस्त्रीलिंग।

अप् (आप् = जलस्त्रीलिंग।

हलन्त (व्यञ्जनान्तनपुंसकलिङ्ग।

जगत् (संसारक्लीव( नपुसकलिङ्ग।

नामन् (नामनपुंसकलिङ्ग।

अहन् (दिननपुं०

पयस् (जलनपुं०

हविष् (हवन की वस्तुनपुं०

धनुष् (धनुनपुं०

_____________________

(सर्वनाम  शब्द-)सर्वनाम की परिभाषा  सर्व (सभीनामों (संज्ञा-शब्दोंके स्थान पर प्रयुक्त होनेवाले शब्दों को   सर्वनाम-शब्द’ कहते हैं। इस तरह इनका रूप तीनों लिंगों में होता है।केवल अस्मद्’ और ‘युष्मद्’ शब्दों के रूप तीनों लिंगों में समान होते हैं।

(संस्कृत-व्याकरण में (३५) सर्वनाम शब्दों की गणना इस प्रकार है 

 १-सर्व, २-विश्व, ३-उभ, ४-उभय, ५-डतर, ६-इतम, ७-अन्य,   ८-अन्यतर, ९-इतर, १०-त्वत्, ११-त्व, १२-नेम, १३ सम, १४सिम, १५-पूर्व, १६-पर, १७-अवर,१९  दक्षिण, २०-उत्तर, २१-अपर, २२-अधर, २३-स्व, २४-अन्तर, २५-त्यद्, २६तद्, २७यद्, २८एतद्, २९इदम्, ३०अदस्, ३१-एक, ३२-द्वि, ३३-युष्मद्, ३४-अस्मद्,३५- भवत्तथा ३६-किम्। इनमें कुछ संख्यावाचक हैंकुछ दिशावाचक और कुछ विशेषण मात्र।

प्रमुख सर्वनाम शब्दों की रूपावली यहाँ प्रस्तुत है 

सर्व (सभीपुं०

सर्व (सर्वास्त्री०

सर्व (सभीनपुं०

अस्मद् (मैंहम– पुरुष वाचक सर्वनाम – उत्तम पुरुष

युष्मद् (तुम्तुमलोगपुरुषवाचक सर्वनाममध्यम पुरुष

तद् (वहवेअन्यपुरुषपुं०

तद् (वहस्त्री० विभक्ति

तद् (वहनपुं०

यद् (जोजो लोगपुं०

यद् (जोस्त्री०

यद् (जोनपुं०

किम् (कौनकौन लोगपुं०

किम् (कौनस्त्री०

किम् (कौननपुं०

एतद् (यहयेपुं०

एतद् (यहयेस्त्री०

एतद् (यहयेनपुं०

इदम् (यहयेपुं०

इदम् (यहयेस्त्री०

इदम् (यहयेनपुं०

अदस् (वहवे

अदस् (वहवेस्त्रीलिंग

अदस् (वहवेनपुं०

भवत् (आपअन्य पुरुषपुं०

भवत् (भवती = आप स्त्रीअन्यपुरुषस्त्री०

भवत् (आपअन्यत्रपुरुषनपुं०

पूर्व (प्रथमपहलेपुं०

पूर्व दिशास्त्री०

पूर्व (पहलेनपुं०

उभ (दोकेवल द्विवचन में तीनों लिंगों में

उभय (दोनोंपुंल्लिंग

उभय (दोनोंनपुं०

उभय (दोनोंस्त्री०

शेष विभक्तियों में नदी शब्द के समान रूप होते है

कति (कितने)यति (जितने)तति (उतनेये शब्द सभी लिंगों में समान रूप से प्रयुक्त होते हैं तथा नित्य बहुवचन होते हैं।

कतिपय (कोईकुछपुं०

विशेषकतिपय का स्त्रीलिंग (कतिपयामें लता’ के समान तथा नपुंसकलिंग (कतिपयमें फल’ के समान रूप चलेंगे।

संख्यावाचक (विशेषणशब्द

संख्यावाचक शब्दों में प्रथम है – ‘एक इसके कई अर्थ होते हैं। कहीं भी है 

_________ 

(एकोऽल्पार्थे प्रधाने  प्रथमे केवले तथा।साधारणे समानेऽपि संख्यायां  प्रयुज्यते।।

अर्थात् अल्प (थोड़ाकुछ)प्रधानप्रथमकेवलसाधारणसमान और एक – इन अर्थों में एक’ शब्द प्रयुक्त होता है।जब एक’ शब्द संख्यावाचक होता हैतब इसकारूप केवल एकवचन में ही होता है।अन्य अर्थों में इसके रूप तीनों वचनों में होते हैं।बहुवचन में एक’ का अर्थ है – ‘कुछ लोग’, ‘कोई कोई जैसेएके नराःएकाः नार्यःएकानि फलानि।

एक (संख्यावाली)

द्वि (दो)

त्रि (तीन)

चतुर (चार)

पञ्चन (पाँच)

______________    

पञ्चन’ और इसके आगे संख्यावाची शब्दों के रूप तीनों लिंगों में एक समान और केवल     बहुवचन में होते हैं 

नवन् (नौ),दशन् (दसतथा एकादशन् आदि समस्त नकारान्त संख्यावाची शब्दों के रूप पञ्चन्’ शब्द के समान चलते हैं।

पूरणी (क्रमसंख्या

ऊनविंशतिएकान्नविंशति ऊनविंशऊनविंशतितम ऊनविंशीऊनविंशतितमी।

सर्वनाम से विशेषण

सम्बन्ध वाचक सर्वनाम मेराहमारातेरातुम्हाराइसकाउसका आदि के संस्कृत रूप – ममअस्माकम्तवयुष्माकम्अस्यतस्य   आदि पदों के मूल शब्द में कुछ प्रत्यय जोड़कर इनसे विशेषण बनाकर इन्हें अन्य विशेष्यों के अनुसार प्रयोग किया जाता है

____________________   

 ये विशेषण’‘अण’ तथा ‘खञ्’ प्रत्ययों को जोड़कर बनाए जाते हैं। युष्मद्’ और अस्मद्’ शब्दों से विकल्प से ‘खञ्’, ‘’ और अण्’ प्रत्यय होते हैं। खञ्’ तथा अण्’ प्रत्ययों के परे युष्मद्’ और  अस्मद्’ शब्दों के स्थान में क्रमशः युष्माक’ और अस्माक’ आदेश हो जाते हैं ।

किन्तु यदि युष्मद्’ एवम् अस्मद्’ शब्द   एकवचन परक हो तो खञ्’ और अण्’ प्रत्ययों के परे क्रमशः तवक’ एवं ममक’ आदेश हो जाते हैं।

 खञ्’ (खञ्के स्थान में ईना’ और ’ के स्थान में   ईय’ आदेश हो जाते हैं-

इनका विवरण यहाँ उपस्थापित है 

अन्य सर्वनाम शब्दोंतद्एतद्यद्इदम् आदि से केवल  (ईयप्रत्यय होने पर क्रमशतदीयएतदीययदीयइदमीय आदि द्वचनं शब्द  बनते हैं।

उपर्युक्त मदीयत्वदीयतदीय आदि शब्द   विशेषण होते हैं।अतः वाक्य में प्रयोग होने पर इनके लिंगविभक्तिऔर वचन विशेष्य के लिंगविभक्ति और वचन के अनुसार होते हैं। कहा भी है-

(यल्लिंगं यद्वचनंया  विभक्तिर्विशेष्यस्य।तल्लिंगं  सैव विभक्तिर्विशेषणस्यापि।।

सर्वनाम के कुछ उदाहरण यहाँ प्रस्तुत हैं-

मदीयं गृहं गंगातटे विद्यते – (मेरा घर गंगा के किनारे है)

मदीयं गृहं स्वच्छं विद्यते – (मेरा घर साफ है)

मदीयः भ्राता स्वस्थः वर्तते – (मेरा भाई स्वस्थ है।)

मदीया जननी वृद्धा अस्ति – (मेरी माता बूढ़ी है।)

मामकं जीवनम् अद्य सफलं जातम् – (मेरा जन्म आज सफल हो गया।)

मामकः लेखः लघुः अस्ति – (मेरा लेख छोटा है।)

मामकिा शक्तिः अल्पा विद्यते – (मेरी शक्ति थोड़ी है।)

मामकीनं तेजो  मन्दं जातम् – (मेरा तेज मन्द नहीं हुआ है।)

मामकीनः लेखः पुरस्कृतोऽभूत् – (मेरा लेख पुरस्कृत हुआ।)

मामकीना दृष्टितीक्ष्णा वर्तते – (मेरी नजर तेज है।)

अस्मदीयं नगरमितो दूरम् – (हमारा नगर यहाँ से दूर है।)

अस्मदीयः वृक्षः फलितः – (हमलोगों का पेड़ फला हुआ है।)

अस्मदीया प्रतिष्ठा वृद्धिं गता – (हमलोगों की प्रतिष्ठा बढ़ गई।)

आस्माकं वस्त्रं नास्ति रक्तम् – (हमलोगों का कपड़ा लाल नहीं है।)

आस्माकः देशः गौरवान्वितः निजमहिम्ना – (हमारा देश अपनी महिमा से गौरवान्वित है।)

युष्मदीयम् उद्यानं विद्यते सुन्दरम् (आपलोगों का बगीचा सुन्दर है।)

यौष्माकः परिश्रमः  व्यर्थः (आपलोगों का परिश्रम व्यर्थ नहीं है।)

यौष्माकीनं ज्ञानं नास्ति गभीरम् (आपका ज्ञान   गम्भीर नहीं है।)

तदीयं पुस्तकं महाधम् (उसकी पुस्तक महंगी है।)

_______________________

ऐसा’, ‘जैसा’ आदि शब्दों द्वारा बोधित प्रकार’ के अर्थ के लिए अस्मद्युष्मद्तद्एतद् आदि शब्दों से किन्’ एवं कञ्’ प्रत्यय लगाकर अस्मद् आदि शब्दों से क्रमशः अस्मादृश् एवम् अस्मादृश आदि शब्द बनते हैंजो विशेषण होते हैं। अन्य विशेषणों की तरह इनकी विभक्तिलिंगवचन आदि विशेष्य के अनुसार होते हैं। इनका विवरण इस प्रकार है 

संख्या गणना

पुँल्लिंग – स्त्रीलिंग – नपुंसकलिंग

एकः एका एकम्

द्वौ

त्रयः तिस्रः त्रीणि

चत्वारः चतस्रः चत्वारि

पञ्च,

षट्,

सप्त,

अष्टौअष्ट,

नव,

१०दश,

११एकादश,

१२द्वादश,

१३त्रयोदश,

१४चतुर्दश,

१५पञ्चदश,

१६षोडश,

१७सप्तदश,

१८अष्टादश,

१९ऊनविंशतिःएकोनविंशतिःनवदश,

२०विंशतिः,

२१एकविंशतिः,

२२द्वाविंशतिःद्वाविंशः,

२३त्रयोविंशतिःत्रयोविंशः,

२४चतुविंशतिःचतुर्विंशः,

२५पञ्चविंशतिःपञ्चविंशः

२६षड्विंशतिःषड्विंशः,

२७सप्तविंशतिःसप्तविंशः,

२८अष्टाविंशतिःअष्टाविंशः,

२९ऊनत्रिंशत्एकोनत्रिंशत्नवविंशःनवविंशतिः,

३०त्रिंशत्,

३१एकत्रिंशत्,

३२द्वात्रिंशत्,

३३त्रयस्त्रिंशत्,

३४चतुस्त्रिंशत्,

३५पञ्चत्रिंशत्,

३६षट्त्रिंशत्,

३७सप्तत्रिंशत,

३८अष्टात्रिंशत्,

३९ऊनचत्वारिंशत्एकोनचत्वारिंशत्नवत्रिंशत्,

४०चत्वारिंशत्,

४१एकचत्वारिंशत्,

४२द्विचत्वारिंशत्द्वाचत्वारिंशत्,

४३त्रिचत्वारिंशत्त्रयश्चत्वारिंशत्,

४४चतुश्चत्वारिंशत्,

४५पञ्चचत्वारिंशत्,

४६षट्चत्वारिंशत्,

४७सप्तचत्वारिंशत्,

४८अष्टचत्वारिंशत्अष्टाचत्वारिंशत्,

४९ऊनपञ्चाशत्एकोनपञ्चाशत्नवचत्वारिंशत्,

५०पञ्चाशत्,

५१एकपञ्चाशत्,

५२द्विपञ्चाशत्द्वापञ्चाशत्,

५३त्रिपञ्चाशत्त्रयःपञ्चाशत्,

५४चतुष्पञ्चाशत्,

५५पञ्चपञ्चाशत्,

५६षट्पञ्चाशत्,

५७सप्तपञ्चाशत्,

५८अष्टपञ्चाशत्अष्टापञ्चाशत्,

५९ऊनषष्ठिःएकोनषष्टिःनवपञ्चाशत्,

६०षष्ठिः,

६१एकषष्ठिः,

६२द्विषष्ठिद्वाषष्ठिः,

६३त्रिषष्ठिःत्रयःषष्ठिः,.

६४चतुःषष्ठिः,

६५पञ्चषष्ठिः,

६६षट्षष्ठिः,

६७सप्तषष्ठिः

६८अष्टषष्ठिःअष्टाषष्ठिः,

६९ऊनसप्ततिःएकोनसप्ततिःनवषष्ठिः,

७०सप्ततिः,

७१एकसप्ततिः,

७२द्वासप्ततिःद्विसंप्ततिः,

७३त्रयःसप्ततिःत्रिसप्ततिः,

७४चतुःसप्ततिः,

७५पञ्चसप्ततिः,

७६षट्सप्ततिः,

७७सप्तसप्ततिः,

७८अष्टासप्ततिःअष्टसप्ततिः,

७९ऊनाशीतिःएकोनाशीतिःनवसप्ततिः,

८०अशीतिः,

८१एकाशीतिः,

८२द्वयशीतिः,

८३त्र्यशीतिः,

८४चतुरशीतिः,

८५पञ्चाशीतिः,

८६षडशीतिः,

८७सप्ताशीतिः,

८८अष्टाशीतिः,

८९ऊननवतिःएकोननवतिःनवाशीतिः,

९०नवतिः,

९१एकनवतिः,

९२द्विनवतिः द्वानवतिः,

९३त्रयोनवतिः,

९४चतुर्नवतिः,

९५पञ्चनवतिः,

९६षण्णवतिः,

९७सप्तनवतिः

९८अष्टनवतिःअष्टानवतिः,

९९नवनवतिःऊनशतम्एकोनशतम्,

१००शतम्।

इसी प्रकार

१०१ के लिए एकाधिकशतकम्,

१०२ के लिए द्वयधिकशतकम्,

१०३ के लिए त्र्यधिकशतम् इत्यादि अधिक शब्द जोड़कर आगे की संख्यायें बनाई जाती हैं।

२०० द्विशतम्द्वे शते,

३०० त्रिशतम्त्रीणि शतानि इत्यादि।

सहस्रम् ( हजार)अयुतम् (१० हजार)लक्षम् ( लाख)प्रयुतम्नियुतम् (१० लाख)कोटिः, (स्त्रीलिङ्ग) ( करोड़)दसकोटि: (दस करोड़)अर्बुदम् ( अरब)दशार्बुदम् (१० अरब)खर्वम् ( खरब)दशखर्वम् (दस खरब)नीलम् ( नील)दशनीलम् (१० नील)पद्मम् ( पदुम)दशपद्मम् (दस पदुम)शङ्खम् ( शंख)दशशङ्खम् (१० शंख)महाशङ्खम् (महाशंख)