मंगलवार, 25 मई 2021

उज्जेन में श्रीकर गोप शिवभक्त


< शिवपुराणम्‎ | संहिता ४ (कोटिरुद्रसंहिता)
← अध्यायः १६ शिवपुराणम्/संहिता ४              (कोटिरुद्रसंहिता)
                    अध्यायः १७
              वेदव्यासः अध्यायः १८ →
                ।।ऋषय ऊचुः ।।
महाकालसमाह्वस्थज्योतिर्लिंगस्य रक्षिणः ।।
भक्तानां महिमानं च पुनर्ब्रूहि महामते ।। १ ।।
                      ।।सूत उवाच।।
शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ।।
महाकालस्य लिंगस्य माहात्म्यं भक्तिवर्द्धनम् ।। २ ।।

उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ।।
सर्वशास्त्रार्थतत्त्वज्ञश्शिवभक्तो जितेन्द्रियः ।। ३ ।।

तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ।।
गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ।। ४ ।।

एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ।।
मणिभद्रो ददौ तस्मै चिंतामणिमुदारधीः ।।५।।

स वै मणिः कौस्तुभवद्द्योतमानोर्कसन्निभः ।।
ध्यातो दृष्टः श्रुतो वापि मंगलं यच्छति ध्रुवम् ।। ६ ।।

तस्य कांतितलस्पृष्टं कांस्यं ताम्रमयं त्रपु ।।
पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ।। ७ ।।

स तु चिन्तामणिं कंठे बिभ्रद्राजा शिवाश्रयः ।।
चन्द्रसेनो रराजाति देवमध्येव भानुमान् ।।८।।

श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ।।
निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ।। ९ ।।

नृपा मत्सरिणस्सर्वे तं मणिं चन्द्रसेनतः ।।
नानोपायैरयाचंत देवलब्धमबुद्धयः ।। 4.17.१० ।।

सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ।।
व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ।। ११ ।।

ते कदर्थीकृतास्सर्वे चन्द्रसेनेन भूभृता ।।
राजानस्सर्वदेशानां संरम्भं चक्रिरे तदा ।।१२।।

अथ ते सर्वराजानश्चतुरंगबलान्विताः ।।
चन्द्रसेनं रणे जेतुं संबभूवुः किलोद्यताः ।। १३ ।।

ते तु सर्वे समेता वै कृतसंकेतसंविदः ।।
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ।। १४ ।।

संरुध्यमानां स्वपुरीं दृष्ट्वा निखिल राजभिः ।।
तमेव शरणं राजा महाकालेश्वरं ययौ ।।१५।।

निर्विकल्पो निराहारस्स नृपो दृढनिश्चयः ।।
समानर्च महाकालं दिवा नक्तमनन्यधीः ।। १६ ।।

ततस्स भगवाञ्छंभुर्महाकालः प्रसन्नधीः ।।
तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ।। १७ ।।

तदैव समये गोपि काचित्तत्र पुरोत्तमे ।।
चरंती सशिशुर्विप्रा महाकालांतिकं ययौ ।। १८ ।।

पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ।।
राज्ञा कृतां महाकालपूजां सापश्यदादरात् ।। १९ ।।

सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ।।
प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ।। 4.17.२० ।।

तत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ।।
कुतूहलेन तां कर्त्तुं शिवपूजां मनोदधे ।।२१।।

आनीय हृद्यं पाषाणं शून्ये तु शिविरांतरे ।।
अविदूरे स्वशिबिराच्छिवलिगं स भक्तितः ।।२२।। 

गन्धालंकारवासोभिर्धूपदीपाक्षतादिभिः ।।
विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ।। २३ ।।

भूयोभूयस्समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।।
नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ।। २४ ।।

एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ।।
प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत्।।२५।।

यदाहूतोऽपि बहुशश्शिवपूजाक्तमानसः ।।
बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ।।२६।।

तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ।।
चकर्ष पाणिं संगृह्य कोपेन समताडयत् ।।२७।।

आकृष्टस्ताडितश्चापि नागच्छत्स्वसुतो यदा ।।
तां पूजां नाशयामास क्षिप्त्वा लिंगं च दूरतः ।।२८।।

हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ।।
पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता ।।२९।।

मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।।
देवदेवेति चुक्रोश निपपात स बालकः ।। 4.17.३० ।।

प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ।।
लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत् ।। ३१ ।।

तदैव जातं शिबिरं महाकालस्य सुन्दरम् ।।
ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात् ।। ३२ ।।

हिरण्मयबृहद्द्वारं कपाटवरतोरणम् ।।
महार्हनीलविमलवज्रवेदीविराजितम् ।। ३३ ।।

संतप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ।।
प्रोद्भासितमणिस्तंभैर्बद्धस्फटिकभूतलैः ।। ३४ ।।

तन्मध्ये रत्नलिंगं हि शंकरस्य कृपानिधे ।।
स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः ।। ३५ ।।

स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ।।
संनिमग्न इवासीद्वै परमानंदसागरे ।। ३६ ।।

ततः स्तुत्वा स गिरिशं भूयोभूयः प्रणम्य च ।।
सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ।।३७।।

अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम्।।
सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम्।।३८।।

सोन्तर्विवेश भवनं सर्वशोभासमन्वितम् ।।
मणिहेमगणाकीर्ण मोदमानो निशामुखे ।। ३९ ।।

तत्रापश्यत्स्वजननीं स्वपंतीं दिव्यलक्षणाम्।।
रत्नालंकारदीप्तांगीं साक्षात्सुरवधूमिव।।4.17.४०।।

अथो स तनयो विप्राश्शिवानुग्रहभाजनम्।।
जवेनोत्थापयामास मातरं सुखविह्वलः ।।४१।।

सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ।।
महानंदसुमग्ना हि सस्वजे स्वसुतं च तम्।।४२।।

श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।।
प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम् ।।४३।।

स राजा सहसागत्य समाप्तनियमो निशि ।।
ददर्श गोपिकासूनोः प्रभावं शिवतोषणम् ।।४४।।

दृष्ट्वा महीपतिस्सर्वं तत्सामात्यपुरोहितः ।।
आसीन्निमग्नो विधृतिः परमानंदसागरे।।४५।।

प्रेम्णा वाष्पजलं मुञ्चञ्चन्द्रसेनो नृपो हि सः ।।
शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम् ।। ४६ ।।

महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ।।
महेशकीर्तनं चक्रुस्सर्वे च सुखविह्वलाः ।।४७।।

एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ।।
पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ।। ४८ ।।

अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।।
राजानश्चारवक्त्रेभ्यश्शुश्रुवुश्चरितं च तत् ।। ४९ ।।

ते समेताश्च राजानः सर्वे येये समागताः ।।
परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति ।। 4.17.५० ।।
               ।।राजान ऊचुः ।।
अयं राजा चन्द्रसेनश्शिवभक्तोति दुर्जयः ।।
उज्जयिन्या महाकालपुर्याः पतिरनाकुलः ।। ५१ ।।

ईदृशाश्शिशवो यस्य पुर्य्यां संति शिवव्रताः ।।
स राजा चन्द्रसेनस्तु महाशंकरसेवकः ।। ५२ ।।

नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ।।
तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः ।। ५३ ।।

तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ।।
एवं सति महेशानः करिष्यति कृपां पराम् ।। ५४ ।।


                    ।।सूत उवाच।।
इति निश्चित्य ते भूपास्त्यक्तवैरास्सदाशयाः ।।
सर्वे बभूवुस्सुप्रीता न्यस्तशस्त्रास्त्रपाणयः ।। ५५ ।।

विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ।।
महाकालं समानर्चुश्चंद्रसेनानुमोदिताः ।। ५६ ।।

ततस्ते गोपवनिता गेहं जग्मुर्महीभृतः ।।
प्रसंशंतश्च तद्भाग्यं सर्वे दिव्यमहोदयम् ।। ५७ ।।

ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ।।
महार्हविष्टरगताः प्रत्यनंदन्सुविस्मिताः ।।५८ ।।

गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ।।
संवीक्ष्य शिवलिंगं च शिवे चकुः परां मतिम्।।५९।।

ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ।।
ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः ।। 4.17.६० ।।

येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ।।
तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः ।। ६१ ।।

अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ।।
प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ।। ६२ ।।

ते तस्याभिगमादेव राजानो जातसंभ्रमाः ।।
प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः ।। ।। ६३ ।।

तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।।
गोपात्मजं तमालिंग्य राज्ञो वीक्ष्येदमब्रवीत् ।। ६४ ।।

                   ।।हनूमानुवाच ।।
सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ।।
ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम् ।। ६५ ।।

एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ।।
अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ।। ६६ ।।

एष भक्तवरश्शंभोर्गोपानां कीर्तिवर्द्धनः ।।
इह भुक्त्वाखिलान्भोगानंते मोक्षमवाप्स्यति ।। ६७ ।।

अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ।।
प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणस्स्वयम् ।। ६८ ।
______________________________
अद्यप्रभृति लोकेस्मिन्नेष गोप कुमारकः ।।
नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति ।। ६९ ।।

                    ।।सूत उवाच ।।
एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः।।
सर्वान्राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह।।4.17.७०।।

अथ तस्मै श्रीकराय गोपपुत्राय धीमते।।
उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम्।।७१।।

हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः।।
चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत।।७२।।

तं सर्वे च महीपालास्संहृष्टाः प्रतिपूजिताः।।
चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम्।।७३।।

श्रीकरोपि महातेजा उपदिष्टो हनूमता।।
ब्राह्मणैस्सहधर्मज्ञैश्चक्रे शम्भोस्समर्हणम् ।।७४।।

चन्द्रसेनो महाराजः श्रीकरो गोपबालकः।।
उभावपि परप्रीत्या महाकालं च भेजतुः ।। ७५ ।।

कालेन श्रीकरस्सोपि चन्द्रसेनश्च भूपतिः ।।
समाराध्य महाकालं भेजतुः परमं पदम् ।।७६।।

एवंविधो महाकालश्शिवलिंगस्सतां गतिः ।।
सर्वथा दुष्टहंता च शंकरो भक्तवत्सलः ।।७७।।

इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ।।
आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्द्धनम्।।७८।।

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ।।१७।।

________________________________________   

शिवपुराणम्/संहिता (४) 
(कोटिरुद्रसंहिता) अध्यायः (२८)
 
< शिवपुराणम्‎ | संहिता ४ (कोटिरुद्रसंहिता) अध्यायः २७ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
       अध्यायः २८
वेदव्यासः अध्यायः २९. 
______________________________________

                 ।।सूत उवाच ।।
रावणः राक्षसश्रेष्ठो मानी मानपरायणः ।।
आरराध हरं भक्त्या कैलासे पर्वतोत्तमे।।१।।

आराधितः कियत्कालं न प्रसन्नो हरो यदा।।
तदा चान्यत्तपश्चक्रे प्रासादार्थे शिवस्य सः।।२।।

नतश्चायं हिमवतस्सिद्धिस्थानस्य वै गिरेः।।
पौलस्त्यो रावणश्श्रीमान्दक्षिणे वृक्षखंडके।।३।

भूमौ गर्तं वर कृत्वा तत्राग्निं स्थाप्य स द्विजाः।।
तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह।।४।।

ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिलेशयः ।।
शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः।।५।।

चकारैवं बहुतपो न प्रसन्नस्तदापि हि ।।
परमात्मा महेशानो दुराराध्यो दुरात्मभिः ।। ६ ।।

ततश्शिरांसि छित्त्वा च पूजनं शंकरस्य वै ।।
प्रारब्धं दैत्यपतिना रावणेन महात्मना ।।७।।

एकैकं च शिरश्छिन्नं विधिना शिवपूजने ।।
एवं सत्क्रमतस्तेन च्छिन्नानि नव वै यदा ।। ६ ।।

एकस्मिन्नवशिष्टे तु प्रसन्नश्शंकरस्तदा ।।
आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः ।।९।।
_____
जब रावण शिव के आराधना काल में नव वार अपने शिर का छेदन करके शिव को अर्पित करता है ।
तब शिव प्रसन्न होकर प्रकट होकर उसकी आराधना से संतुष्ट होते हैं।
_______________________    
शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः ।।
मनोरथं ददौ तस्मादतुलं बलमुत्तमम् ।। 4.28.१० ।।

उसके सभी शिरो ं को पहले जैसा कर देते हैं ।
और उसे अतुलित बल प्रदान करते हैं 

प्रसादं तस्य संप्राप्य रावणस्स च राक्षसः ।।
प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः ।।११।।

                   ।।रावण उवाच ।।
प्रसन्नो भव देवेश लंकां च त्वां नयाम्यहम् ।।
सफलं कुरु मे कामं त्वामहं शरणं गतः ।।१२।।

 रावण कहता है हे प्रभु प्रसन्न होइए और मैं तुमको लंका को ले जाऊँगा। मेरी कामना सफल करो मैं तुम्हारी शरण हूँ।              

                     ।।सूत उवाच ।।


इत्युक्तश्च तदा तेन शंभुर्वै रावणेन सः ।।
प्रत्युवाच विचेतस्कः संकटं परमं गतः ।।१३।।
इस प्रकार कहा तब रावण के द्वारा शिव उसे उत्तर देकर चेतना प्रदान की और उसके सब संकट मिट गये ।


                  ।। शिव उवाच ।।
श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ।।
नीयतां स्वगृहे मे हि सद्भक्त्या लिंगमुत्तमम्।।१४।।

अर्थ- शिव ने रावण से कहा सुन रावण मेरे श्रेष्ठ वचन सार रूप से अपने घर ये शिव लिंग सद् भक्ति से लेजाकर

भूमौ लिंगं यदा त्वं च स्थापयिष्यसि तत्र वै ।।
स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु।।१५।।

भूमि में जहाँ इसकी स्थापना करेगा जहाँ तेरी इच्छा होगी वह वहीं स्थापित होगा इसमें सन्देह नहीं ।

                   ।।सूत उवाच ।।
इत्युक्तश्शंभुना तेन रावणो राक्षसेश्वरः।
तथेति तत्समादाय जगाम भवनं निजम्।।१६।।
इस प्रकार शम्भु के द्वारा रावण के प्रति कहा गया 
तब वह अपने घर की ओर गया।
____________   
आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया।।
तत्स्तंभितुं न शक्तोभूत्पौलस्त्यो रावणः प्रभुः।।१७।।

जब मार्ग में शिव की माया से उसे  रावण को मूत्र विसर्जन की इच्छा हुई  तब वह वहाँ कही शिवलिंग को कहीं रखना नहीं चाहता था।


दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिंगं ददौ च तत्।।
मुहूर्तके ह्यतिक्रांते गोपोभूद्विकलस्तदा।।१८।।

तब वहाँ एक गोप वाले से प्रार्थना करके वह शिव लिंग उसे पकड़ा दिया ताकि रावण लघुशंका कर सके और एक मुहूर्त वहीं बीत गया वह गोप है चेन हुआ।

भूमौ संस्थापयामास तद्भारेणातिपीडितः ।।
तत्रैव तत्स्थितं लिंगं वजसारसमुद्भवम् ।।
सर्वकामप्रदं चैव दर्शनात्पापहारकम् ।।१९।।
_
तब उसने उसे भूमि पर स्थापित कर दिया उस शिव लिंग के भार से पीड़ित होकर वहाँ ही वह स्थित लिंग वजसार से उत्पन्न सभी कामनाओं को प्रदान करने वाला और दर्शन मात्र सभी पापों का हरण करने वाला हुआ।

वैद्यनाथेश्वरं नाम्ना तल्लिंगमभवन्मुने ।।
प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम्।।4.28.२०।।

वैद्यनाथेश्वर नाम के द्वारा संसार में उसे पहचान मिली और तीनों लोकों में भुक्ति ( भोग) और मुक्ति प्रदान करने वाला सज्जन पुरुषों को हुआ।
____________________
ज्योतिर्लिंगमिदं श्रेष्ठं दर्शनात्पूजनादपि ।।
सर्वपापहरं दिव्यं भुक्तिवर्द्धनमुत्तमम् ।। २१ ।।
____
इस  श्रेष्ठ ज्योतिर्लिंग के दर्शन और पूजन से ही सभी पाप हरण होते हैं और दिव्य भोग और उत्तम वृद्धि होती है।

तस्मिँलिंगे स्थिते तत्र सर्वलोकहिताय वै ।।
रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ।।
प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः ।। २२ ।।
___
उस लिंग में स्थित वहाँ सभी लोकों के हित के लिए 
रावण अपने घर जाकर वर पाकर महा उत्तम  सभी प्रिय कार्यों को सम्पादित कर सुख रहता है ।

तच्छ्रुत्वा सकला देवाश्शक्राद्या मुनयस्तथा ।।
परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः ।। २३ ।।

तस्मिन्काले सुरास्सर्वे हरिब्रह्मादयो मुने ।।
आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः ।। २४ ।।

प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः ।।
वैद्यनाथेति संप्रोच्य नत्वा नुत्वा दिवं ययुः ।। २५ ।।


                   ।।ऋषय ऊचुः।।
तस्मिँल्लिंगे स्थिते तत्र रावणे च गृहं गते ।।
किं कि चरित्रमभूत्तात ततस्तद्वद विस्तरात् ।।२६।।
                   ।।सूत उवाच।।
रावणोपि गृहं गत्वा वरं प्राप्य महोत्तमम्।।
प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः ।। २७ ।।

तच्छ्रुत्वा सकलं देवाश्शक्राद्या मुनयस्तथा ।।
परस्परं सुमूचुस्ते समुद्विग्ना मुनीश्वराः ।। २८ ।।

                  ।।देवादय ऊचुः।।
रावणोयं दुरात्मा हि देवद्रोही खलः कुधीः ।।
शिवाद्वरं च संप्राप्य दुःखं दास्यति नोऽपि सः ।२९ ।

किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः ।।
दुष्टश्च दक्षतां प्राप्तः किंकिं नो साधयिष्यति ।।4.28.३०।।


इति दुःखं समापन्नाश्शक्राद्या मुनयस्सुराः।।
नारदं च समाहूय पप्रच्छुर्विकलास्तदा ।।३१।।

                   ।।देवा ऊचुः।।
सर्वं कार्य्यं समर्थोसि कर्तुं त्वं मुनिसत्तम ।।
उपायं कुरु देवर्षे देवानां दुःखनाशने ।। ३२ ।।

रावणोयं महादुष्टः किंकि नैव करिष्यति ।।
क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम् ।। ३३ ।।

                   ।।नारद उवाच ।।
दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् ।।
देवकार्यं करिष्यामि कृपया शंकरस्य वै ।। ३४ ।।

                   ।।सूत उवाच।।
इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् ।।
सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत् ।। ३५ ।।

                   ।।नारद उवाच ।।
राक्षसोत्तम धन्यस्त्वं शैववर्य्यस्तपोमनाः ।।
त्वां दृष्ट्वा च मनो मेद्य प्रसन्नमति रावण ।।३६।।

स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसंभवम्।।
इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत् ।।३७।।

               ।।रावण उवाच ।।
गत्वा मया तु कैलासे तपोर्थं च महामुने ।।
तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम् ।। ३८ ।।

यदा न शंकरस्तुष्टस्ततश्च परिवर्तितम् ।।
आगत्य वृक्षखंडे वै पुनस्तप्तं मया मुने ।। ३९ ।।

ग्रीष्मे पंचाग्निमध्ये तु वर्षासु स्थंडिलेशयः ।।
शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः ।। 4.28.४० ।।
एवं मया कृतं तत्र तपोत्युग्रं मुनीश्वर ।।
तथापि शंकरो मह्यं न प्रसन्नोऽभवन्मनाक् ।। ४१ ।।

तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च ।।
तत्राग्निं समाधाय पार्थिवं च प्रकल्प्य च ।। ४२ ।।

गंधैश्च चंदनैश्चैव धूपैश्च विविधैस्तदा ।।
नैवेद्यैः पूजितश्शम्भुरारार्तिकविधानतः ।। ४३ ।।

प्रणिपातैः स्तवैः पुण्यैस्तोषितश्शंकरो मया।।
गीतैर्नृत्यैश्च वाद्यैश्च मुखांगुलिसमर्पणैः ।। ४४ ।।

एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने ।।
शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः ।।४५।।

न तुष्टः सन्मुखो जातो यदा च भगवान्हरः ।।
तदाहं दुःखितोभूवं तपसोऽप्राप्य सत्फलम् ।।४६।।

धिक् शरीरं बलं चैव धिक् तपः करणं मम ।।
इत्युक्त्वा तु मया तत्र स्थापितेग्नौ हुतं बहु ।।४७।।

पुनश्चेति विचार्यैव त्वक्षाम्यग्नौ निजां तनुम् ।।
संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ ।।४८।।

सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः ।।
शंकरायार्पितान्येव नवसंख्यानि वै मया ।। ४९ ।।

यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम ।।
तावदाविरभूत्तत्र ज्योतीरूपो हरस्स्वयम् ।।4.28.५०।।

मामेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः ।।
प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम् ।।५१।।

इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः ।।
प्राणतस्संस्तुतश्चैव करौ बद्ध्वा सुभक्तितः ।। ५२।।

तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् ।।
यदि प्रसन्नो देवेश दुर्ल्लभं किं भवेन्मम ।। ५३ ।।

शिवेन परितुष्टेन सर्वं दत्तं कृपालुना ।।
मह्यं मनोभिलषितं गिरा प्रोच्य तथास्त्विति ।। ५४ ।।

अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे ।।
शिरांसि संधयित्वा तु दृष्टानि परमात्मना ।। ५५ ।। ।

एवंकृते तदा तत्र शरीरं पूर्ववन्मम ।।
जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया।।५६।।

तदा च प्रार्थितो मे संस्थितोसौ वृषभध्वजः।।
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ।।५७।।

वहाँ शिव द्वारा वह कृपा युक्त शिवलिंग वैद्यवाथेश्वर नाम से तीनों लोकों में प्रसिद्ध होगा

____________________
दर्शनात्पूजनाज्ज्योतिर्लिंगरूपो महेश्वरः ।।
भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः ।। ५८ ।।

ज्योतिर्लिंगमहं तद्वै पूजयित्वा विशेषतः ।।
प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम्।। ५९ ।।

                  ।।सूत उवाच ।।
तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसंभ्रमः ।।
विहस्य च मनस्येव रावणं नारदोऽब्रवीत् ।4.28.६०।

                 ।।नारद उवाच ।।
श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव ।।
त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित् ।।६१।।

त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना ।।
तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन ।। ६२ ।।

अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च ।।
सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोस्ति मे ।। ६३ ।।

इति गत्वा पुनः कार्य्यं कुरु त्वं ह्यहिताय वै।।
कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः ।। ६४ ।।

यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति ।।
तदैव सफलं सर्वं भविष्यति न संशयः ।।६५।।

पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् ।।
निश्चयं परमं गत्वा यथेच्छसि तथा कुरु ।।६६।।

                  ।।सूत उवाच ।।
इत्युक्तस्स हितं मेने रावणो विधिमोहित।।
सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा ।।६७।।

गत्वा तत्र समुद्धारं चक्रे तस्य गिरेस्स च ।।
तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम्।।६८।।

गिरीशोपि तदा दृष्ट्वा किं जातमिति सोब्रवीत्।।
गिरिजा च तदा शंभुं प्रत्युवाच विहस्य तम् ।।६९।।

                   ।।गिरिजोवाच।।
सच्छिश्यस्य फलं जातं सम्यग्जातं तु शिष्यतः।।
शान्तात्मने सुवीराय दत्तं यदतुलं बलम् ।।4.28.७०।।

                   ।।सूत उवाच ।।
गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः ।।
कृतघ्नं रावणं मत्वा शशाप बलदर्पितम् ।। ७१ ।।

                  ।।महादेव उवाच ।।
रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते ।।
शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह ।। ७२ ।।

                     ।।सूत उवाव ।।
इति तत्र च यज्जातं नारदः श्रुतवांस्तदा ।।
रावणोपि प्रसन्नात्माऽगात्स्वधाम यथागतम् ।।७३।।

निश्चयं परमं कृत्वा बली बलविमोहितः ।।
जगद्वशं हि कृतवान्रावणः परदर्पहा ।।७४।।

शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा।।
रावणस्य प्रति भटो नालं कश्चिदभूत्तदा ।।७५।।

इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च ।।
माहात्म्यं शृण्वतां पापं नृणां भवति भस्मसात् ।।७६।।
_______________________
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ।२८ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें