सोमवार, 22 मार्च 2021

वेद में गोधुक् गोप का वाचक -

वाचाऽस्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधानः ॥१५

“अद्य अस्मिन्नहनि “देवाः अग्निपुरोगाः सर्वे देवाः “वृजिनं प्राणिनां प्राणैवर्जितारं यातुधानं “परा “शृणन्तु । अथ “एनम् आयान्तं राक्षसं “तृष्टाः कटुका अस्माभिरुक्ताः “शपथाः “प्रत्यक् “यन्तु। किंच “वाचास्तेनम् अनृतवचनमेनं यातुधानं “शरवः शराः “मर्मन् मर्मणि “ऋच्छन्तु गच्छन्तु । "विश्वस्य व्याप्तस्याग्नेः “प्रसितिं जालम् । तथा च यास्कः --- ‘ प्रसितिः प्रसयनात्तन्तुर्वा जालं वा ' (निरु. ६. १२) इति । जालं “यातुधानः राक्षसः “एतु गच्छतु ॥ ॥ ७ ॥


यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धान॑ः ।

यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥१६

यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।

यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥१६

यः । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । यः । अश्व्येन । पशुना । यातुऽधानः ।

यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥१६

“यः “यातुधानः राक्षसः “पौरुषेयेण पुरुषसंबन्धिना “क्रविषा मांसेन “समङ्क्ते आत्मानं संगमयति । “यः च “अश्व्येन अश्वसमूहेन । तदीयेन मांसेनेत्यर्थः । आत्मानं संगमयति । यो वा यातुधानोऽन्येन “पशुना आत्मानं संगमयति । “यः वा यातुधानः “अघ्न्यायाः गोः “क्षीरं “भरति हरति । हे “अग्ने त्वं “तेषां सर्वेषामपि राक्षसानां “शीर्षाणि शिरांसि “हरसा त्वदीयेन तेजसा “वृश्च छिन्द्धि ॥


सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥१७

सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।

पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥१७

संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुऽधानः । नृऽचक्षः ।

पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥१७

हे “नृचक्षः नृणां द्रष्टः “अग्ने "उस्रियायाः अस्मदीयाया गोः। ‘उस्रिया अही ' इति गोनामसु पाठात् । “संवत्सरीणं संवत्सरेण भवं यत् “पयः अस्ति “यातुधानः राक्षसः “तस्य “माशीत् तत्पयः मा भक्षयतु । किंच “यतमः यो राक्षसः “पीयूषं पीयूषेण । विभक्तिव्यत्ययः । अस्मदीयाया गोः पयसा “तितृप्सात् आत्मानं तर्पयितुमिच्छति “तं प्रत्यञ्चं युद्धायात्मानं प्रतिगतं राक्षसं “मर्मन् मर्मणि प्राणवियोगस्थाने “अर्चिषा स्वकीयेन तेजसा “विध्य ताडय । मारयेत्यर्थः ॥


वि॒षं गवां॑ यातु॒धाना॑ः पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑ः ।

परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥१८

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ ।

परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥१८

विषम् । गवाम् । यातुऽधानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुःऽएवाः ।

परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥१८

हे अग्ने “यातुधानाः राक्षसाः “गवां पशूनां गृहे स्थितं “विषं “पिबन्तु । किंच “अदितये अदित्यर्थं “दुरेवाः दुस्तरा यातुधानाः “आ “वृश्च्यन्तां त्वदीयैरायुधैराच्छिद्यन्ताम् । किंच “सविता “देवः “एनान् राक्षसान् “परा “ददातु हिंस्रेभ्यः प्रयच्छतु । अपि च तेऽमी राक्षसाः “ओषधीनां स्वभूतं “भागं भजनीयमन्नं “परा “जयन्तां लभन्तामित्यर्थः ॥


स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।

अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥१९

स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।

अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥१९

सनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः ।

अनु । दह । सहऽमूरान् । क्रव्यऽअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥१९

हे “अग्ने त्वं “सनात् चिरादेवारभ्य “यातुधानान् राक्षसान् “मृणसि बाधसे । तथापि “त्वा त्वां “पृतनासु संग्रामेषु "रक्षांसि राक्षसाः “न “जिग्युः नाजयन् । किंच स त्वमधुना “अनु अनुक्रमेण “सहमूरान् मूलेन सहितान् मारकव्यापारेण युक्तान् “क्रव्यादः मांसभक्षकान् राक्षसान् "दह तेजसा भस्मीकुरु । किंच तव संबन्धिनः दैव्यायाः दैव्यात् "हेत्याः आयुधात् "ते यातुधानाः “मा 'मुक्षत मुक्ता मा भूवन् ॥



✍️

यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥

विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।
परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥


👉 यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च (ऋग्वेद-10:87:16)

👉 जो मनुष्य का ,घोड़े का ,या किसी भी पशु या जीव जन्तू का मांस खाता है। हे परमात्मा! उस के सिर को अपने तेज से काट दे । 
ऋग्वेद १०/८७/१६



उप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्तः । गोऽधुक् । उत । दोहत् । एनाम् ।

श्रेष्ठम् । सवम् । सविता । साविषत् । नः । अभिऽइद्धः । घर्मः । तत् । ऊं इति । सु । प्र । वोचम् ॥२६
ऋग्वेद १/१६४/२६

_________________________________
-जैसे (सुहस्तः) सुन्दर जिसके हाथ वह (गोधुक्) गोप   (एताम्) इस (सुदुघाम्) अच्छे दुहाती  (धेनुम्) दूध देनेवाली गौ  को (उप, ह्वये) पास बुलाऊँ (उत) और (एनाम्) इस गायको  (दोहत्) दुहते  (श्रेष्ठम्) उत्तम (सवम्) दुग्धासव को (सविता) जन्म देने वाली माता के समान (नः) हमारे लिये (साविषत्) उत्पन्न करे वा जैसे (अभीद्धः) सब ओर से प्रदीप्त अर्थात् अति तपता हुआ (घर्मः) घाम वर्षा करता है (तदु) उसी सबको जैसे मैं (सु, प्र, वोचम्) अच्छे प्रकार कहूँ ॥ २६ ॥

✍️

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें