गुरुवार, 2 सितंबर 2021

ऋग्वेद में कृष्ण और अपनी पत्नी शची और गुरु बृहस्पति के साथ इन्द्र- ★साम्ब के बहाने कृष्ण और कृष्ण पत्नीयों का चरित्र हनन-

 ____________________________________

'तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ।
हारनूपुरकेयूररशनाद्यैर्विभूषणैः।1.73.२०।

भूषितानां वरस्त्रीणां चार्वङ्गीनां विशेषतः।
ताभिः सम्पीयते पानं शुभगन्धान्वितं शुभम्। २१।
हिन्दी अनुवाद-
उसमें ( सरोवर में )  स्त्रियों ये घिरा हुआ  वह देव उनके साथ रमण करता है उस समय हार' पैंजनी अथवा घुँघुरू तथा बाजूबन्द' करधनी आदि आभूषणों से विभूषित उन श्रेष्ठ सुन्दर अंगोंं वाली स्त्रीयों के द्वारा विशेष रूप से उन सभी  शुभ सुगन्ध से युक्त जल को सम्यक् रूप से पान किया जाता है।

यदि यहाँ पान पद का अर्थ "मदिरा" और रमते का अर्थ= रमण करता है - क्रिया पद का अर्थ स्त्रियों के साथ संभोग या मैथुन से किया जाता है तो कृष्ण का घोर चारित्रिक पतन हो जाएगा । 
और कुछ अनुवादकों ने यह कर भी दिया है ।
इसी आधार पर मोरारी बापू जैसे संस्कृत न जानने वाले कथावचक भी कृष्ण को शराबी और व्यभिचारी कह जाते हैं । भविष्य पुराण के उपर्युक्त श्लोकों का पद अर्थ की व्याकरणिक व्याख्या निम्न रूपों में है ।
शब्दार्थ-
१-तस्मिन् -उसमें ।
 २-रमते लट्लकार अन्य पुरुष एक वचन - क्रीडा करता है रमण करता है । रम्=क्रीडायाम्
३-देव:(प्रथमा विभक्ति एक वचन कर्ताकारक।
४-स्त्रीभि:=  तृतीया विभक्ति करण कारक बहुवचन रूप = स्त्रीयों के साथ।
५-परिवृत:= चारों ओर से घिरे हुए।
६-हारनूपुरकेयूररशना आद्यै: तृतीया विभक्ति वहुवचन = हार नूपुर(घँघुरू) केयूर(बाँह में पहनने का एक आभूषण  ,बिजायठ  बजुल्ला ,अंगद , बहुँठा अथवा भुजबंद भी जिसकी हिन्दी नाम हैं  और करधनी आदि के द्वारा । 
७-रशना=करधनी।
८-तदा= तस्मिन् काले -उस समय में।

शब्दार्थ-
१-भूषितानां= भूषण पहने हुओं का (षष्ठी वहुवचन रूप सम्बन्ध बोधक रूप)
२-वरस्त्रीणां=श्रेष्ठ स्त्रीयों का ।
३-चारु=सुन्दर । ४-अङ्गीनाम्= अंगों वाली का षष्ठी विभक्ति वहुचन रूप ।
५-विशेषत:=विशेष से पञ्चमी एकवचन अपादान कारक।

६-शुभम्- जल जैसा कि राजनिघण्टु में शुभम् नपुँसक रूप में जल अर्थ उद्धृत किया है । अत: उपर्युक्त श्लोक में शुभम् शुभगन्धान्वितं विशेषण का विशेष्य पद है ।
शुभगन्धान्वितं= शुभ (कल्याण कारी) गन्धों से युक्त को द्वितीया विभक्ति  कर्म कारक पद रूप ।

विदित हो कि कृष्ण ने अपने जीवन काल में कभी भी मदिरा का पान नहीं किया ।

 सुर संस्कृति से प्रभावित  कुछ तत्कालीन यादव सुरा पान अवश्य करते थे । 

कृष्ण का द्वारिका में प्रवास महाभारत के युद्ध के पश्चात ही हुआ था ।

और कृष्ण ने ही अर्जुन को आध्यात्मिक ज्ञानोपदेश के सन्दर्भ में काम ( भोग-विलास) की निन्दा करते हुए उसे ही समस्त पापों का उत्पादक बताया है ।
और कामवासना को पतन का कारण बताने वाला व्यक्ति काम वासना में लिप्त रहकर जीवन यापन करेगा परस्पर विरोधाभासी व्यक्तित्व ही है 
इसी प्रकार का आक्षेपण कुछ लोग ये भी करते हैं ।
कि महाभारत के उद्योग पर्व ते उनसठ वें अध्याय में कृष्ण और अर्जुन दोनों मदिरा पान करके उन्मत हो जाते हैं।
_________
महाराज वे दौनो सुन्दर वस्त्र और मनोहर पुष्पमाला धारण करके दिव्य आभूषणों से विभूषित थे-

 उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ। स्त्राग्विणौ वरवस्त्रौ तो दिव्याभरणभूषितौ।। ५।
उभौ=दोनों । मधु+आसव+ = पुष्प रस का आसव ।
क्षीव= आनन्दित।(  क्षीवौ- द्विवचन= दोनों  सुखद अनुभूति में थे ।
उभौ=दौनों।
रूषितौ=  दोनों सुवासित ।
स्रग्वत्{ स्रक् =माल्यमस्त्यस्य +मतुप् मस्य वः कुत्वम् । माल्यवति
वरवस्त्रौ तो = वह दोनों सुन्दर वस्त्रों से युक्त थे।
__________________
महाभारत उद्योग पर्व ५९वाँ अध्याय 
श्रीकृष्ण के दोनों चरण अर्जुन की गोद में थे ।

और महात्मा अर्जुन का एक पैर द्रौपदी की तथा दूसरा सत्यभामा की गोद में था।
( क्योंकि ये दोनों अर्जुन का एक एक पैर दबा रही थीं ।
और अर्जुन अपने गुरु कृष्ण को पैर दबा रहे थे ।
यह कृमिक कर्तव्य पालन का आचरण था ।

और जब अर्जुन ने सुभद्रा को अपनी पत्नी बना लिया था तो सुभद्रा तो सत्य भामा की ननद ही थी अत: सत्य भामा की अर्जुन के प्रति श्रद्धा और सम्मान की दृष्टि थी ।
इसी कारण स्वयं सत्य भामा ने अर्जुन का पैर दबाने का उपक्रम किया 
जैसा कि निम्न श्लोक में वर्णन है ।
_________________
अर्जुनौत्संगौ पादौ केशवस्योपलक्षये।        अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः।।
________
श्री भगवान् ने कहा- भरी सभा में दुःशासन ने अबला, रजस्वला, एकवस्त्रा द्रौपदी का चीर खींचना आरंभ किया। उसने मुझे पुकारा- 
____________________________
( महाभारत-उद्योगपर्व (59/5)

स्कन्द पुराण प्रभासमहात्य में भी भविष्य पुराण ब्रह्म खण्ड के समान साम्ब की कथा का वर्णन।


स्कन्दपुराणम् -खण्डः ७ (प्रभासखण्डः)-प्रभासक्षेत्र माहात्म्यम्/अध्यायः १००

   ॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि तयोरुत्तरसंस्थितम्॥
तथा वायव्यदिग्भागे ब्रह्मणो बालरूपिणः॥ १॥
सांबादित्यं सुरश्रेष्ठे यः सांबेन प्रतिष्ठितः॥
स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य तु ॥२॥
पूर्वं मित्रवनं नाम तथा मुण्डीरमुच्यते॥
प्रभासक्षेत्रमास्थाय सांबादित्यस्तृतीयकः॥ ३ ॥
तस्मिन्क्षेत्रे महादेवि पुरं यत्सांबसंज्ञकम् ॥
द्वितीयं शाश्वतं स्थानं तत्र सूर्यस्य नित्यशः ॥ ४ ॥
प्रीत्या सांब स्य तत्रार्को जनस्यानुग्रहाय च ॥
तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा ॥ ५ ॥
अवलोकयञ्जगत्सर्वं श्रेयोर्थं तिष्ठते सदा ॥
प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम्॥ ६ ॥
॥ देव्युवाच ॥ ॥
कोऽयं सांबः सुतः कस्य यस्य नाम्ना रवेः पुरम् ॥
यस्य वाऽयं सहस्रांशुर्वरदः पुण्यकर्मणः ॥७॥

॥ ईश्वर उवाच ॥
य एते द्वादशादित्या विराजन्ते महाबलाः॥
तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः॥८ ॥
इहासौ वासुदेवत्वमवाप भगवान्विभुः ॥ ९ ॥
तस्य सांबः सुतो जज्ञे जांबवत्यां महाबलः ॥
स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ॥
तेन संस्थापितः सूर्यो निजनाम्ना पुरं कृतम् ॥ 7.1.100.१० ॥


॥ देव्युवाच ॥
शप्तःकस्मिन्निमित्तेऽसौ पित्रा पुत्रः स्वयं पुनः ॥
नाल्पं स्यात्कारणं देव येनासौ शप्तवान्सुतम् ॥ ११ ॥
  ॥ ईश्वर उवाच ॥ 
शृणुष्वावहिता भूत्वा तस्य यच्छापकारणम् ॥
दुर्वासानाम भगवान्ममैवांशसमुद्भवः ॥ १२ ॥
अटमानः स भगवांस्त्रींल्लोकान्प्रचचार ह ॥
अथ प्राप्तो द्वारवतीं लोकाः संजज्ञिरे पुरः ॥ १३ ॥
तमागतमृषिं दृष्ट्वा सांबो रूपेण गर्वितः ॥
पिंगाक्षं जटिलं रूक्षं विस्वरूपं कृशं तथा ॥ १४ ॥
अवमानं चकारासौ दर्शनात्स्पर्शनात्तथा ॥
दृष्ट्वा तस्य मुखं मंदो वक्त्रं चक्रे तथात्मनः ॥
चक्रे यदुकुलश्रेष्ठो गर्वितो यौवनेन तु ॥ १५ ॥
अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः ॥
सांबं प्रोवाच भगवान्विधुन्वन्मुखमात्म नः ॥ १६ ॥
यस्माद्विरूपं मां दृष्ट्वा आत्मरूपेण गर्वितः ॥
गमने दर्शने मह्यमहंकारः कृतो यतः ॥
तस्मात्त्वं कुष्ठरोगेण न चिरेण ग्रसिष्यसे ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां सांबादित्यमाहात्म्योपक्रमे सांबाय दुर्वाससा शापप्रदानवर्णनंनाम शततमोऽध्यायः ॥ १०० ॥

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०१

॥ ईश्वर उवाच ॥ ॥
एतस्मिन्नेव काले तु नारदो भगवानृषिः ॥
ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु गर्वितः ॥ १ ॥
सर्वलोकचरः सोऽपि युवा देवनमस्कृतः ॥
तथा यदृच्छया चायमटमानः समंततः ॥ २ ॥
वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् ॥
आयाति ऋषिभिः सार्द्धं क्रोधेन ऋषि सत्तमः ॥ ३ ॥
अथाश्वागच्छतस्तस्य सर्वे यदुकुमारकाः ॥
ये प्रद्युम्नप्रभृतयस्ते च प्रह्वाननाः स्थिताः ॥ ४ ॥
अभावाच्चार्घ्यपाद्यानां पूजां चक्रुः समंततः ॥
सांबस्त्ववश्यभावित्वात्तस्य शापस्य कारणात् ॥ ५ ॥
अवज्ञां कुरुते नित्यं नारदस्य महात्मनः ॥
रतक्रीडा स वै नित्यं रूपयौवनगर्वितः ॥ ६ ॥
अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः ॥
अस्याहमविनीतस्य करिष्ये विनयं शुभम् ॥ ७ ॥
एवं स चिन्तयित्वातु वासुदेवमथाब्रवीत् ॥
इमाः षोडशसाहस्राः स्त्रियो या देवसत्तम ॥ ८ ॥
सर्वास्तासां सदा सांबे भावो देव समाश्रितः ॥
रूपेणाप्रतिमः सांबो लोकेऽस्मिन्सचराचरे ॥ ९ ॥
सदाऽर्हंति च तास्तस्य दर्शनं ह्यपि सत्स्त्रियः ॥
श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः ॥7.1.101.१० ॥
यदेतन्नारदेनोक्तं सत्यमत्र तु किं भवेत् ॥
एवं च श्रूयते लोके चापल्यं स्त्रीषु विद्यते ॥
श्लोकाविमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः ॥ ११ ॥
पौंश्चल्यादतिचापल्यादज्ञानाच्च स्वभावतः ॥
रक्षिता यत्नतो ह्येता विकुर्वंति हि भर्तृषु ॥ १२ ॥
नैता रूपं परीक्षंते नाऽऽसां वयसि संश्रयः ॥
सुरूपं वा विरूपं वा पुमानित्येव भुंजते ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
मनसा चिन्तयित्वैवं कृष्णो नारदमब्रवीत् ॥
नह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं पुरा ॥ १४ ॥
ब्रुवाणमेवं देवं तु नारदः प्रत्युवाच ह ॥
तथाहं तु करिष्यामि यथा श्रद्धास्यते भवान् ॥ १५ ॥
एवमुक्त्वा ययौ भूयो नारदस्तु यथागतम् ॥
ततः कतिपयाहस्य द्वारकां पुनरभ्यगात् ॥ १६ ॥
तस्मिन्नहनि देवोऽपि सहांतःपौरकैर्जनैः ॥
अनुभूय जलक्रीडां पानमासेवते रहः ॥ १७ ॥
रम्ये रैवतकोद्याने नानाद्रुमविभूषिते ॥
सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकामने ॥ १८ ॥
नानाजलजफुल्लाभिर्दीर्घिका भिरलंकृते ॥
हंससारससंघुष्टे चक्रवाकोपशोभिते ॥१९ ॥
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ॥
हारनूपुरकेयूररसनाद्यैर्विभूषणैः ॥ 7.1.101.२० ॥
भूषितानां वरस्त्रीणां सर्वांगीणां विशेषतः ॥
तत्रस्थः पिबते पानं शुभगन्धान्वितं शुभम् ॥ २१ ॥
एतस्मिन्नंतरे बुद्ध्वा मद्यमत्तास्ततः स्त्रियः ॥
उवाच नारदः सांबमस्मिंस्तिष्ठ कुमारक ॥ २२ ॥
त्वां समाह्वयते देवो न युक्तं स्थातुमत्र ते ॥
तद्वाक्यार्थमबुद्ध्वैव नारदेनाथ नोदितः ॥ २३ ॥
गत्वा तु सत्वरं सांबः प्रणाममकरोत्पितुः ॥
निर्द्दिष्टमासनं भेजे यथाभावेन विष्णुना ॥ २४ ॥
एतस्मिन्नंतरे तत्र यास्तु वै चाल्पसात्त्विकाः ॥
ता दृष्ट्वा सहसा सांबं सर्वाश्चुक्षुभिरे स्त्रियः ॥ २५ ॥
न स दृष्टः पुरा याभिरंतःपुरनिवासिभिः ॥
मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा बहु ॥२६ ॥
स्वभावतोऽल्पसत्त्वानां जघनानि विसुस्रुवुः ॥
श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ ॥ २७ ॥
ब्रह्मचर्येऽपि वर्त्तंत्या योगिन्या वा प्रमादतः ॥
प्रकृष्टं पुरुषं दृष्ट्वा वरांगं क्लिद्यते स्त्रियाः ॥ २७ ॥
लोकेऽपि दृश्यते ह्येतन्मद्यस्याप्यथ सेवनात् ॥
लज्जां मुंचंति निःशंका ह्रीमत्यो ह्यपि च स्त्रियः ॥ २९ ॥
समांसैर्भोजनैः स्निग्धैः पानैः सीधुसुरासवैः ॥
गंधैर्मनोज्ञैर्वस्त्रैश्च कामः स्त्रीषु विजृंभति ॥ 7.1.101.३० ॥
मद्यं न देयमत्यर्थं पुरुषेण विपश्चिता ॥
मदोन्मत्ताः स्वभावेन पूर्वं संति यतः स्त्रियः ॥ ३१ ॥
नारदोऽप्यथ तं सांबं प्रेषयित्वा त्वरान्वितः ॥
आजगामाथ तत्रैव सांबस्यानुपदेन तु ॥ ३२ ॥
आयांतं ताः स्वयं दृष्ट्वा प्रियसौमनसं मुनिम्॥
सहसैवोत्थिताः सर्वा मदोन्मत्ता अपि स्त्रियः ॥ ३३ ॥
तासामथोत्थितानां तु वासुदेवस्य पश्यतः ॥
भित्त्वा वासांस्यनर्घाणि पात्रेषु पतितानि तु ॥३४॥
जघनेषु विलग्नानि तानि पेतुः पृथक्पृथक् ॥
तद्दृष्ट्वा तु हरिः कुद्धस्ताः शशाप ततोऽबलाः ॥ ३५ ॥
यस्माद्गतानि चेतांसि मां मुक्त्वाऽन्यत्र वः स्त्रियः ॥
तस्मात्पतिकृताँल्लोकानायुषोंऽते न यास्यथ ॥ ॥ ३६ ॥
पतिलोकात्परिभ्रष्टाः स्वर्गमार्गात्तथैव च ॥
भूत्वा ह्यशरणा भूयो दस्युहस्तं गमिष्यथ ॥ ३७ ॥
शापदोषात्ततस्तस्मात्ताः स्त्रियो गां गते हरौ ॥
हृताः पांचनदैश्चौरैरर्जुनस्य प्रपश्यतः ॥ ३८ ॥
अल्पसत्त्वाश्च याश्चासंस्ता गता दूषणं स्त्रियः ॥
रुक्मिणी सत्यभामा च तथा जांबवती प्रिये ॥ ३९ ॥
न प्राप्ता दस्युहस्तं ताः स्वेन सत्त्वेन रक्षिताः ॥
शप्त्वैवं ताः स्त्रियः कृष्णः सांबमप्यशपत्पुनः॥7.1.101.४०॥
यस्मादतीव ते कांतं दृष्ट्वा रूपमिमाः स्त्रियः ॥
क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा सांबो लज्जासमन्वितः॥
उवाच प्रहसन्वाक्यं स स्मरन्नृषिसत्तमम् ॥ ४२ ॥
अनिमित्तमहं तात भावदोषविवर्जितः ॥
शप्तो न मेऽत्र वै कुद्धो दुर्वासा नान्यथा वदेत् ॥ ४३ ॥
एवमुक्त्वा ततः सांबः कृष्णं कमललोचनम् ॥
ततो वैराग्यसंयुक्तश्चिन्ताशोकपरायणः ॥ ४४ ॥
प्रभासक्षेत्रमगमत्सर्वपातकनाशनम् ॥
एवं तत्क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥ ४५ ॥
प्रतिष्ठाप्य सहस्रांशुं देवं पापनिषूदनम् ॥
ततश्चाराधयामास परं नियममाश्रितः ॥ ४६ ॥
त्रिसंध्यं पूजयामास दिव्यगंधानुलेपनैः ॥
स्तोत्रेणानेन भक्त्या वै स्तौति नित्यं दिनाधिपम् ॥ ४७ ॥
॥ सांब उवाच ॥ ॥
नमस्त्रैलोक्यदीपाय नमस्ते तिमिरापह ॥
नमः पंकजनाथाय नमः कुमुदशत्रवे ॥ ४८ ॥
नमो जगत्प्रतिष्ठाय जगद्धात्रे नमोऽस्तु ते ॥
देवदेव नमस्यामि सूर्यं त्रैलोक्यदीपकम् ॥ ४९ ॥
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एष प्रथमः सुराणाम् ॥
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात् ॥ 7.1.101.५० ॥
इति स्तुतस्तदा सूर्यः प्रसन्नेनांतरात्मना ॥
उवाच दर्शनं गत्वा सांबं जांबवतीसुतम् ॥ ५१ ॥
सांबसांब महावाहो शृणु गोविन्दनन्दने ॥
स्तोत्रेणानेन तुष्टोऽहं वरं ब्रूहि यदीप्सितम् ॥ ५२ ॥
॥ सांब उवाच ॥ ॥
कृष्णेनाहं सुरश्रेष्ठ शप्तः पापः सुदुर्मतिः ॥
कुष्ठांतं कुरु मे देव यदि तुष्टोऽसि मे प्रभो ॥ ५३ ॥
॥ श्रीभानुरुवाच ॥ ॥
भूय एव महाभाग नीरोगस्त्वं भविष्यसि ॥
यादृग्रूपः पुरा ह्यासीर्मम चैव प्रसादतः ॥ ५४ ॥
अद्य प्रभृति नेक्ष्यास्ता विष्णुभार्याः कथंचन ॥
न तासां दर्शने जातु स्थातव्यं यदुनन्दन ॥ ५५ ॥
तासामीर्ष्यापरीतेन विष्णुना प्रभविष्णुना ॥
कुष्ठं ते यादवश्रेष्ठ प्रदत्तं हि महात्मना ॥ ५६ ॥
यो मां स्तोत्रेण चानेन समागत्य च स्तोष्यति ॥
न तस्यान्वयसंभूतः कुष्ठी कश्चिद्भविष्यति ॥ ५७ ॥
अथादित्यस्य नामानि सम्यग्जानीहि द्वादश ॥
द्वादशैव तथान्यानि तानि वक्ष्याम्यशेषतः ॥ ५८ ॥
आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः ॥
मार्त्तंडो भास्करो भानुश्चित्रभानुर्द्दिवाकरः ॥ ५९ ॥
रविर्द्वादशनामैवं ज्ञेयः सामान्यनामभिः ॥
विष्णुर्धाता भगः पूषा मित्रोंऽशुर्वरुणो ऽर्यमा ॥ 7.1.101.६० ॥
इन्द्रो विवस्वांस्त्वष्टा च पर्जन्यो द्वादशः स्मृतः ॥
इति ते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः ॥ ६१ ॥
उत्तिष्ठंति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥
विष्णुस्तपति वै चैत्रे वैशाखे चार्यमा सदा ॥ ६२ ॥
विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा ॥
पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञिके ॥ ६३ ॥
इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके ॥
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ॥ ६४ ॥
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥
शतैर्द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा ॥ ६५ ॥
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥
द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः ॥ ६६ ॥
विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव ॥
इन्द्रस्तु द्विगुणैः षड्भिर्भात्येकादशभिः शतैः ॥ ६७ ॥
मित्रवच्च भगस्त्वष्टा सहस्रेण शतेन च ॥
उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा ॥
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ॥ ६८ ॥
एवं द्वादश मूर्तिस्थः प्रभासक्षेत्रमध्यतः ॥
सांबादित्येति विख्यातः स्थास्ये मन्वन्तरान्तरे ॥ ६९ ॥
माघस्य शुक्लपक्षे तु पञ्चम्यां यादवोत्तम ॥
एकभक्तं सदा ख्यातं षष्ठ्यां नक्तमुदाहृतम् ॥ 7.1.101.७० ॥
सप्तम्यामुपवासं तु कृत्वा सांबार्कसंनिधौ ॥
रक्तचन्दनमिश्रैस्तु करवीरैर्महाव्रतः ॥ ७१ ॥
दत्त्वा कुन्दरकं धूपं पूजयेद्भास्करं बुधः ॥
ब्राह्मणान्दिव्यभोज्येन भोजयित्वाऽपि शक्तितः ॥ ७२ ॥
एवं यः कुरुते सम्यक्सांबादित्यस्य पूजनम् ॥।
सम्यक्छ्रद्धासमायुक्तः संप्राप्स्यत्यखिलं फलम् ॥ ७३ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत ॥
सांबोऽपि निर्जरो भूत्वा द्वारकां पुनरागमत् ॥ ७४ ॥
इत्येतत्कथितं देवि सांबादित्यमहोदयम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ ७५ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनामैकोत्तरशततमोऽध्यायः॥ १०१ ॥

___________________________


। हाँ यादव अथवा गोप संस्कृति में लोक- सांस्कृतिक परम्पराओं के रूप में उत्सवों के अवसर पर हल्लीशम्( मण्डलाकार नृत्य) अवश्य होता था। राजा भोज ने (सरस्वती कण्ठाभरण) ग्रन्थ में गोपों के हल्लीशम् नृत्य ता वर्णन किया है  

महाराज भोजराज का समय ईसवी सन् 1010-1055 तक इतिहासकारों द्वारा स्वीकृत किया गया है। अतएव सरस्वतीकंठाभरण का रचनाकाल ईसवी ग्यारहवीं शताब्दी का मध्य माना जा सकता है।
__________________________________
सरस्वतीकण्ठाभरणम्  –परिच्छेदः (२)
सरस्वतीकण्ठाभरणम्
परिच्छेदः( २ )
                (भोजराजःकृत)

___________________  
यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः ।
नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत्।२.१४२।

तल्लास्यं ताण्डवं चैव छलिकं संपया सह ।
हल्लीसकं च रासं च षट्‌प्रकारं प्रचक्षते ।२.१४३।

अनुवाद-
लास्य' ताण्डव' छलिक' सम्पा' हल्लीसक' और रास ये छ: प्रकार नाट्य रूपकों के कहे गये है। 
____________________
मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् ।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ।। २.१५६ ।। (२.१४४)
अर्थ-
मण्डल ( घेरा) में जो गोपस्त्रीयों का नृत्य होता है वह हल्लीसक  कह लाता है ।
उसमें एक गोप सभी गोप- स्त्रीयों का नेतृत्व करने वाला होता है जैसे भगवान कृष्ण होते हैं ।
______________
अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी ।
षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः ।। २.१५७ ।। (२.१४५)

चतस्त्रो विंशतिश्चैताः शब्दालङ्कारजातयः ।
शब्दसन्दर्भमात्रेण हृदयं हर्तुमीशते ।। २.१५८ ।। (२.१४६)
____________________
इति श्रीराजाधिराज भोजदेवेन विरचिते सरस्वतीकण्ठाभरण नाम्नि अलङ्कारशास्त्रेऽलङ्कार  निरूपणं नाम द्वितीयः परिच्छेदः ।
_______
नाट्यशास्त्र में भी वर्णित अठारह उपरूपकों में से एक के सन्दर्भ में हल्लीसक नृत्य या विवेचन है। 
 विशेष—इसमें एक ही अंक होता है और नृत्य की प्रधानता रहती है। 

इसमें एक पुरुष पात्र और सात, आठ या दस स्त्रियाँ पात्री होती हैं। 
यह गोप संस्कृति का प्राचीन नृत्य है जो उत्सव विशेष पर किया जाता था।

मंडल बाँधकर होनेवाला एक प्रकार का नाच जिसमें एक पुरुष के आदेश पर कई स्त्रियाँ नाचती हैं।
इसी को नामान्तरण से लास्य: तो कहीं रास्य या रास भी कहा जाने लगा। परन्तु लास्य और रास को भी साहित्य कारों नें पृथक रूपक का भेद स्वीकार किया है ।
________________________
महिलाओं के नृत्य की प्रधानता होने के कारण ही उसे (लास्य) नाम भी दिया गया ।
लास्य शब्द संस्कृत की 'लस्' धातु में ण्यत्(य) लगने से लास्य शब्द बनता है । लास्य महिलाओं का नृत्य होता था।
यह नृत्य के दो भेदों में स एक वह नृत्य जो भाव और ताल आदि के सहित हो, कोमल अंगों के द्वारा हो और जिसके द्वारा शृंगार आदि कोमल रसों का उद्दीपन होता हो। 
विशेष—साधरणतः स्त्रियों का नृत्य ही लास्य कहलाता है। कहते है, शिव और पर्वती ने पहले पहल मिलकर नृत्य किया था। शिव का नृत्य तांडव कहलाया और पार्वती का 'लास्य' कहलाया।
लस्= क्रीडनश्लेषणशिल्पयोगेषु( क्रीडाकरना' श्लेषण-( आलिंगन करना)  तथा शिल्पयोग करना)

यह लास्य दो प्रकार का कहा गया है—छुरित और यौवत।

 साहित्यदर्पण में इसके दस अंग बतलाए गए हैं, जिनके नाम इस प्रकार हैं—१-गेयपद, २-स्थितपाठ, ३-आसीन, ४-पुष्पगंडिका, ५-प्रच्छेदक, ६-त्रिगूढ़, ७-सैंधबाख्य, ८-द्विगूढ़क, ९-उत्तमीत्तमक और १०-युक्तप्रयुक्त। 
"स्त्रीनृत्यं लास्यमुच्यते” स्त्रियों का नृत्य ही लास्य है । 
इसी का अन्य रूप "रास" हो गया 
रास के नाम पर अति श्रृँगारिकता और फिर अतिकामुकता व्यभिचार के रूप में परवर्ती कवियों और पुराण कारों ने राधा और कृष्ण को आधार बना कर समाज के समक्ष परोसी गयी परिणाम यह हुआ कि मञ्च पर भागवत कहने वाला कथा वाचक ही सामने कथा श्रवण करती हुई कन्याओं को कामुकता पूर्ण और श्रृँगारिक उपाख्यानों से आकर्षित करने लगा है और अवसर को अनुरूप उन्हें अपनी वासना का भाजन भी बनाने लगा है । 

और महाभारत काल में कृष्ण ने अर्जुन को श्रीमद्भगवद्गीता के रूप में जीवन दर्शन की जो आध्यात्मिक विधा का उपदेश किया उसमें काम वासना को ही पाप का कारक बताया अत: जो व्यक्ति भोग-विलास की इस प्रकार निन्दा करता हो और सदाचरण को ही मन शुद्धि का कारक ममता हो फला वह अपने जीवन नें फिर क्यों 
मदिरापान करते हुए भोग विलास का जीवन व्यतीत करेगा।

स्त्रियों के साथ उन्मत्त होकर दिन में रमण ( संभोग) करना और मदिरापान करना कृष्ण सदृश श्रीमद्भगवद्गीता उपनिषद् के वक्ता के द्वारा असम्भव ही है ।

कृष्ण जो देव संस्कृति के विरोधी और इन्द्र की महत्ता ( महिमा) को नहीं स्वीकार करने वाले थे 
इसी कारण ये इन्द्रोपासक पुरोहितों ने कृष्ण की  तत्कालीन सामाजिक प्रतिष्ठा को धूमिल करने लिए ही रासलीला के नाम पर उन्हें उन्मत्त कामुक पुरुष बनाकर व्यभिचार करते हुए वर्णन किया 
और यह लाँछन ही किसी भी महान व्यक्तित्व को पतित करने का सबसे बड़ा कारक है।
कृष्ण ने अपने जीवन दर्शन को श्रीमद्भगवद्गीता में उकेरा है । भले ही पञ्चम सदी ईस्वी में इस गीता में  कुछ वर्ण- व्यवस्था पोषक पुरोहितों के द्वारा कुछ जोड़ा और तोड़ा गया हो परन्तु फिर भी कृष्ण द्वारा उद्घोषित आध्यात्मिक तथ्य यथावत् ही रहे हैं कृष्ण अर्जुन  को काम( भोग-वासना) द्वारा  उत्पन्‍न होने वाले पाप के विषय में अवगत कराते हैं 

                (अर्जुन उवाच)
 
अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
_______
भावार्थ : अर्जुन बोले- हे कृष्ण! तो फिर यह मनुष्य स्वयं न चाहता हुआ भी बलात्‌ लगाए हुए की भाँति किससे प्रेरित होकर पाप का आचरण करता है॥36॥

               श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्धयेनमिह वैरिणम्‌ ॥
_____
भावार्थ : श्री भगवान बोले- रजोगुण से उत्पन्न हुआ यह काम ही क्रोध का कारक है। यह काम बहुत खाने वाला अर्थात भोगों से कभी न अघानेवाला और बड़ा पापी है। इसको ही तू इस विषय में वैरी जान यही पाप का कारक है ॥37॥
____
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्‌ ॥38।

भावार्थ : जिस प्रकार धुएँ से अग्नि और मैल से दर्पण ढँका जाता है तथा जिस प्रकार जेर से गर्भ ढँका रहता है, वैसे ही उस काम द्वारा यह ज्ञान ढँका रहता है॥38॥
_______
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥
______

भावार्थ : और हे अर्जुन! इस अग्नि के समान कभी न पूर्ण होने वाले काम रूपी ज्ञानियों के नित्य वैरी द्वारा मनुष्य का ज्ञान ढँका हुआ है॥39॥
________

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्‌ ॥
_____
भावार्थ : इन्द्रियाँ, मन और बुद्धि- ये सब इसके वासस्थान कहे जाते हैं। 
यह काम इन मन, बुद्धि और इन्द्रियों द्वारा ही ज्ञान को आच्छादित करके जीवात्मा को मोहित करता (हुआ पाप के प्रति प्रेरित करता) है। ॥40॥

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्‌ ॥
_____
भावार्थ : इसलिए हे अर्जुन! तू पहले मन की  नियमन द्वारा इन्द्रियों को वश में करके इस ज्ञान और विज्ञान का नाश करने वाले महान पापी काम को अवश्य ही बलपूर्वक मार डाल॥41॥
____________
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥
श्रीमद्भगवद्गीता के षष्ठम् अध्याय के ३४वें श्लोक में मन की चंचलता का वर्णन है ।
अनुवाद
हे कृष्ण! चूँकि मन चंचल (अस्थिर), उच्छृंखल, हठीला तथा अत्यन्त बलवान है, अतः मुझे इसे वश में करना वायु को वश में करने से भी अधिक कठिन लगता है |

तात्पर्य : मन इतना बलवान् तथा दुराग्रही है कि कभी-कभी यह बुद्धि का उल्लंघन कर देता है, यद्यपि उसे बुद्धि के अधीन माना जाता है | इस व्यवहार-जगत् में जहाँ मनुष्य को अनेक विरोधी तत्त्वों से संघर्ष करना होता है उसके लिए मन को वश में कर पाना अत्यन्त कठिन हो जाता है| कृत्रिम रूप में मनुष्य अपने मित्र तथा शत्रु दोनों के प्रति मानसिक संतुलन स्थापित कर सकता है, किन्तु अंतिम रूप में कोई भी संसारी पुरुष ऐसा नहीं कर पाता, क्योंकि ऐसा कर पाना वेगवान वायु को वश में करने से भी कठिन है| 
_______________

“प्रत्येक आत्मा इस भौतिक शरीर रूपी रथ पर आरूढ है और बुद्धि इसका सारथी है | मन लगाम है और इन्द्रियाँ घोड़े हैं | 
इस प्रकार मन तथा इन्द्रियों की संगती से यह आत्मा सुख तथा दुख का भोक्ता है |
 ऐसा बड़े-बड़े चिन्तकों का कहना है |” 

यद्यपि बुद्धि को मन का नियन्त्रण करना चाहिए, किन्तु मन इतना प्रबल तथा हठी है कि इसे अपनी बुद्धि से भी जीत पाना कठिन हो जाता है जिस प्रकार कि अच्छी से अच्छी दवा द्वारा कभी-कभी रोग वश में नहीं हो पाता | 

ऐसे प्रबल मन को योगाभ्यास द्वारा वश में किया जा सकता है, किन्तु ऐसा अभ्यास कर पाना अर्जुन जैसे संसारी व्यक्ति के लिए कभी भी व्यावहारिक नहीं होता | 
 
तो फिर आधुनिक मनुष्य के सम्बन्ध में क्या कहा जाय ? यहाँ पर प्रयुक्त उपमा अत्यन्त उपयुक्त है – झंझावात को रोक पाना कठिन होता है और उच्छृंखल मन को रोक पाना तो और भी कठिन है  मन को वश में रखने का सरलतम उपाय, जिसे भगवान् चैतन्य ने सुझाया है, यह है कि समस्त दैन्यता के साथ मोक्ष ले लिए “हरे कृष्ण” महामन्त्र का कीर्तन किया जाय | 
विधि यह है –" स वै मनः कृष्ण पदारविन्दयोः– मनुष्य को चाहिए कि वह अपने मन को पूर्णतया कृष्ण के पदकमलों में लगाए | 
तभी मन को विचलित करने के लिए अन्य व्यस्तताएँ शेष नहीं रह जाएँगी 
मन की चंचलता का कारण मन में समाहित वासनाऐं ही हैं ।
और वासनाऐं पाप का कारक हैं अत: भक्ति के द्वारा जब मन का शुद्धि करण होता है तब ही ईश्वरीय ज्ञान का प्रादुर्भाव बुद्धि में होता है ।
और यही बुद्धि फिर मन को वश में करती है ।
_______

 (कठोपनिषद् १.३.३-४) में मन की स्थिति का वर्णन करते हुए कहा गया है –
_____
आत्मानं रथिनं विद्धि शरीरं रथमेव च
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च |
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ||
___
भावार्थ : इन्द्रियों को स्थूल शरीर से पर यानी श्रेष्ठ, बलवान और सूक्ष्म कहते हैं। इन इन्द्रियों से पर मन है, मन से भी पर बुद्धि है और जो बुद्धि से भी अत्यन्त पर है वह आत्मा है॥42॥

एवं बुद्धेः परं बुद्धवा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌ ॥
_______

भावार्थ : इस प्रकार बुद्धि से पर अर्थात सूक्ष्म, बलवान और अत्यन्त श्रेष्ठ आत्मा को जानकर और बुद्धि द्वारा मन को वश में करके हे महाबाहो! तू इस कामरूप दुर्जय शत्रु को मार डाल॥43॥
_________

पैङ्गलोपनिषद्चतुर्थोऽध्यायः का तृतीय छन्द भी इसी प्रकार का वर्णन करता है ।
________

आत्मानं रथिनं विद्धि शरीरं रथमेव च। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥

अपनी आत्मा को रथी, शरीर को रथ, बुद्धि को सारथि तथा मन को ही लगाम जानना चाहिए ॥
_____________
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे 
श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥3॥

_______________________
जैसा कि वाल्मीकि रामायण के बालकाण्ड में  सुर की परिभाषा व अर्थ बताया गया है । जो सुरा पान करे वह सुर है ।

वाल्मीकि रामायण कार ने वाल्मीकि रामायण के बालकाण्ड सर्ग 45 के 38 वें छन्द में )
सुराप्रतिग्रहाद् देवा: सुरा इत्याभिविश्रुता:. अप्रतिग्रहणात्तस्या दैतेयाश्‍चासुरा: स्मृता:॥
(वाल्मीकि रामायण  बालकाण्ड सर्ग 45 के श्लोक 38)

_____________
सुर-असुर की परिभाषा करते हुये लिखा है-
“सुरा पीने वाले सुर और सुरा नहीं पीने वाले असुर कहे गये l” 

परन्तु वैदिक सन्दर्भ में असुर शब्द का वर्ण-विन्यास (असु-र) पूर्व बलाघातीय उच्चारण पर आधारित है । जबकि लौकिक संस्कृत में पुराण आदि में असुर शब्द का वर्ण-विन्यास('अ-सुर' )उत्तर बलाघातीय उच्चारण पर आधारित है ।
वैदिक सन्दर्भ में असुर का अर्थ प्राणवान् और प्रतिभावान् है ।
_____
बालकाण्ड का पैतालीसवां सर्ग श्लोक संख्या ३६ से ३८ ,में एक ( समुद्र मंथन.) से सम्बन्धित प्रसंं ग में विश्वामित्र राम लक्ष्मण को कुछ वेद पुराण सुना रहे हैं और उसी के तहत समुद्र मंथन से निकले चौदह रत्नों के बारे बताते हुए कहते हैं ....
"असुरास्तेंन दैतेयाः सुरास्तेनादितेह सुताः
हृष्टा: प्रमुदिताश्चासन वारुणीग्रह्नात सुराः (३८)
('सुरा से रहित होने के कारण ही दैत्य 'असुर ' कहलाये
और सुरा-सेवन के कारण ही अदिति के पुत्रों की 'सुर' संज्ञा हुई.
वारुणी को  ग्रहण करने से देव लोग हर्ष से उत्फुल्ल एवं आनंदमग्न हो गए )
इसके पहले और बाद के दो श्लोकों में समुद्रमंथन से वरुण की कन्या वारुणी "जो सुरा की अभिमानिनी देवी थी"
के प्रकट होने और दैत्यों द्वारा उसे ग्रहण न करने और देवों द्वारा इन अनिनद्य सुन्दरी को ग्रहण करने का उल्लेख है....

उपर्युक्त श्‍लोक के अनुसार सुरा का अर्थ ‘मादक द्रव्य-शराब’ है.।
 चूंकि देव लोग मादक तत्व सुरा का प्रारम्भ से पान (सेवन) करते थे
इस कारण देवोपासक पुरोहितों  के कथित देव (देवता) सुर कहलाये और सुरा का पान नहीं करने वाले  असुर (जिन्हें इन्द्रोपासक देवपूजकों  द्वारा अदेव कहा गया) असुर कहलाये. ।
_______

वरुण (प्रचेता) वैदिक  परम्पराओं में वरुण एक प्रमुख देवता हैं। वरुण को ही सभी देवताओं का राजा कहा गया है।

अथर्ववेदःकाण्डं (१९)सूक्तम् (१३)में यह नौवीं ऋचा है।


 ।
इन्द्रस्य वृष्णो (वरुणस्य राज्ञ) आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥९॥

इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।

महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥९।

सायण-भाष्य-

“वृष्णः वर्षकस्य “इन्द्रस्य “राज्ञः “वरुणस्य “आदित्यानां “मरुतां च "उग्रम् उद्गूर्णं “शर्धः बलमस्माकं भवत्विति शेषः। किंच “महामनसाम् उदारमनसां “भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां “घोषः जयशब्दः “उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥
_______   
अन्य वेदों में भी ये ऋचाऐं हैं।

इन्द्रस्य वृष्णो (वरुणस्य राज्ञ )आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥

अथर्ववेदः/काण्डं १९/सूक्तम् १३

______

इन्द्रस्य । वृष्णः । (वरुणस्य । राज्ञः) । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।

महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥९।

(ऋग्वेदः सूक्तं १०/१०३/९)

_________________  

इन्द्रस्य वृष्णो (वरुणस्य राज्ञ) आदित्यानां मरुतां शर्ध उग्रं ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७ ॥

_________ 
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्तां ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ १८७० ॥


___________

वाल्मीकि रामायण उत्तरकाण्ड़ के अनुसार महर्षि वरुण कश्यप और उनकी पत्नी आदिति के पुत्र हैं और जल के देवता हैं । 
प्राचीन वैदिक धर्म में उनका स्थान बहुत ही महत्त्वपूर्ण था पर वेदों में उसका रूप इतना अमूर्त हैं कि उसका प्राकृतिक चित्रण मुश्किल है।

 माना जाता है कि वरुण की स्थिति अन्य वैदिक देवताओं की अपेक्षा प्राचीन है, इसीलिए वैदिक युग में वरुण किसी प्राकृतिक उपादान का वाचक नहीं हैं। 
अग्नि व इंद्र की अपेक्षा वरुण को संबोधित सूक्तों की मात्रा बहुत कम है फिर भी उनका महत्व कम नहीं है। 
इंद्र को महान योद्धा के रूप में जाना जाता है तो वरुण को नैतिक शक्ति का महान पोषक माना गया है, वह ऋत (सत्य) का पोषक हैं। अधिकतर सूक्तों में वस्र्ण के प्रति उदात्त भक्ति की भावना दिखाई देती है। 

ऋग्वेद के अधिकतर सूक्तों में वरुण से किए गए पापों के लिए क्षमा प्रार्थना की गई हैं। 
वरुण को अन्य देवताओं जैसे इंद्र आदि के साथ भी वर्णित किया गया है।
 
वरुण से संबंधित प्रार्थनाओं में भक्ति भावना की पराकाष्ठा दिखाई देती है।
 उदाहरण के लिए ऋग्वेद के सातवें मंडल में वरुण के लिए सुंदर प्रार्थना  मिलती हैं।

 उनको इतिहासकार मानते हैं कि वरुण ही पारसी पंंथ में "अहुरा मज़्दा" कहलाए। बाद की पौराणिक कथाओं में वरुण को मामूली जल-देव बना दिया गया।

________________
यद्यपि असुर शब्द के साथ आर्य शब्द का सम्प्रसारित रूप वीर ऋग्वेद में अनेक वार आया है । 
ऋग्वेद मण्डप ७ ते ९९वें सूक्त के ५वीं ऋचा में देखें-

इन्द्राविष्णू इति । दृंहिताः । शम्बरस्य । नव । पुरः । नवतिम् । च । श्नथिष्टम् ।शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥५।

_____________

हे “इन्द्राविष्णू “दृंहिताः दृढीकृताः “नव “नवतिं “च नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “शम्बरस्य स्वभूतानि “श्नथिष्टम् अहिंसिष्टम्। 'श्नथ हिंसायाम्। अपि च “शतं “सहस्रं “च “वर्चिनः (“असुरस्य “वीरान् “)अप्रति प्रतिद्वन्द्विनो यथा न भवन्ति तथा “साकं सह संघश एव “हथः अहिंसिष्टम् । 'यो वर्चिनः शतमिन्द्रः सहस्रम् '। (ऋ. सं. २. १४. ६) इति हि निगमान्तरम्

परन्तु वैदिक सन्दर्भ में असुर का प्रारम्भिक अर्थ प्रज्ञा तथा प्राणों से युक्त मानवेतर प्राणियों को कहा गया है ।

इसी कारण सायण आचार्य ने कृष्ण को अपने 
 ऋग्वेद के अष्टम् मण्डल के सूक्त संख्या 96 की कुछ ऋचाओं के भाष्य में अदेवी: पद के आधार पर  (13,14,15,) में  कृष्ण को असुर अथवा अदेव  कहकर कृष्ण का युद्ध इन्द्र से हुआ ऐसा वर्णित है ।
परन्तु वेदों की व्याख्या करने वाले देवोपासक पुरोहितों ने द्वेष वश कृष्ण को भी सुरापायी बनाने के लिए द्वि-अर्थक पदों से कृष्ण चरित्र का वर्णन करने की चेष्टा की है ।
परन्तु फिर भी ये लोग पूर्ण त: कृष्ण की आध्यात्मिक छवि खराब करने में सफल नहीं हो पाये हैं ।

राजनिर्घण्टः ॥ शुभम्-(उदकम् । इति निघण्टुः । १ । १२।

सम्पीङ् - सम्यक्पाने आत्मनेपदीय अन्य पुरुष एक वचन रूप सम्पीयते (  सम्यक् रूप से पीता है - पी जाती है ।

भविष्य पुराण के ब्रह्म खण्ड में कृष्ण के इस प्रकार के विलासी चरित्र दर्शाने के लिए काल्पनिक वर्णन किया गया है ।

स्त्रियों के साथ उन्मत्त होकर दिन में रमण ( संभोग) करना और मदिरापान करना कृष्ण सदृश श्रीमद्भगवद्गीता उपनिषद् के वक्ता के द्वारा असम्भव ही है ।
________

कृष्ण ने कभी भी देवसंस्कृति की मूढ़ मान्यताओं का अनुमोदन नहीं किया जैसे निर्दोष पशुओं की यज्ञ में बलि के रूप में हिंसा करना ।
और करोड़ो देवों की पूजा सबका विरोध किया।
_______________________
"तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो।
 दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥१३॥
अर्थ-
उस कृष्ण को नमस्कार है  जो बहुप्रकार से व्यापक है  ।
 और जिसने देवो के लिए विहित  दूषित हिंसा बाहुल्य यज्ञो को समाप्त कर दिया  उस पशुहिंसा की निवृत्ति करने वाले कृष्ण को नमस्कार है।
देवीभागवत पुराण में उद्धृत इस श्लोक को बहुत से लोग बुद्ध के विषय में जोड़ते हैं परन्तु  सिद्धान्त के अनुसार  यह तैरहवाँ श्लोक कृष्ण के अहिंसा वादी सिद्धान्त को भी प्रकाशित करना 
स्वयं श्रीमद्भागवत में भी कृष्ण ने हिंसा परक यज्ञ का निषेध किया है 
_____________________

इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
________________
वेदों में कृष्ण को खोजना मूर्खता पूर्ण नहीं है।
क्योंकि स्वय श्रीमद्भगवद्गीता के पन्द्रह वें अध्याय के श्लोक पन्द्रह में ही कृष्ण ने उद्घोष किया है कि "सम्पूर्ण वेदोंके द्वारा मैं ही जाननेयोग्य हूँ। और वेदोंके तत्त्वका निर्णय करनेवाला और वेदोंको जाननेवाला भी मैं ही हूँ।
____________________________
श्रीभगवद्गीता अध्याय(15) श्लोक (15)

"सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्।।15/15।।
___________________
शब्दार्थ-
सर्वस्य= सबके- सर्व सर्वनाम पद का षष्ठी विभक्ति एकवचन का सम्बन्ध वाचक रूप।
 च=और । अहम्=मैं। ह्रदि= हृदय में -सप्तमी एक वचन अधिकरण कारक। 
सन्निविष्ट:=
सम + नि + विश--आधारे घञ् । सन्निवेश+ क्त=  सन्निविष्ट= सम्यक्स्थित पूर्ण रूप से स्थित । मत्त:= मुझसे -पञ्चमी एकवचन अपादान कारक।स्मृतिर्ज्ञानमपोहनं= स्मृति ज्ञान ।
अपोहनं=अप-+ऊह+ ल्युट्। अपरकृततर्कनिर सनेन तर्कणीय अर्थात् ,एक तर्क के खण्डन के लिये प्रस्तुत किया गया अन्य दूसरा तर्क । वेदै:= वेदों के द्वारा- वेद का तृतीया विभक्ति करण कारक बहुवचन रूप ।सर्वै:= सबके द्वारा ।
अहम् एव = मैं ही ।वेद्य:= जानने योग्य ।
वेदान्त कृत =वेदान्त( वेद का अन्तिम आध्यात्मिक भाग)का करने वाला( कृत) च=और।वेदविद एव= वेद को जानने वाला भी।
________________
हिन्दी अनुवाद -मैं सम्पूर्ण प्राणियों के हृदय में पूर्ण रूप से स्थित हूँ। मुझसे ही स्मृति? ज्ञान और अपोहन.(एक तर्क के खण्डन के लिये प्रस्तुत किया गया अन्य दूसरा तर्क ) जिससे संशय आदि दोषोंका नाश होता है। सम्पूर्ण वेदोंके द्वारा मैं ही जाननेयोग्य हूँ। और वेदोंके तत्त्वका निर्णय करनेवाला और वेदोंको जाननेवाला भी मैं ही हूँ।
______________________

हिंदी टीका - स्वामी रामसुख दास जी
 व्याख्या करते हुए कहते हैं । सर्वस्य चाहं हृदि संनिविष्टः -पीछेके श्लोकोंमें अपनी विभूतियोंका वर्णन करनेके बाद अब भगवान् यह रहस्य प्रकट करते हैं कि मैं स्वयं सब प्राणियोंके हृदयमें विद्यमान हूँ। यद्यपि शरीर? इन्द्रियाँ? मन? बुद्धि आदि सभी स्थानोंमें भगवान् विद्यमान हैं? तथापि हृदयमें वे विशेषरूप से विद्यमान हैं।
 हृदय शरीरका प्रधान अङ्ग है। यद्यपि हृदय से प्रस्फुटित आत्मा का प्रभाव अथवा प्रकाश मस्तिष्क के ब्रह्म रन्ध्र पर नि:सात होता है । इसीलिए थियोलॉजी में पीनियल ग्रन्थि को आत्मा का आसन( Sheat of Soul) कहा गया है ।
परन्तु  हृदय और मस्तिष्क दौनों ही जीवन के सम्पूरक अवयव व जीवन केन्द्र हैं ।
मस्तिष्क विचारों का शुष्क केन्द्र है तो हृदय भावों का सरस सरोवर परन्तु कोई किसी से स्वतन्त्र कभी नहीं है । 
दया' करुणा' घृणा और प्रेम मस्तिष्क के विचारों से प्रेरित हृदय के ही भाव हैं।
सब प्रकार के भाव हृदयमें ही होते हैं। और समस्त कर्मोंमें भाव ही प्रधान होता है। भावकी शुद्धि से समस्त पदार्थ ?
 क्रिया आदि की शुद्धि हो जाती है। अतः महत्त्व भावका ही है? 
वस्तु? व्यक्ति? कर्म आदिका नहीं। वह भाव हृदयमें होनेसे हृदय की बहुत महत्ता है। हृदय सत्त्वगुणका कार्य है?
 इसलिये भी भगवान् हृदयमें विशेषरूपसे रहते हैं।

कर्म या मूल भाव और भाव से विचार अथवा विचार से भाव ही अन्त में कर्म रूप में परिणति होते हैं ।
 सारा संसार कर्म या परिणाम ही है । देवता भी भाव स्वरूप ही हैं ।
परन्तु इन भावों का केन्द्र हृदय और परमात्मा हृदय में ही केन्द्रित है ।
 इसी लिए हृदय शुद्धि और निर्मल बुद्धि ( मन) ही सत्य ये साक्षात्कार अथवा ईश्वर दर्शन का माध्यम है।
______
जैसा कि श्रीमद्भगवद्गीता के नवम अध्याय में कृष्ण ने अर्जुन से कहा -

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता:।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्||9/23||
_______________
श्रीमद्भगवद्गीता अध्याय नवम का २३ वाँ श्लोक

अर्थ: – हे अर्जुन! जो भक्त दूसरे देवताओं को श्रद्धापूर्वक पूजते हैं, वे भी मेरा ही पूजन करते हैं, लेकिन उनकी यह पूजा विना विधि पूर्वक ही होती है।

कृष्ण का तो एक ही उद्घोष( एलान) था कि सभी देवताओं से सम्बन्धित सम्प्रदाय ( धर्मों) को छोड़कर मेरी शरण आ जा मैं तुम्हें समस्त पापों से मुक्त कर दूँगा, तुम शोक मत करो।।

 श्रीमद्भगवद्गीता अध्याय अठारह का  मूल श्लोकः देखें निम्न रूपों में
__________
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।18.66।। 

सब धर्मों का परित्याग करके तुम एक मेरी ही शरण में आओ, मैं तुम्हें समस्त पापों से मुक्त कर दूँगा, तुम शोक मत करो।।

ऋग्वेद की ऋचाओं का  यद्यपि अनेक मनीषीयों ने भाष्य किया परन्तु सभी ने अपने अपने पूर्वदुराग्रहों से प्रेरित होकर ही यह सब किया । 
और दयानन्द सरस्वती ने तो केवल नवीन कल्पित योगज( धातुज) अर्थ को आत्मसात् करते हुए सायण के ही भाष्य का अनुगमन किया है ।
सायण ने भी अनेक शब्दों का अर्थ देव संस्कृति का मण्डन करते हुए अनेक रूपों में दिखाया है ।
जैसे ऋग्वेद के अष्टम मण्डल के 96 वें सूक्त की 13 वीं ऋचा में इन्द्र के शचि पद का अर्थ तृतीयाविभक्ति में शच्या कर्मणा प्रज्ञानेन वा)=कर्म अथवा प्रज्ञा के द्वारा किया है ।

शच्या का अर्थ (शच्या –कर्मणा प्रज्ञानेन वा)=कर्म अथवा प्रज्ञा के द्वारा ।
यह सर्वविदित है कि शची इन्द्र की पत्नी थी तो फिर फिर ये अर्थ क्यों नहीं किया कि इन्द्र अपनी पत्नी के साथ थे ।
इसी प्रकार उपस्थ का अर्थ कहीं पास (समीप) तो कहीं उत्संग( गोद) कर दिया है ।
प्रकरण के अनुसार अर्थ परिवर्तन तो किया जा सकता है परन्तु जब प्रकरण या प्रसंग अर्थ के अनुरूप हो तो अर्थ की अनावश्यक खींचतान सिद्धान्त के सर्वथा विरुद्ध ही है ।

और सायण स्वयं अपने द्वारा किए गये भाष्य के प्रति आश्वस्त नहीं दिखते हैं क्योंकि वे वा अभाव किंवा पदों द्वारा दो सम्भावित विकल्प सूचित करते हैं।

कभी भी उन्होंने ने एक निश्चित अर्थ नहीं किया है और सर्वविदित ही है कि विकल्प कभी भी सत्य का प्रतिमान नहीं है ‌।
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना।                                    अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥

अर्थ-

अच्छी प्रकार से  इन्द्र और उसके सखा राजा   ऋजिश्वन् की  स्तुति करने वाले के लिए यह निर्देश है कि वे उनकी अन्न से पूरित हवि आदि से अर्चना करते हुए  ऐसे वचनों से कहें कि वे इन्द्र मरुतगण जिनके सखा है और जिन इन्द्र ने दाहिने हाथ में वज्र धारण करते हुए कृष्ण के द्वारा गर्भिताओं का वध कर दिया था ;रक्षा के इच्छुक हम सब उन शक्ति शाली इन्द्र का ही आह्वान करते हैं । 

विशेष-

असुर शब्द का प्रयोग तो कृष्ण के लिए सायण ने अपने भाष्य में ही किया है । अन्यथा मूल ऋचा में असुर पद नहीं है ।

पदपाठ-

प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥१।

शब्दार्थ-

१-पितु = अन्न। पा--रक्षणे तुन् पृषो० । अन्ने निघण्टुः । पातेवां पिबतेः पायतेर्वा” निरु० ९ । २४
पितुमन्त्=. अन्न से भरपूर, पौष्टिक।   
२-अर्चता=अर्चना करता हुओं के द्वारा।             ३-वच:=वचन से।
४-ऋजिश्वन्=  राजभेदे “अपमृष्यमृजिश्वने दात्रं दाशुषे” ऋ० ६, २०, ७ । ऋजिश्वने एतन्नामकाय राज्ञे”= इस नाम ते राजा के लिए ।

५-अवस्यु का बहुवचन रूप अवस्यवः = अवोरक्षणम् इच्छति--क्यच्--उन् । रक्षणेच्छा युक्त। 
अवसं=अव + असिच् भावे।) रक्षणं । वैदिक शब्दोऽयं ( यह वैदिक शब्द है)

{सायण-भास्य}
हे ऋत्विजः "मन्दिने= स्तुतिमते =स्तुति करने वाले के लिए।स्तोतव्यायेन्द्राय “पितुमत् = अन्न से परिपूर्ण। हविर्लक्षणेनान्नेनोपेतं हवि लक्षण अन्न से युक्त के द्वारा । "वचः= स्तुतिलक्षणं वचनं “प्र “अर्चत= प्रकर्षेणोच्चारयत ( अच्छी तरह से उच्चारण करता हुआ । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या =इस नाम का राजा जो सखा रूप में था उसके द्वारा सभी पदों में तृत्तीया विभक्ति एक वचन का प्रयोग है । सहितः सन् "कृष्णगर्भाः ।{ कृष्णो नाम कश्चिदसुरः} । (तेन निषिक्तगर्भास्तदीयाः =भार्याः) कृष्ण नाम के किसी असुर के द्वारा निषिक्त( सिञ्चित गर्भ हैं   जिनके वे अर्थात् कृष्ण की भार्यायें बहुव्रीहि समास "निरहन्= अवधीत् (वध कर दिया ) । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं कृष्ण असुर और उनके पुत्रों को भी मारकर  । गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः } गर्भिणी जिसकी भार्याऐं थी इस अर्थ में। "अवस्यवः= रक्षणेच्छवो वयं “वृषणं =कामानां वर्षितारं ( कामनाओं की वर्षा करने वाले को "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे= आह्वयामहे हम सब आह्वान करते हैं  ॥ मन्दिने =मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । {कृष्णगर्भाः =कृष्णेन निषिक्ताः गर्भाः यासु यद् सप्तमीबहुवचने ( कृष्ण के द्वारा गर्भ सिञ्चित किया गया जिन स्त्रियों में )। तास्तथोक्ताः} तत् सर्वनाम पद का  प्रथमा बहुवचन ता:(वे सब स्त्रीयाँ)। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति=} अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥
ऋग्वेद मण्डल / सूक्त/ ऋचा 
ऋग्वेदः सूक्तं १/१०१/१
____________
ऋग्वेद के अष्टम मण्डल के सूक्त 96 की ऋचा संख्या १३-१४- और १५ का अर्थ 
______________________
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
पदान्वय-अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३।

शब्दार्थ व व्याकरणिक विश्लेषण-                १-अव= तुम रक्षा करो -लोट्लकर  मध्यम पुरुष एकवचन।
 २-द्रप्स:= जल से द्रप्स् का पञ्चमी एकवचन यहाँ करण कारक के रूप में  ।
३- अंशुमतीम् = यमुनाम्  –यमुना को अथवा यमुना के पास द्वितीया यहाँ करण कारक के रूप में ।
 ४-अवतिष्ठत् =  अव उपसर्ग पूर्वक (स्था धातु का तिष्ठ आदेश  लङ्लकार रूप)  स्थित हुए।
५- इन्द्र: शच्या -स्वपत्न्या= इन्द्र: पद में प्रथमा विभक्ति एकवचन कर्ता करक  तथा शच्या में शचि के तृत्तीया विभक्ति करणकारक का रूप शचि इन्द्र: की पत्नी का नाम है।।
 ६-धमन्तं= अग्निसंयोगम् कुर्वन्तं  कोलाहलकुर्वन्तंवा। चमकते हुए को अथवा हल्ला करते हुए को।  (ध्मा धातु का धन आदेश तथा +शतृ(अत्) प्रत्यय कर्मणि द्वित्तीया का रूप  एक वचन धमन्तं कृष्ण का विशेषण है  ।
७-अप स्नेहिती: = जल में भीगते हुए का।
८-नृमणां( धनानां) 
९-अधत्त= उपहार या धन दिया ।(डुधाञ् (धा)=दानधारणयोर्लङ्लकारे आत्मनेपदीय अन्यपुरुषएकवचने) 

विशेषटिप्पणी-
१०-अव्=१- रक्षण २-गति ३-कान्ति ४-प्रीति ५-तृप्ति ६-अवगम ७-प्रवेश ८-श्रवण ९- स्वाम्यर्थ १०-याचन ११-क्रिया। १२ -इच्छा १३- दीप्ति १४-अवाप्ति १५-आलिङ्गन १६-हिंसा १७-दान  १८-वृद्धिषु।                
११-अव् – एक परस्मैपदीय धातु है और धातुपाठ में इसके अनेक अर्थ हैं । प्रकरण के अनुरूप अर्थ ग्रहण करना चाहिए ।
प्रथम पुरुष एक वचन का लङ् लकार( अनद्यतन भूूूतकाल का रूप।
आवत् =प्राप्त किया । 
हिन्दी अर्थ- हे कृष्ण आप यमुना के तट पर स्थित इस जल के रक्षा करने वाले हैं आप इसकी रक्षा करो ! कृष्ण दश हजार गोपों से घिरे हुए हैं। इन्द्र ने अपनी पत्नी शचि के साथ अग्नि से संयोजित होते हुए अर्थात् दैदीप्यमान उस कृष्ण को प्राप्त किया अथवा उनके पास गमन किया  और जल में भीगे हुए कृष्ण को भेंट स्वरूप  धन दिया।
भाष्य-
कृष्णो दशसहस्रैर्गोपै:परिवृत: सन्  अँशुमतीनामधेयाया नद्या: यमुनाया: तटेऽतिष्ठत् तत्र कृष्णस्य नाम्न: प्रसिद्धं  तं गोपं नद्यार्जलेमध्ये   स्थितं  इन्द्रो ददर्श स इन्द्र: स्वपत्न्या शच्या सार्धं आगत्य  जले स्निग्धे तं गोपं कृष्णं तस्यानुचरानुपगोपाञ्च अतीवानि धनानि अदात्।

हिन्दी अनुवाद- कृष्ण दश हजार गोपों से घिरे हुए हैं अंशुमती अथवा यमुना के तट पर स्थित कृष्ण नाम से प्रसिद्ध उस गोप को इन्द्र ने यमुना नदी के जल में स्थित देखा।
_______________________________
मूल ऋचा-
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥

पदान्वय-द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।
नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४।।
_____________________
भाष्य-
इन्द्र : कथयति अहमपश्म् बहुरूपेषु यमुनाया: जलानि तत्रेवच अँशुमत्या: नद्या:  निर्जनेदेशे चरन्तम् बृषणं षण्ढं वा चैव अपश्त। चायम् इन्द्र अब्रवीत् एतम् वृषणं संग्रामे युध्यत् अहमिष्यामि तस्मिन् स्थले जलं नासेत्।
_______________
हिन्दी अर्थ-
इन्द्र कहता है कि विभिन्न रूपों में मैंने यमुना के जल को देखा और वहीं अंशुमती नदी के निर्जन प्रदेश में चरते हुए बैल अथवा साँड़ को भी देखा  और इस साँड को युद्ध में लड़ते हुए मैं चाहूँगा ।अर्थात यह साँड अडिग खडे़ अपने स्थान पर   कृष्ण को संग्राम में युद्ध करे ऐसा होते हुए मैं चाहूँगा। जहाँ जल( नभ) बादल भी न हो 
(अर्थात कृष्ण की शक्ति मापन के लिए इन्द्र यह इच्छा करता है )
_______________    
शब्दार्थ व्याकरणिक विश्लेषण-
१-द्र॒प्सम्= जल को कर्मकारक द्वित्तीया।अपश्यम्=अदर्शम्  दृश् धातु का लङ्लकार  (सामान्य भूतकाल ) क्रिया पदरूप  - मैंने देखा ।__________________
२- वि + सवन(‌सुन) रूप विषुण -(विभिन्न रूप)।   षु (सु)= प्रसवऐश्वर्ययोः - परस्समैपदीय सवति सोता [ कर्मणि- ]                                    सुषुवे सुतः सवनः सवः अदादौ (234) सौति स्वादौ षुञ् अभिषवे (51) सुनोति (911) सूनुः, पुं, (सूयते इति । सू + “सुवः कित् ।” उणादिसूत्र्र ३।३५। इति (न:) स:च कित् )

पुत्त्रः । (यथा, रघुः । १ । ९५ ।
“सूनुः =सुनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ) अनुजः । सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः । इत्यमरः कोश ॥
षत्व विधान सन्धि :- "विसइक्कु हयण्सि षत्व" :- इक् स्वरमयी प्रत्याहार के बाद
 'कु(कखगघड•)'ह तथा यण्प्रत्याहार ( य'व'र'ल) के वर्ण हो और फिर उनके बाद 'स'आए तो वहाँ पर 'स'का'ष'हो जाता है:- यदि 'अ' 'आ' से भिन्न  कोई  स्वर जैैैसे इ उ आदि हो अथवा 'कवर्ग' ह् य् व् र् ल्'  के बाद तवर्गीय 'स' उष्म वर्ण आए तो 'स' का टवर्गीय मूर्धन्य 'ष' ऊष्म वर्ण हो जाता है ।
________
शर्त यह कि यह "स" आदेश या प्रत्यय का ही होना चाहिए जैसे :- दिक् +सु = दिक्षु । चतुर् + सु = चतुर्षु।हरि+ सु = हरिषु ।भानु+ सु = भानुषु । बालके + सु = बालकेषु । मातृ + सु = मातृषु ।परन्तु अ आ स्वरों के बाद स आने के कारण  ही गंगासु ,लतासु ,और अस्मासु आदि में परिवर्तन नहीं आता है 

परन्तु अ' आ 'स्वरों के बाद स आने के कारण ही गंगासु ,लतासु ,और अस्मासु आदि में परिवर्तन नहीं आता है 'हरि+ सु = हरिषु ।भानु+ सु = भानुषु । बालके + सु = बालकेषु ।मातृ + सु = मातृषु । वि+सम=विषम । वि+सुन =विषुण अथवा विष्+ उणप्रत्यय=विषुण।
__________________________

विषुण-विभिन्न रूपी।
३-वृ॒ष॒णश्चर॑न्तम्=  चरते हुए साँड  को।
४-आजौ =  संग्रामे  युद्ध में।
५-अ॒व॒ = उपसर्ग
६- त॒स्थि॒ऽवांस॑म्= तस्थिवस् शब्द का द्वितीया विभक्ति एकवचन का रूप तस्थिवांसम् है । तस्थिवस्=  स्था--क्वसु  स्थितवति (स्थिर) अडिग अथवा जो एक ही स्थान पर खड़ा होते हुए में।
७-व:= युष्मान् - तुम सबको ।  युष्मभ्यम् ।  युष्माकम् । यष्मच्छब्दस्य द्बितीया चतुर्थी षष्ठी बहुवचनान्तरूपोऽयम् इति व्याकरणम् ॥
८-उपह्वरे= निर्जन देशे।
९-वृ॒ष॒णः॒ = साँड ने 'बैल ने  ।
१०-युध्य॑त= युद्ध करते हुए।
११-आजौ= युद्ध में ।
१२-इष्या॑मि= मैं इच्छा करुँगा।
___________________________________
मूल ऋचा-
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना  युजेन्द्रः ससाहे ॥१५॥
____________________________________
पदपाठ-विच्छेदन 
। द्रप्स: । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः । विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५
_____________________________________
भाष्य-
कृष्णेन ।अधारयद्। यमुनया: ।जलस्य। अधौ । दैदीप्यमानम् ।स्वतन्वम् । यमुनया: ।उत्संगे तदा। इन्द्र:। गोपाञ्च ।अपश्यत् । लोभीभूत्वा गोपै: सह। गाव: ।आचरन्ती। तस्मिन् काले ।देवान् न पूजयितान् गोपान् बृहस्पतिना सह इन्द्र: ससाह।
____________________________________
अर्थ-
कृष्ण ने अंशुमती के जल के नीचे अपने दैदीप्यमान शरीर को अशुमती की गोद में धारण किया अर्थात् जल में स्थित हो गये ( यमुना के जल नें स्थित हो गये ) तब इन्द्र ने  गोपों - विशों(गोपालन आदि करने वाले 
वैश्यवृत्ति सम्पन्न) को  देखा जो वहाँ गाय चलाते हैं तब इन्द्र ने देवों की पूजा न करने वाले अदेवी: उन गोपों को बृहस्पति के साथ मिलकर चारो ओर से अपनी शक्ति में करना चाहा अथवा शक्ति में किया।

______________________
१-“अध अथ अधो वा 
२-“द्रप्सः द्रव्य पूर्ण जल: 
३-“अंशुमत्याः यमुनाया: नद्याः“
४-(उपस्थे=उत्संगे क्रोडेवा “
५-(त्विष धातु =दीप्तौ अर्थे तित्विषाणः= दीप्यमानः)
६-( सन् =भवन् ) 
७-“(तन्वम् द्वितीया कर्मणि वैदिके रूपे = शरीरम्) “
८-(अधारयत्  = लौकिक रूप. अधरत –आत्मनेपदीय लङ्लकार अन्यपुरुष एकवचन रूप धारण किया)। 
तत्र “इन्द्रो  गत्वा =वहाँ इन्द्र ने जाकर।
“बृहस्पतिना एतन्नामकेन बृहद् देवेन=बृहस्पति इस नाम के बृहद् देव के साथ।
९- “युजा =सहायेन तृतीया विभक्ति एक वचन करण कारकरूप जुडने के द्वारा ।
१०-“अदेवीः = ये देवसत्ता न स्वीकारं कुर्वन्ति इति अदेवी:। जो देवों की सत्ता न स्वीकार करने वाली इस प्रकार से अदेवी: 
कृष्णेनसह अनुचरा: इत्यर्थः कृष्ण के साथ उनके अनुचरों के अर्थ में अदेवी: शब्द है  । 
११- “आचरन्तीः = ग्रासं खादयन्ति  
१२-“विशः= वैश्य अथवा गोपालका:"अभि 
१३-"ससहे षह्(सह्) लिट्लकार ( अनद्यतन परोक्ष भूतकाल) ।।शक्यार्थे  -चारो और से सख्ती की वंश में किया ।
 सह्- सह्यति विषह्यति ससाह सेहतुः सिसाहयिषति सुह्यति सुषोह 
_______________________
ऋग्वेद २/१४/७ में भी सायण ने उपस्थ का अर्थ उत्संग( गोद) ही किया है ।जैसे कि निम्न ऋचा को देखें-
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥७॥ देखें 
_______    

ऋग्वेद में अन्यत्र अष्टम मण्डल ३२ वें सूक्त की १२-१३-और १४वीं ऋचाओं में भी शचि ( शची) पद इन्द्र तथा शक्र पद के साथ सम्पूरक रूप में आया है । इन्द्र और शचि से सम्बन्धित निम्न ऋचाऐं देखें

अथर्ववेदः काण्डं (१३) सूक्तम् (०८)
सूक्तं १३.८(१३.४)
ब्रह्मा सूक्तं १३.०९ →
दे. अध्यात्मम् । (षट्पर्यायेषु पञ्चमं पर्यायसूक्तम्)- -
13.८(१३.४)

भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
___________________
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
इन्द्रो विश्वाभिरूतिभिः ॥१२॥
___
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तमिन्द्रमभि (तम् +इन्द्रम्+अभि) गायत ॥१३॥

आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
भूरेरीशानमोजसा ॥१४॥
____________________
नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
नकिर्वक्ता न दादिति ॥१५॥
पदपाठ-

नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।नकिः । वक्ता । न । दात् । इति ॥१५।

“अस्य इन्द्रस्य “शचीनां शचि एनाम् वैदिक रूप इनाम् शचि+इनाम् दीर्घ स्वर सन्धि। । ‘ “नकिः= न कश्चित् “नियन्ता =नियामकः । अयमिन्द्रः “न “दादिति= न प्रयच्छतीति  “नकिर्वक्ता न कश्चिद्वदति ।

न किम् च चादिपाठात् अव्ययत्वं नशब्देन समासः वर्जनार्थे मनोरमा । एवं पृषो० नकिम् न किर् नकीम् एतेऽपि वर्जने मनोरमा
शच्= व्यक्तायां_वाचि
 ( शचते शेचे शचितेत्यादि शची(वाणी)
______   

कृष्ण और इन्द्र पौराणिक प्रतिद्वंद्वी पात्र भी  हैं क्योंकि पुराण भी वेदों की ही लौकिक व्याख्या है ।बालकाण्ड का पैतालीसवां सर्ग श्लोक संख्या ३६ से ३८ ,प्रसंग
समुद्र मंथन.)
विश्वामित्र राम लक्ष्मण को कुछ वेद पुराण सुना रहे हैं और उसी के तहत समुद्र मंथन से निकले चौदह रत्नों के बारे बताते हुए कहते हैं ....
असुरास्तेंन दैतेयाः सुरास्तेनादितेह सुताः
हृष्टा: प्रमुदिताश्चासन वारुणीग्रह्नात सुराः (३८)
('सुरा से रहित होने के कारण ही दैत्य 'असुर ' कहलाये
और सुरा-सेवन के कारण ही अदिति के पुत्रों की 'सुर' संज्ञा हुई.
वारुणी को  ग्रहण करने से देवतालोग हर्ष से उत्फुल्ल एवं आनंदमग्न हो गए )
इसके पहले और बाद के दो श्लोकों में समुद्रमंथन से वरुण की कन्या वारुणी "जो सुरा की अभिमानिनी देवी थी"
के प्रकट होने और दैत्यों द्वारा उसे ग्रहण न करने और देवों द्वारा इन अनिनद्य सुन्दरी को ग्रहण करने का उल्लेख है....
___________________    

भागवत पुराण दशम स्कन्ध के २४वें अध्याय में कृष्ण और इन्द्र का युद्ध गोवर्धन पर्वत के प्रकरण के अन्तर्गत है ।
जिसमें कृष्ण नन्द आदि गोप समुदाय से इन्द्र न करने को कहते हैं ।
______________________________
                  इन्द्रमखभङ्ग -
                 श्रीशुक उवाच -
                   ( अनुष्टुप् )
भगवानपि तत्रैव बलदेवेन संयुतः।
 अपश्यत् निवसन् गोपान् इन्द्रयागकृतोद्यमान् ।१।
 तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।
 प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान् ॥२॥

 कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।
 किं फलं कस्य चोद्देशः केन वा साध्यते मखः॥३॥

 एतद्‍ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।
 न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥४॥

 अस्त्यस्व-परदृष्टीनां अमित्रोदास्तविद्विषाम् ।
 उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥५॥

 ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
 विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत्॥६॥

 तत्र तावत् क्रियायोगो भवतां किं विचारितः ।
 अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम्।७।

                   श्रीनन्द उवाच -
पर्जन्यो भगवान् इन्द्रो मेघास्तस्यात्ममूर्तयः ।
 तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥८॥

 तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।
 द्रव्यैस्तद् रेतसा सिद्धैः यजन्ते क्रतुभिर्नराः ॥९॥

 तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।
 पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥१०॥

 य एनं विसृजेत् धर्मं परम्पर्यागतं नरः ।
 कामाल्लोभात् भयाद् द्वेषात् स वै नाप्नोति शोभनम् ॥११॥

                    श्रीशुक उवाच -
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।
 इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥१२॥
                    श्रीभगवानुवाच -
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३

 अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् 
 कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः।१४॥
______________
 किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।
 अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ।१५॥

 स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।
 स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥

 देहानुच्चावचाञ्जन्तुः प्राप्योत् सृजति कर्मणा ।
 शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥

 तस्मात् संपूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् ।
 अन्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥१८॥

 आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
 न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा॥१९॥

 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।
 वैश्यस्तु वार्तया जीवेत् शूद्रस्तु द्विजसेवया ॥२०॥
________________________________
 कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते ।
 वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१॥
____ 
 सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।
 रजसोत्पद्यते विश्वं अन्योन्यं विविधं जगत् ।२२॥

 रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।
 प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति।२३॥

 न नः पुरोजनपदा न ग्रामा न गृहा वयम् ।
 नित्यं वनौकसस्तात वनशैलनिवासिनः ॥
 तस्माद्‍गवां ब्राह्मणानां अद्रेश्चारभ्यतां मखः ।
 य इंद्रयागसंभाराः तैरयं साध्यतां मखः ॥ २५ ॥

 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।
 संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६ ॥

 हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः।
 अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७॥

 अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः।
 यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥२८॥

 स्वलङ्‌कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।
 प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥

 एतन्मम मतं तात क्रियतां यदि रोचते ।
 अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः॥३०॥

                    श्रीशुक उवाच -
कालात्मना भगवता शक्रदर्पं जिघांसता ।
 प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः॥३१॥

 तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः।
 वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान्॥३२॥

 उपहृत्य बलीन् सम्यग् सर्वान् आदृता यवसं गवाम् ।
 गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥३३॥

 अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्‌कृताः ।
 गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः।३४॥

 कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।
 शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः ॥३५॥

 तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनाऽऽत्मने ।
 अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात्॥ ३६ ॥

 एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।
 हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम्।३७।

 इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः ।
 यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ॥३८ ॥
___________________________________
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ २४ ॥

श्रीमद्भागवत महापुराण: दशम स्कन्ध: चतुर्विंश अध्यायः श्लोक 1-14 का हिन्दी अनुवाद
_____________________
 
श्री शुकदेव जी कहते हैं - परीक्षित! भगवान श्रीकृष्ण बलराम जी के साथ वृन्दावन में रहकर अनेकों प्रकार की लीलाएँ कर रहे थे।

 उन्होंने एक दिन देखा कि वहाँ के सब गोप इन्द्र-यज्ञ करने की तैयारी कर रहे हैं।
 भगवान श्रीकृष्ण सबके अन्तर्यामी और सर्वज्ञ हैं। उनसे कोई बात छिपी नहीं थी, वे सब जानते थे। 
फिर भी विनयावनत होकर उन्होंने नन्दबाबा आदि बड़े-बूढ़े गोपों ने पूछा - ‘पिताजी! आप लोगों के सामने यह कौन-सा बड़ा भारी काम, कौन-सा उत्सव आ पहुँचा है ?

इसका फल क्या है? किस उद्देश्य से, कौन लोग, किन साधनों के द्वारा यह यज्ञ किया करते हैं ?
__________________
श्रीमद्भागवत महापुराण: दशम स्कन्ध: पंचविंश अध्यायः श्लोक 1-14 का हिन्दी अनुवाद
 
श्री शुकदेव जी कहते हैं - परीक्षित ! जब इन्द्र को पता लगा कि मेरी पूजा कृष्ण ने  बंद करा दी  है, तब वह इन्द्र नन्दबाबा आदि गोपों पर बहुत ही क्रोधित हुए।

परन्तु उनके क्रोध करने से होता क्या, उन गोपों के रक्षक तो स्वयं श्रीकृष्ण थे। इन्द्र को अपने पद का बड़ा घमण्ड था,।
 वे समझते थे कि मैं ही त्रिलोकी का ईश्वर हूँ।

उन्होंने क्रोध से तिलमिलाकर प्रलय करने वाले मेघों के सांवर्तक नामक गण को व्रज पर चढ़ाई करने की आज्ञा दी और कहा - 
‘ओह, इन जंगली ग्वालों को इतना घमण्ड है ! सचमुच यह धन का ही नशा है। 
भला देखो तो सही, एक साधारण मनुष्य कृष्ण के बल पर उन्होंने मुझ देवराज का अपमान कर डाला।

___________________________
श्रीमद्भागवत महापुराण: दशम स्कन्ध: पंचविंश अध्यायः श्लोक 15-28 का हिन्दी अनुवाद

वे मन-ही-मन कहने लगे - ‘हमने इन्द्र का यज्ञ भंग कर दिया है, इसी से वे व्रज का नाश करने के लिये बिना ऋतु के ही यह प्रचण्ड वायु और ओलों के साथ घनघोर वर्षा कर रहे हैं। अच्छा, मैं अपनी योगमाया से इनका भलीभाँति जवाब दूँगा। ये मूर्खतावश अपने को लोकपाल मानते हैं, इनके ऐश्वर्य और धन का घमण्ड तथा अज्ञान मैं चूर-चूर कर दूँगा। देवता लोग तो सत्त्वप्रधान होते हैं। इनमें अपने ऐश्वर्य और पद का अभिमान न होना चाहिये। अतः यह उचित ही है कि इस सत्त्वगुण से च्युत दुष्ट देवताओं का मैं मान भंग कर दूँ।

 इससे अन्त में उन्हें शान्ति ही मिलेगी। यह सारा व्रज मेरे आश्रित है, मेरे द्वारा स्वीकृत है और एकमात्र मैं ही इनका रक्षक हूँ। अतः मैं अपनी योगमाया से इनकी रक्षा करूँगा। संतों की रक्षा करना तो मेरा व्रत ही है। अब उसके पालन का अवसर आ पहुँचा है।

इस प्रकार कहकर भगवान श्रीकृष्ण ने खेल-खेल में एक ही हाथ से गिरिराज गोवर्धन को उखाड़ लिया और जैसे छोटे-छोटे बालक बरसाती छत्ते के पुष्प को उखाड़कर हाथ में रख लेते हैं, वैसे ही उन्होंने उस पर्वत को धारण कर लिया।

इसके बाद भगवान ने गोपों ने कहा - ‘माताजी, पिताजी और व्रजवासियों! तुम लोग अपनी गौओं और सब सामग्रियों के साथ इस पर्वत के गड्ढ़े में आकर आराम से बैठ जाओ। देखो, तुम लोग ऐसी शंका न करना कि मेरे हाथ से यह पर्वत गिर पड़ेगा। तुम लोग तनिक भी मत डरो। इस आँधी-पानी के डर से तुम्हें बचाने के लिये ही मैंने यह युक्ति रची है।' जब भगवान श्रीकृष्ण ने इस प्रकार सबको आश्वासन दिया - ढाढ़स बँधाया, तब सब-के-सब ग्वाल अपने-अपने गोधन, छकड़ों, आश्रितों, पुरोहितों और भृत्यों को अपने-अपने साथ लेकर सुभीत के अनुसार गोवर्धन के गड्ढ़े में आ घुसे।

भगवान श्रीकृष्ण ने सब व्रजवासियों के देखते-देखते भूख-प्यास की पीड़ा, आराम-विश्राम की आवश्यकता आदि सब कुछ भुलाकर सात दिन तक लगाकर उस पर्वत को उठाये रखा। वे एक डग भी वहाँ से इधर-उधर नहीं हुए। श्रीकृष्ण की योगमाया का यह प्रभाव देखकर इन्द्र के आश्चर्य का ठिकाना न रहा। अपना संकल्प पूरा न होने के कारण उनकी सारी हेकड़ी बंद हो गयी, वे भौंचक्के-से रह गये। इनके बाद उन्होंने मेघों को अपने-आप वर्षा करने से रोक दिया।

जब गोवर्धनधारी भगवान श्रीकृष्ण ने देखा कि वह भयंकर आँधी और घनघोर वर्षा बंद हो गयी, आकाश से बादल छँट गये और सूर्य दीखने लगे, तब उन्होंने गोपों से कहा - ‘मेरे प्यारे गोपों! अब तुम लोग निडर हो जाओ और अपनी स्त्रियों, गोधन और बच्चों के साथ बाहर निकल आओ। देखो, अब आँधी-पानी बंद हो गया तथा नदियों का पानी भी उतर गया।' भगवान की ऐसी आज्ञा पाकर अपने-अपने गोधन, स्त्रियों, बच्चों और बूढ़ों को साथ ले तथा अपनी सामग्री छकड़ों पर लादकर धीरे-धीरे सब लोग बाहर निकल आये। सर्वशक्तिमान भगवान श्रीकृष्ण ने भी सब प्राणियों के देखते-देखते खेल-खेल में ही गिरिराज को पूर्ववत उसके स्थान पर रख दिया।


आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥४॥

पद-पाठ-

आऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्वऽरोचिः ।

महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्वऽरूपः । अमृतानि । तस्थौ ॥४।

_____________

सायण-भाष्य-

“विश्वे =सर्वे कवयो रथम् “आतिष्ठन्तम् इन्द्रं “परि “अभूषन् । परितोऽलमकुर्वन् । “स्वरोचिः । स्वमेव रोचिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव “श्रियः= दीप्तीः "वसानः= आच्छादयन् सोऽयमिन्द्रः “चरति सर्वत्र वर्तते । “वृष्णः= कामानां वर्षितुः "(असुरस्य =। अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः )

 तस्येन्द्रस्य “तत् तादृशमनुभूतपूर्वं “नाम । नमयति सर्वान् अनेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नमस्क्रियते इति नाम इन्द्रस्य शरीरं कर्म वा। “महत् आश्चर्योपेतं वर्तते । तथा “विश्वरूपः नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मना “अमृतानि =जलानि “आ “तस्थौ =अधितिष्ठति ॥ विश्वे । जसः शी। अभूषन् । ‘ भूष =अलंकारे' ' इत्यस्य लङि रूपम् । वसानः । वस आच्छादने ' इत्यस्य शानचि रूपम्। तस्य लसार्वधातुकस्वरे थातुस्वरः। नाम। ‘ णमु प्रह्वत्वे 'इत्यस्मात् 'नामन्सीमन” ' इत्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । अमृतानि । ‘ कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । (तस्थौ = तिष्ठतेर्लिटि णलि रूपम् )।।

ऋग्वेद मण्डल तृतीय सूक्त अड़तीस ऋचा चतुर्थ ऋग्वेद ३/३८/४

__________

इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो (असुरस्य वीराः) ।
विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥७॥ (ऋग्वेद ३/५३/७/)

पदपाठ-

इमे । भोजाः । अङ्गिरसः । विऽरूपाः । दिवः । पुत्रासः ।( असुरस्य । वीराः )। विश्वामित्राय । ददतः । मघानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥७।

सायण-भाष्य-

हे इन्द्र “इमे यागं कुर्वाणाः “भोजाः सौदासाः क्षत्रियास्तेषां याजकाः '“विरूपाः नानारूपाः मेधातिथिप्रभृतयः "अङ्गिरसः च "दिवः "असुरस्य देवेभ्योऽपि बलवतो रुद्रस्य “पुत्रासः पुत्राः "वीराः बलवन्तो मरुतः ते सर्वे विश्वामित्राय मह्यं “सहस्रसावे । सहस्रं सूयतेऽत्रेति सहस्रसावोऽश्वमेधः । तस्मिन्नश्वमेधे "मघानि मंहनीयानि धनानि “ददतः प्रयच्छन्तः सन्तः “आयुः जीवनमन्नं वा “प्र “तिरन्ते प्रकर्षेण वर्धयन्ति ॥ दिवस्पुत्रास इति संहितायां ' षष्ठ्याः पतिपुत्र° ' इति विसर्जनीयस्य सत्वम् । ददतः । ‘ डुदाञ् दाने ' इत्यस्य शतरि रूपम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तिरन्ते । तरतेर्व्यत्ययेन शः ॥

____________

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥१॥
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥२॥
वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥३॥
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥४॥
आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥५॥
शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥६॥
द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः ।
प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥७॥
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥८॥
नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति रोचनेन ।
वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥९॥
विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥१०॥
नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥११॥
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥१२॥
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥१३॥
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥१४॥
पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥१५॥
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥१६॥
यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥१७॥
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥१८॥
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥१९॥
मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥२०॥
इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥२१॥
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥२२॥

ऋग्वेद मण्डल तृतीय सूक्त पचपन की ऋचाऐं जिनमें प्रत्येक ऋचा के उत्तरार्ध में  "असुरत्वं " पद असुर होने की श्रेष्ठता का उदघोष कर रहा है ।

उषसः । पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः ।

व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१।

________________

“पूर्वाः उदयकालात् प्राचीनाः “उषसः “यत् यदा “व्यूषुः व्युच्छन्ति "अध तदानीम् “अक्षरम् । न क्षरतीत्यक्षरम् । अविनाश्यादित्याख्यं “महत् प्रभूतं ज्योतिः “गोः उदकस्य “पदे स्थाने समुद्रे नभसि वा “वि “जज्ञे उत्पद्यते । अथोदिते सूर्ये “प्रभूषन् अग्निहोत्रादिकर्मसु प्रभवितुमिच्छन् यजमानः “व्रता कर्माणि "देवानां “नु क्षिप्रम् “उप समीपं नेष्यति । योग्यक्रियाध्याहारः । तदिदं “देवानाम् “एकं मुख्यम् “असुरत्वम्। अस्यति क्षिपति सर्वानित्यसुरः प्रबलः । तस्य भावोऽसुरत्वं प्राबल्यम् । महदैश्वर्यम् ॥ व्यूषुः । 'उष प्लुष दाहे' इत्यस्य विपूर्वस्य लिट्युसि रूपम् । 'सह' इति योगविभागात् समासः । यद्वृत्तयोगादनिघातः । प्रभूषन् । भवतेः सनि द्विर्वचनस्य छन्दसि विकल्पितत्वात् अत्र द्विर्वचनाभावः । तदन्ताच्छतरि रूपम् । प्रादिसमासः । शतुर्लसार्वधातुकस्वरे धातुस्वरः ॥

____

मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । दे॒वाना॑म्पूर्वे । अग्ने । पितरः । पदऽज्ञाः ।

पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२।

_______

हे “अग्ने “अत्र अस्मिन् काले “देवाः “नः अस्मान् "सु सुष्ठु “मो “जुहुरन्त मा हिंस्युः । तथा “पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः “पूर्वे पुरातनाः “पितरः “मा हिंसिषुः । यस्मात् “केतुः यज्ञानां प्रज्ञापकः सूर्यः “पुराण्योः पुरातनयोः “सद्मनोः । सीदन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोः “अन्तः मध्ये उदेति । तस्मादत्र मा हिंसन्त्वित्यर्थः । “महद्देवानाम् इत्यादि पूर्ववत् ॥ जुहुरन्त । ‘हृ प्रसह्यकरणे' । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मनेपदम् । 'बहुलं छन्दसि ' इत्युत्वम् । संज्ञापूर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ।।


______________

वि । मे । पुरुऽत्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि ।

सम्ऽइद्धे । अग्नौ । ऋतम् । इत् । वदेम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥३।

____________

हे अग्ने “मे मम “पुरुत्रा बहवः “कामाः अभिलाषाः “वि “पतयन्ति विविधं गच्छन्ति । “शमि अग्निष्टोमादिलक्षणं कर्म “अच्छ अभिलक्ष्याहं “पूर्व्याणि पुरातनानि स्तोत्राणि तदर्थं “दीद्ये दीपयामि। पश्चात् यज्ञार्थम् “अग्नौ “समिद्धे दीप्यमाने सति “ऋतमित् सत्यमेव “वदेम । अनृतवचने हि यज्ञे वैगुण्यं स्यादिति ॥ पुरुत्रा । देवमनुष्यपुरुष°' इत्यादिना त्राप्रत्ययः । पतयन्ति । पत्लृ गतौ '। स्वार्थिको णिच् ॥


_____________

समानः । राजा । विऽभृतः । पुरुऽत्रा । शये । शयासु । प्रऽयुतः । वना । अनु ।

अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥४

“समानः साधारणः सर्वेषाम् । यद्वा एक एव । राजा दीप्यमानोऽग्निः “पुरुत्रा बहुषु देशेषु “विभृतः अग्निहोत्रार्थं विहृतो भवति । यद्वा । राजा अभिषुतः सोमः सर्वेषु देशेषु यज्ञार्थं विहृतो भवति । स चाग्निः सोमो वा “शयासु वेदिषु । शेरते हविरादयः पदार्था अत्रेति शया वेद्यः । तासु “शये शेते निवसति । “वनानु अनुवनं वनेश्वरणिरूपेषु काष्ठेषु “प्रयुतः विभक्तोऽग्निर्वर्तते । सोमश्चेत् वनेषु चमसेषु विभक्तो वर्तते । तस्य द्वे मातरौ द्यावापृथिव्यौ। तयोः “अन्या द्यौः अस्याः भूमेः जायमानतया “वत्सं वत्सभूतमग्निं सोमं वा “भरति वृष्ट्यादिरूपेण भरति पोषयति । "माता वसुधा “क्षेति केवलं निवासयति ॥ विभृतः । ‘ हृञ् हरणे ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पुरुत्रा। अधिकरणे त्राप्रत्ययः । शये । ‘शीङ् स्वप्ने । लोपस्तः' इति तकारलोपः । ‘शीङः सार्वधातुके गुणः । शयासु । ‘शीङ् स्वप्ने । “एरच् ' इत्यधिकरणेऽच् । भरति । भृञ् भरणे । भूवादिः । ‘ एकान्याभ्यां समर्थाभ्याम्' इति पूर्वस्य न निघातः । क्षेति । क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ।।


______________

आऽक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति ।

अन्तःऽवतीः । सुवते । अप्रऽवीताः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥५

“पूर्वासु जीर्णास्वोषधीषु “आक्षित् आवर्तमानः तथा “अपराः नव्या ओषधीः "अनूरुत् अनुरुन्धन् उत्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा “सद्यो “जातासु तदानीमुत्पन्नासु “तरुणीषु पल्लवितास्वोपधीषु “अन्तः वर्तते । ता ओषधयः “अप्रवीताः केनापि पुरुषेणानिषिक्तरेतस्काः अनभ्यक्ता वा “अन्तर्वतीः अग्निना गर्भवत्यो भूत्वा “सुवते फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यम् ॥ आक्षित् । ‘क्षि निवासगत्योः' । क्विप् । अनूरुत् । ‘ अनो रुध कामे ' । अस्मात् क्विप् । अन्येषामपि दृश्यते ' इति दीर्घः। कृत्स्वरः। तरुणीषु ।' नञ्स्नञीकक्ख्युंस्तरणतलुनानामुपसंख्यानम् ' ( पा. म. ४.१:१५.६ ) इति डीप् । अन्तर्वतीः। ‘ झयः' इति मतुपो वत्वम् । सुवते । ‘ षूङ् प्राणिगर्भविमोचने ' इत्यस्य लटि रूपम् । निघातः ॥ ॥ २८॥


________________

शयुः । परस्तात् । अध । नु । द्विऽमाता । अबन्धनः । चरति । वत्सः । एकः ।

मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥६

“द्विमाता । द्वे द्यावापृथिव्यौ मातरौ यस्य स द्विमाता । यद्वा द्वयोर्लोकयोर्निर्माता । सूर्यः “परस्तात् पश्चिमायां दिशि अस्तवेलायां “शयुः शयानोऽव्याप्रियमाणो भवति । “अध “नु अथोदयवेलायाम् “एकः द्यावापृथिव्योः साधारणः तयो रसादानात् “वत्सः पुत्रः “अबन्धनः अप्रतिबद्धगतिः अनालम्बनः एकः सन् “चरति नभसि गच्छति । “ता तानीमानि "मित्रस्य “वरुणस्य मित्रावरुणयोः "व्रतानि कर्माणि ॥ शयुः । ‘शीङ् स्वप्ने '। भृमृशीतॄचरि' इत्यादिना उप्रत्ययः । द्विमाता । ‘नद्यृतश्च ' इति प्राप्तस्य कपः ‘ ऋतश्छन्दसि' इति प्रतिषेधः ॥


____________

द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः ।

प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥७

“द्विमाता द्वयोर्लोकयोर्निर्माता “विदथेषु यज्ञेषु “होता देवानामाह्वाता “सम्राट् यज्ञेषु सम्यक् राजमानोऽग्निः “अन्वग्रम् अग्रे दिवि “चरति सूर्यभूतस्तत्र वर्तते । “बुध्नः सर्वस्य कर्मणो मूलभूतः सन् “क्षेति भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति भक्षयति। क्षेति यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठा अन्तेभागी स्विष्टकृद्रूपेण । ‘ प्रतिष्ठा वै स्विष्टकृत्' इति श्रुतेः । किंच “रण्यवाचः रमणीयवाचः स्तोतारः “रण्यानि रमणीयानि स्तोत्राणि “प्र “भरन्ते प्रकर्षेण कुर्वन्ति । तदिदं देवानामैश्वर्यम् ॥ चरति । 'वादिलोपे° ' इति न निघातः ॥


____________  

शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् ।

अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥८।

“अन्तमस्य समीपे वर्तमानस्य दावाग्नेः "आयत् अभिमुखमागच्छत् “विश्वं भूतजातं "प्रतीचीनं पराङ्मुखं “ददृशे दृश्यते । तत्र दृष्टान्तः । “शूरस्येव । यथा “युध्यतः युद्धं कुर्वाणस्य शूरस्य समर्थस्य राज्ञः अभिमुखमागच्छत् परबलं पराङ्मुखं दृश्यते तद्वत् । “मतिः सर्वैर्ज्ञायमानः सोऽग्निः “गोः उदकस्य “निष्षिधं हिंसिकां दीप्तिम् “अन्तः “चरति अन्तर्धारयति ॥ युध्यतः । ‘ युध संप्रहारे'। दिवादिः । तस्य शतरि रूपम् । अन्तमस्य । अन्तशब्दात् ‘ अत इनिठनौ ' इति ठन् । अतिशयेनान्तिकः इत्यर्थें तमप् । ‘ तमे तादेश्च' इति तादिलोपः । नित्त्वादाद्युदात्तः । प्रतीचीनम् । प्रतिपूर्वस्याञ्चतेः क्विन् । तस्मात् “ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । ईनादेशः । प्रत्ययस्वरः । आयत् । “या प्रापणे ' इत्यस्याङ्पूर्वस्य शतरि रूपम् ; आङ्पूर्वस्य • अय पय गतौ ' इत्यस्य शतरि रूपं वेति व्युत्पत्त्यनवधारणादनवग्रहः ॥


____________

नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन ।

वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥९।

“पलितः पालयिता पूर्णो वा देवानां “दूतः अग्निः “आसु ओषधीषु “नि “वेवेति नितरां व्याप्य वर्तते । 'महान् सोऽग्निः “रोंचनेन सूर्येण सह “अन्तः रोदस्योर्मध्ये “चरति । “वपूंषि नानाविधानि रूपाणि "बिभ्रत् सोऽग्निः “नः अस्मान् यष्टॄन् “अभि “वि “चष्टे विशेषेणानुग्रहदृष्ट्या पश्यति ॥ वेवेति । वी गत्यादिषु । यङ्लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । बिभ्रत् ।। डुभृञ् धारणपोषणयोः' इत्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥


_________________

विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः ।

अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१०

“विष्णुः व्याप्तः “गोपाः सर्वस्य गोपायिता “प्रिया प्रियतमानि “अमृता क्षयरहितानि “धामानि तेजांसि “दधानः सोऽग्निः “परमं “पाथः स्थानं “पाति रक्षति । यद्वा । धामानि लोकधारकाणि अमृता उदकानि दधानः सन् परमं पाथः उदकस्य स्थानमन्तरिक्षं पाति । सः “अग्निः “ता तानि “विश्वा सर्वाणि “भुवनानि भूतजातानि “वेद जानाति ॥ गोपाः । गोपायतेः क्विपि अतोलोपयलोपौ । अग्निष्टा इत्यत्र सहितायां ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति षत्वम् ॥ ॥ २९ ॥


____________

नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् ।

श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥११

"यम्या यमरूपे मिथुनभूते अहश्च रात्रिश्चेत्येते “नाना नानाविधानि "वपूंषि शुक्लकृष्णादीनि रूपाणि "चक्राते कुरुतः । “श्यावी कृष्णवर्णा “अरुषी शुक्लतया आरोचमाना “यत् ये परस्परं “स्वसारौ भवतः “तयोः मध्ये “अन्यत् अर्जुनमहः “रोचते किरणसंबन्धाद्दीप्यते । “अन्यत् रात्रिलक्षणं “कृष्णं तमःसंबन्धात् कृष्णवर्णमाभाति ॥ यम्या । सुपो डादेशः । रोचते । ‘ एकान्याभ्यां समर्थाभ्याम्' इति न निघातः ॥

___________

माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची ।

ऋतस्य । ते इति । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१२

"माता सर्वेषां निर्मातृत्वान्माता पृथिवी “च “दुहिता दूरे निहिता द्यौः च । 'दुहिता दुर्हिता दूरे हिता दोग्धेर्वा ' (निरु. ३. ४ ) इति यास्कः । एते "सबर्दुघे सबरः स्वीयस्य क्षीररूपरसस्य दोग्ध्र्यौ अत एव “धेनू जगतः प्रीणयित्र्यौ ते द्यावापृथिव्यौ “यत्र अन्तरिक्षे “समीची परस्परं संगते सत्यौ “धापयेते स्वकीयं रसमन्योन्यं पाययेते “ऋतस्य उदकस्य “सदसि स्थानभूते तस्मिन्नन्तरिक्षे “अन्तः स्थिते द्यावापृथिव्यौ “ईळे अहं स्तौमि । यद्वा । वृष्टिलक्षणं रसं द्यौः पृथिवीं धापयते आहुतिलक्षणं रसं द्यां पृथिवीति एवमन्योन्यं माता च दुहिता च भवतः । ऋतस्य सदसि स्थाने यज्ञसदने स्थितोऽहं ते उभे स्तौमि ॥ सबर्दुघे । “ सबःशब्दः क्षीरवाची' इति संप्रदायविद आहुः । तस्मिन्नुपपदे ‘ दुह प्रपूरणे' इत्यस्माद्धातोः ‘ दुहः कब्घश्च ' इति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पाने ' इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्च' इति परस्मैपदे प्राप्ते ‘पादिषु धेट उपसंख्यानम् ' इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ।


___________________

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ।

ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१३

“अन्यस्याः पृथिव्याः “वत्सम् अग्निं “रिहती उदकधारारूपया जिह्वया लिहती द्यौः “मिमाय मेघद्वारा ध्वनिं करोति । “धेनुः प्रीणयित्री सा द्यौः "कया जलवर्जितया “भुवा तत्रत्यं जलमादाय स्वकीयम् “ऊधः मेघरूपं “नि “दधे उदकेन निहितमकरोत् । “सा जलवर्जिता “इळा पृथिवी “ऋतस्य सत्यभूतस्यादिस्यस्य “पयसा उदकेन "अपिन्वत वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति स्मृतेः ॥ रिहती । ‘ लिह आस्वादने' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । अपिन्वत । ' पिवि सेचने' । मुचादिरात्मनेपदी । निघातः ॥


________________

पद्या । वस्ते । पुरुऽरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिऽअविम् । रेरिहाणा ।

ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१४

"पद्या । जगत्स्रष्टुः परमेश्वरस्य पद्भ्यां जातत्वात् पद्या भूमिः । तथा च मन्त्रवर्णः -- ‘पद्यांया भूमिः' (ऋ. सं. १०.९०.१४) इति । यद्वा पादसंचारे साधुः पद्या भूमिः “पुरुरूपा नानाविधस्वरूपाणि “वपूंषि स्थावरजङ्गमात्मकानि रूपाणि "वस्ते आच्छादयति । सैषा भूमिः “ऊर्ध्वा उत्तरवेद्यात्मनोन्नता सती स्वसारभूतेन हविषा “त्र्यविम् । सार्धसंवत्सरवयस्को वत्सस्त्र्यविरित्युच्यते । तस्प्रमाणमादित्यम्। त्रीन् लोकान् अवति स्वतेजसा व्याप्नोतीति त्र्यविरिति वा । “रेरिहाणा लिहती “तस्थौ । “ऋतस्य सत्यभूतस्यादित्यस्य "सद्म स्थानं “विद्वान् जानानोऽहं “वि “चरामि हविर्भिः तमादित्यं परिचरामि ॥ पद्या । पादशब्दात् ' भवे छन्दसि' इति यत् । “पद्यत्यतदर्थे ' ( पा. सू. ६.३.५३ ) इति पादस्य पद्भावः । यद्वा । तत्र साधुः' इति यत् । यतोऽनावः' इति


_______________

पदे इवेति पदेऽइव । निहिते इति निऽहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् ।

सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१५

“पदेइव । पद्येते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते "दस्मे सर्वैर्दर्शनीये ते उभे “अन्तः नभसि मध्ये “निहिते स्थापिते इव वर्तेते । “तयोः अहोरात्रयोः “अन्यत् रात्रिलक्षणं “गुह्यम् अप्रकाशमानतया गूढमिवास्ते । “अन्यत् अहः “आविः सूर्यप्रकाशेन प्रकटं भवति । “सधीचीना अहोरात्रयोः परस्परमेलनरूपा “पथ्या मार्गः । काल इत्यर्थः। “सा “विषूची । पुण्यकृतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदेइव देवमनुष्यादीनां स्थानभूते द्यावापृथिव्यौ अन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यत् अन्या द्यौः गुह्यमस्माभिः अदृश्यमानतया गूढा वर्तते । अन्या पृथिवी आविः सर्वैः दृश्यमानत्वेन प्रकटा भवति। सध्रीचीनेति पूर्ववत् ॥ सध्रीचीना । सहपूर्वादञ्चतेः क्विन् । 'सहस्य सध्रिः' इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वः(स्वरः) ॥ ॥ ३० ॥


__________

आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःऽदुघाः । शशयाः । अप्रऽदुग्धाः ।

नव्याःऽनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१६

“धेनवः वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्यः “अशिश्वीः शिशुरहिताः । यद्वा शिशवो न भवन्तीत्यशिश्वीः । “शशयाः नभसि शयाना वर्तमानाः केनापि "अप्रदुग्धाः अक्षीणरसाः "सबर्दुघाः उदकलक्षणस्य क्षीरस्य दोग्ध्र्यः “युवतयः परस्परमिश्रणोपेताः “नव्यानव्याः अतिशयेन नूतनाः “भवन्तीः दिशो मेघा वा “आ “धुनयन्ताम् आदुहन्तु । मेघपक्षे अशिश्वीर्भवन्तीरित्यत्र लिङ्गव्यत्ययः ॥



________________

यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः ।

सः । हि । क्षपाऽवान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१७

“वृषभः अपां वर्षकः “यत् यः पर्जन्यात्मेन्द्रः “अन्यासु दिक्षु “रोरवीति मेघद्वारा भृशं शब्दं करोति “सः पर्जन्य इन्द्रः "अन्यस्मिन् “यूथे दिशां वृन्दे “रेतः उदकं “नि “दधाति तत्र वर्षति । लोके' हि वृषभः कासुचिद्गोषु रेतःसेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति तद्वत् । “सः इन्द्रः “क्षपावान् । क्षिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः ।' तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता या रात्रिः सोच्यते । तद्वान् । “सः “भगः सर्वैर्भजनीयः । “सः "राजा “हि तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु ॥ रोरवीति । ‘रु शब्दे' इत्यस्य यङ्लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्याम्' इति प्रथमस्य न निघातः । यूथे । ‘यु मिश्रणे'। ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । ‘रीङ् क्षरणे' इत्यस्मात् ‘स्रुरीभ्यां तुट् च' इत्यसुन्प्रत्ययस्तुडागमश्च । नित्त्वादाद्युदात्तः ॥


वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒ः प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।

षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१८

वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः ।

षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१८

वीरस्य । नु । सुऽअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः ।

षोळ्हा । युक्ताः । पञ्चऽपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१८

हे “जनासः जनाः “वीरस्य शूरस्येन्द्रस्य “स्वश्व्यं शोभनाश्वोपेतत्वं “नु क्षिप्रं “प्र “वोचाम प्रकर्षेण वदाम । तथा “देवाः अपि “अस्य इन्द्रस्य स्वश्वत्वं “नु क्षिप्रं “विदुः जानन्ति । किं तत्स्वश्वत्वम् । तदुच्यते । 

“षोळ्हा मासाना द्वन्द्वयोगकाले षोढा दृश्यमाना ऋतवोऽश्वा निरूप्यन्ते । ते च षट्संख्याका ऋतवो हेमन्तशिशिरयोः समासेन “पञ्चपञ्च “युक्ताः सन्तः कालात्मकमिन्द्रम् “आ “वहन्ति । तदिदम् इन्द्रस्य स्वश्वत्वं यदृतुभिरूढत्वम् ॥ षोळ्हा । षष्शब्दात् ‘संख्याया विधार्थे धा ' इति धाप्रत्ययः । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (पा.सू. ६.३. १०९. ३-४) इत्युत्वं ष्टुत्वं च । प्रत्ययस्वरः ॥


त्वष्ट्रे पशौ हविषोऽनुवाक्या देवस्त्वष्टा ' इत्येषा । सूत्रितं च- देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् ' ( आश्व. श्रौ. ३.८) इति ॥

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१९

दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ ।

इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१९

देवः । त्वष्टा । सविता । विश्वऽरूपः । पुपोष । प्रऽजाः । पुरुधा । जजान ।

इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१९

“सविता अन्तर्यामितया सर्वस्य प्रेरकः “विश्वरूपः नानाविधरूपः “त्वष्टा त्वष्टृनामकः “देवः “प्रजाः “पुरुधा बहुधा “जजान जनयति । ताश्च “पुपोष पोषयति । “इमा इमानि “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “च "अस्य त्वष्टुः संबन्धीनि ॥ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् ॥


म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒            वसु॑ना॒ न्यृ॑ष्टे ।

शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥२०।

म॒ही इति॑ । सम् । ऐ॒र॒त् । च॒म्वा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । उ॒भे इति॑ । ते इति॑ । अ॒स्य॒ । वसु॑ना । न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे ।

शृ॒ण्वे । वी॒रः । वि॒न्दमा॑नः । वसू॑नि । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥२०

मही इति । सम् । ऐरत् । चम्वा । समीची इति सम्ऽईची । उभे इति । ते इति । अस्य । वसुना । न्यृष्टे इति निऽऋष्टे ।

शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२०

“मही महत्यौ "समीची परस्परं संगते “चम्वा । चमन्त्यदन्त्यनयोः देवमनुष्याः इति चम्वौ। यद्वा । चम्येते अद्येते भूतजातैरिति चम्वौ द्यावापृथिव्यौ । “समैरत् इन्द्रः प्रजापश्वादिभिः सम्यगयोजयत् । “ते “उभे द्यावापृथिव्यौ “अस्य इन्द्रस्य “वसुना तेजसा धनेन वा “न्यृष्टे नितरां व्याप्ते भवतः । “वीरः समर्थः स इन्द्रः “वसूनि शत्रूनभिभूय तदीयानि धनानि "विन्दमानः लभमानः सन् “शृण्वे सर्वैः श्रूयते । 

‘तवेदिदमभितश्चेकिते वसु' (ऋ. सं. १.५३.३ ) इत्यादिषु दृष्टत्वात् ॥ ऐरत् । ‘ ईर गतौ ' इत्यस्य लङि रूपम् । न्यृष्टे । 'ऋषी गतौ ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । शृण्वे । ‘ श्रु श्रवणे' इत्यस्य व्यत्ययेन कर्मणि श्नुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । विन्दमानः । ' विद्लृ लाभे ' इत्यस्य लटि शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः ॥

_________

इमाम् । च । नः । पृथिवीम् । विश्वऽधायाः । उप । क्षेति । हितऽमित्रः । न । राजा ।

पुरःऽसदः । शर्मऽसदः । न । वीराः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२१

“विश्वधायाः विश्वस्य धाता सर्वान्नो वा “नः अस्माकं “राजा इन्द्रः “इमां “पृथिवीम् अन्तरिक्षं “च “उप तयोः समीपे “क्षेति निवसति । तत्र दृष्टान्तः । “हितमित्रो “न । यथा कस्यचित् हितोपदेष्टा सुहृत् समीपे निवसति तद्वत् । “वीराः समर्था युद्धसहाया मरुतः “पुरःसदः युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य “शर्मसदो “न । नश्चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रासौ तत्र तत्र संनिधिं कुर्वाणा इत्यर्थः ॥ क्षेति। ‘ क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥

________

निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।

सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२२

हे पर्जन्यात्मक “इन्द्र “ओषधीः ओषधयः “ते “निष्षिध्वरीः निष्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । "उत अपि च “आपः त्वत्तो निःसृताः । “पृथिवी “ते तव भोगयोग्यं “रयिं धनं “बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति' (ऋ. सं. ३.५१.५) इति हि निगमः । ततः “ते तव “सखायः हविष्प्रदानेनोपकारकाः स्तोतारः वयं “वामभाजः "स्याम सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यम् ॥ निष्षिध्वरीः । ‘          षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्ति इत्यर्थे 'छन्दसीवनिपौ° '                  इति वनिप् । वनो र च' इति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्य • उपसर्गात्सुनोति' इत्यादिना षत्वम् । डीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य लटि ‘ भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । वामभाजः । ‘ भज सेवायाम् ' । ‘ भजो ण्विः ' ( पा. सू. ३:२:६२ ) इति ण्विः । कृदुत्तरपदस्वरः ॥ ॥ ३१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

________________
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके तृतीयोऽध्यायः समाप्तः ॥


तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः।
छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥१॥

____________

वेदों में असुर का अर्थ -

आदिष्ठन्तं परि विश्वे अभूषञ्छियो वसानश्चरति स्वरोचि:।
महत् तद् वृष्णो असुरस्य८८विश्वरूपो अमृतानि तस्थौ।।४।ऋ०३/३८/४
सभी मेधावी जनों ने रथ में विराजमान इन्द्र को सजाया।अपने वतेज से ही तेजवान इन्द्र प्रकाशित हुए सुस्थित है । 

कामनाओं की वर्षा करने वाले इन्द्र विचित्र कीर्ति वाले । ये विश्व रूप को धारण करते हैं तथा अमृत से व्याप्त हैं ।


इमे भोज अंगिरसो विरूपा दिवस्पुत्रासो असुरस्य वीरा:
विश्वमित्राय ददतो मघानि सहस्र सावे प्र तिरन्त आयु:। ७।।.   (ऋग्वेद ३/५३/७ ।)
हे इन्द्र ये सुदास और ओज राजा की और से यज्ञ करते हैं यह अंगिरा मेधातिथि और विविध रूप वाले हैं ।देवताओं में बलिष्ठ (असुर) रूद्रोत्पन्न मरुद्गण अश्व मेध यज्ञ में मुझ विश्वामित्र को महान धन दें और अन्न बढ़ावें।

उषसा पूर्वा अध यद्व्यूषुर्महद वि जज्ञे अक्षरं पदे गो:
व्रता देवानामुप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ।।ऋ० ३/५५/१
तथा मोषुणो अन्न जुहुरन्त देवा मा पूर्वज अग्ने पितर :पदज्ञा ।
पुराण्यो: सझ्ननो : केतुरन्तर्महद् देवानाम् असुरत्वम् एकम् ।।२।ऋ० ३/५५/२/
हे अग्ने देव गण हमारा विनाश न करें देवत्व प्राप्त पितर गण  हमको न मारे । यज्ञ की प्रेरणा देने वाले सूर्य आकाश पृथ्वी के मध्य उदित होते हैं । वे हमारी हिंसा न करें ।उन सब महान देवताओं का बल एक ही है ।
तद् देवस्य सवितुर्वीर्यं महद् वृणीमहे असुरस्य प्रचेतस: 

(ऋग्वेद - ४/५३/१)
हम उस प्रचेतस असुर वरुण जो सबको जन्म देने वाला है । उसका ही वरण करते हैं ।
अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोन ।
हे मनुष्यों मेंअग्र पुरुष अग्ने ! तुम सज्जनों के पालन कर्ता ज्ञान वान -बल वान तथा ऐश्वर्य वान हो ।
____________

तथासुरा गिरिभिरदीन चेतसो मुहुर्मुह: सुरगणमादर्ययंस्तदा ।
महाबला विकसित मेघ वर्चस: सहस्राशो गगनमभिप्रपद्य ह ।।२५।

 महाभारत आदि पर्व आस्तीक पर्व १८वाँ अध्याय
इसी प्रकार उदार और उत्साह भरे हृदय वाले  महाबला असुर भी जल रहित बादलों के समान श्वेत रंग के दिखाई देते थे ।उस समय हजारों 'की संख्या में-- उड़ उड़ कर  देवों को पीड़ित करने लगे ।

_________ 

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति ।
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥

ऋग्वेद मण्डल दशम का दशवाँ सूक्त (ऋग्वेद)-१०/१०/ २)

पद-पाठ--न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।

महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन् ॥२

यम =आत्मानं परोक्षीकृत्य यमीं प्रत्युवाच । हे यमि “ते तव “सखा गर्भवासलक्षणेन सखीभूतो यमः “एतत् ईदृशं त्वयोक्तं स्त्रीपुरुषलक्षणं "सख्यं “न “वष्टि =न कामयते । “यत् यस्मात् =कारणात् यमी “सलक्ष्मा समानयोनित्वलक्षणा “विषुरूपा भगिनीत्वाद्विषमरूपा “भवाति भवति । तस्मान्न वष्टीत्यर्थः । इदानीं 'तिरः पुरू चिदर्णवं जगन्वान्' इत्यस्य प्रतिवचनमुच्यते । 

______________

(“महः =महतः “असुरस्य =प्राणवतः प्रज्ञावतो वा प्रजापतेः )

“पुत्रासः पुत्रभूताः “वीराः । ‘वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वा' (निरु. १. ७) इति निरुक्तम् । शत्रूणां विविधमीरयितारः “धर्तारः= धारयितारः “दिवः द्युलोकस्य । प्रदर्शनमेतत् । द्युप्रभृतीनां लोकानामित्यर्थः॥


_______________________________

          (ऋग्वेदः सूक्तं ८.८६)

 

कृष्ण आङ्गिरसः, विश्वको वा कार्ष्णिः। सूक्तं ८.८७

देव अश्विनौ। जगती।

__________________

उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः।

ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥१॥


कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये ।

ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥२॥


युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये ।

ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥३॥


उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।

यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥४॥


ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।

ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥५॥


                 सायणभाष्यम्

‘उभा हि दस्रा' इति पञ्चर्चं षष्ठं सूक्तम् । विश्वको नाम कृष्णस्य पुत्रः कृष्ण एव वर्षिः । जगती छन्दः । 

अश्विनौ देवता । तथानुक्रम्यते-- ’उभा हि पञ्च विश्वको वा कार्ष्णिर्जागतम्' इति । विनियोगो लिङ्गादवगन्तव्यः॥

____________________

उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥१।

हे अश्विनौ “दस्रा= दर्शनीयौ। यद्वा । ‘दसु= उपक्षये'। सर्वेषां शत्रूणामुपक्षपयितारौ । “भिषजा= देवानां वैद्यौ । यद्वा भीतीनां त्रासयितारौ। यदा नरा अश्विनौ स्तुवन्ति तदा तौ तेषां भीतिमपनयत इत्यर्थः ।

 पृषोदरादित्वाद्रूपसिद्धिः । तादृशौ अत एव “मयोभुवा मयसः= सुखस्य भावयितारौ “उभा परस्परं द्वित्वसंख्यापूरकौ “उभा= उभौ =द्वौ युवां “दक्षस्य= एतन्नामस्य प्रजापतेः “वचसः= स्तुतेः संबन्धिनौ बभूवथुः । “हि =प्रसिद्धौ । पुरा =युवां दक्षेणास्ताविषाथां खलु। “ता तादृशौ प्रशस्तौ “वां युवां “विश्वकः एतन्नामक ऋषिः तनूकृथे।= तनोति कुलमिति तनूः पुत्रः ।

 तस्य विष्णाप्वो निमित्तं “हवते स्तुतिभिराह्वयति । तस्मात् “नः अस्माकं “सख्या सख्यानि यष्ट्टयष्टव्यतया जातानि सखित्वानि “मा “वि “यौष्टं मा पृथकुरुतम् । यौतेर्लुङि सिचि रूपम्। किंच युवां “मुमोचतम् अस्मानागन्तुं रथे स्थित्वाश्वप्रग्रहान्मुञ्चतम् । मुञ्चतेर्लोटि ‘बहुलं छन्दसि' इति शपः श्लुः । अडागमः । अत्र विष्णापूनामानं पुत्रमुद्दिश्य तस्य पिता विश्वको युवामाह्वयतीत्यात्मानमाह । यद्वा । विश्वकस्य पिता कृष्णो नामर्षिर्मम पुत्रो विश्वकः पुत्रार्थं युवामधिह्वयतीति वदति ॥

__________________

क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥२


हे अश्विनौ “विमनाः एतन्नामक ऋषिः “नूनं पुरा “कथा कथं “वां युवाम् “उप “स्तवत् कथमुपास्तौत् ।तेन स्तुतौ “युवं युवां “वस्यइष्टये ।  वस्यो वसीयः प्रशस्तं धनम् । तस्याभिलषितस्येष्टयेऽभिगमनाय यद्वा वसिष्ठधनस्येष्टये प्राप्तये “धियं बुद्धिं विमनसे “ददथुः अददाथां खलु । वस्य इति वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक् ' इति लुक् । ईयसुन ईकारलोपश्छान्दसः ।। तादृशौ युवां “विश्वको “हवते इति गतम् ॥

________________

यु॒वं हिष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥३


हे “पुरुभुजा पुरुभुजौ पुरूणां बहूनां धनादिदानेन भोजयितारौ । यद्वा । बहूनां स्तोतॄणां पालयितारावश्विनौ । “युवम् । "हि “ष्म इत्यवधारणे । युवामेव “इममेधतुम् । एधतेः ‘एधिवहोश्चतुः' ( उ. सू. १, ७८ ) इति चतुप्रत्ययः । चित्त्वादन्तोदात्तः । इमां धनादिवृद्धिं “विष्णाप्वे । विष्णोः सर्वेषां देवानां मुख्यत्वात् तद्ग्रहणे सर्वे देवा गृहीता भवन्ति । विष्ण्वादीन् कर्मणा व्याप्नोतीति विष्णापूः । पृषोदरादिः । यद्वा । विष्णुं सर्वग्रहेषु व्याप्तं सोमं दशापवित्रेणापुनातीति । तस्य चतुर्थी विष्णाप्व इति । एतन्नामके मम पुत्रे पौत्रे वा । पुत्राय पौत्राय वा । इमां धनादिवृद्धिं “ददथुः अदत्तम् । किमर्थम् । “वस्यइष्टये वसीयसः प्रशस्तधनस्येष्टय इच्छां पूरयितुम् ।' क्रियार्थोपपदस्य । (पा. सू. २. ३. १४ ) इति चतुर्थी । “ता “वाम् इति पूर्ववद्वयाख्येयम् ॥


उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्संत॒मव॑से हवामहे ।

यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥४

हे अश्विनौ “उत अपि च “वीरं कर्मणि समर्थं “धनसां धनानां संभक्तारम् "ऋजीषिणम् । ऋजीषोऽपार्जितोऽभिषुतः सोमः। तद्वन्तं “दूरे “चित् दूर एव “सन्तं भवन्तं विनष्टमिव “त्यं तं विष्णाप्वम् “अवसे अस्माकं रक्षणाय “हवामहे आह्वयामः । पुत्रो हि पितरं रक्षति । किंच “यस्य पुत्रस्य पौत्रस्य वा “सुमतिः शोभना स्तुतिः “स्वादिष्ठा स्वादुतमा । अतिशयेन देवानां स्वादुकारिणीत्यर्थः । तत्र दृष्टान्तः । “पितुर्यथा । पितुर्विश्वकस्य स्तुतिर्यथा देवानां प्रीतिकरी तद्वत् । तस्मात्तमाह्वयाम इति शेषः“मा “नो इति गतार्थः॥


ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृंग॑मुर्वि॒या वि प॑प्रथे ।

ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥५


ऋषिः सत्यप्रशंसां करोति । हे अश्विनौ “देवः द्योतमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “ऋतेन सत्येन “शमायते सायंकाले स्वकिरणसमूहं शमयति । ततोऽनन्तरं स एव सविता “ऋतस्य सत्यस्य “शृङ्गम् अग्रम् “उर्विया उरु विस्तीर्णं यथा भवति तथा प्रातःकाले “वि “पप्रथे विशेषेण प्रथयति । सर्वतो विस्तारयति । किंच “पृतन्यतः पृतनामिच्छतः संयुयुत्सोः शत्रोः “महि “चित् महदपि बलम् “ऋतं सत्यं स्वयमेवाभिभवति । इत्थमृतं प्रशस्तमभूत् । तस्माद्युवामपि तेनर्तेन “नः अस्माकं सख्यानि “मा वि “यौष्टम् । अत्रागन्तुमश्वरश्मीन् मुञ्चतमिति ॥ ॥ ९ ॥


मण्डल ८


_________________

प्रस्तुति करण:-

यादव योगेश कुमार "रोहि" 

सम्पर्क सूत्र-8077160219



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें