शनिवार, 31 जुलाई 2021

वैदिक सन्दर्भों में कृष्ण और अर्जुन यमुना और राधा वामन अवतार विष्णु आदि का वर्णन हैं ।


सप्त मे सप्त शाकिन एकमेका शता ददुः ।
यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥१७॥( ऋग्वेद ५/५२/१७)

_____________सायण-भाष्______________
“सप्त सप्तसंख्याकाः संघाः । सप्तगणा वै मरुतः ' (तै. सं. २. २. ११. १ ) इति श्रुतेः । अदितिगर्भे वर्तमानं वायुमिन्द्रः प्रविश्य सप्तधा विदार्य पुनरेकैकं सप्तधा व्यदारयत् ते एकोनपञ्चाशन्मरुद्गणा अभवन्निति पुराणेषु प्रसिद्धम् ।
ते च सप्तसंख्याकाः "शाकिनः सर्वमपि कर्तुं शक्ताः।
 ते च( “एकमेका एकैको गणः)
 (“मे मह्यं) 
“(शता शतसंख्याकानि गवाश्वयूथानि )
(“ददुः दत्तवन्तः)।
 प्रयच्छन्त्विति वा आशीः । तैर्दत्तं( “यमुनायां नद्याम् )
“अधि । अयं सप्तम्यर्थानुवादी । तत्र “श्रुतं प्रसिद्धं (“गव्यं गोसमूहात्मकं गोसंबन्धि वा) “राधः धनम् “उत् ("मृजे उन्मार्जयामि )। तथा तैर्दत्तम् “अश्व्यम् अश्वसमूहात्मकं तत्संबन्धि वा (“राधः धनं) “नि( “मृजे निमार्ज्मि )॥ ॥ १० ॥
ऋग्वेद ५/५२/१७
____________________

भक्ति और पूजा में क्या अंतर —-

किसी भी देवी देवता के पूजन चाहे वो सामान्य हो या पंचोपचार \ षोडशोपचार जिसमें अर्ध्य आचमन स्नान गंध पुष्प नैवेद्य आरती दक्षिणा नमन याचना आदि को पूजा कहते हैं |
 पूजा थोड़ी देर की ही होती है और स्वार्थमय भी | 
इसके विपरीत भक्ति में समय की बाध्यता नहीं , स्वार्थ नहीं , समर्पण और प्रेम होता है भले ही भक्ति में भी स्नान भोग आदि हो बल्कि इष्ट को शयन भी भी कराया जाता है जब कि पूजा में नहीं |
 पूजा बाद में क्लेशकारक भी हो सकती है लेकिन भक्ति कभी नहीं | 
पूजा का सुफल मनोरथ पूर्ती या पापकर्म से नष्ट हो सकता है लेकिन भक्ति का फल कभी नहीं नष्ट होता ( ऐसी ही जिज्ञासा की गयी जिस पर लघु मति से मेरे द्वारा त्वरित चिंतन निवेदन किया ) इसलिए समय समय पर पूजा भी उचित लेकिन दिनरात साल भर भक्ति ही उचित जो अगले जन्म में भी साथ जायेगी लेकिन पूजा कदापि नहीं।
_________________________________
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा। वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३॥
पदपाठ-
जातः । यत् । अग्ने । भुवना । वि । अख्यः । पशून् । न । गोपाः । इर्यः । परिऽज्मा ।
वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३।

-हे (वैश्वानर) सब नरो में व्याप्त होने वाले (अग्ने रूपी विष्णो !)  जैसे (जातः) उत्पन्न हुआ (भुवना) लोक-लोकान्तरों को (वि, अख्यः) विशेष कर प्रकाशित करता है, वैसे (यत्) जो (पशून्) गौ आदि को पशुओं को (गोपाः) गोपालकों के (न) तुल्य (इर्यः) हाँकने वाले और (परिज्मा) सब ओर से बाँधने वाले ! वह आप (ब्रह्मणे) परमेश्वर, के लिए (गातुम्) स्तुति को (विन्द) प्राप्त कीजिए 
(यूयम्) तुम  लोग सब (स्वस्तिभिः) कल्याणों के हेतु  (नः) हमारी (सदा) (पात) रक्षा करो ॥३॥

सायण-भाष्य -
हे "अग्ने "जातः सूर्यात्मना जातस्त्वम् “इर्यः स्वामी प्रेरयन् वा "परिज्मा परितो गन्ता सन् “पशून्न “गोपाः । यथा गवां पालकः पशून् पश्यति तद्वत् । "यत् यदा "भुवना भूतानि “व्यख्यः रक्षार्थं पश्यसि तदा “ब्रह्मणे । ब्रह्म स्तोत्रम् ।
 तदर्थं "गातुं गतिं फलप्राप्तिं “विन्द । यद्वा । ब्रह्मणे ब्राह्मणार्थं गातुं विन्द । येन ब्राह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥३॥

ऋग्वेद म० ७/१३/३
________________________________

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन् ॥१८॥
 (ऋग्वेद १/२२/१८)
(अदाभ्यः) सोमरस रखने के लिए गूलर की लकड़ी का बना हुआ पात्र (धारयन्) धारण करता हुआ ।  (गोपाः) गोपालक रूप, (विष्णुः) संसार का अन्तर्यामी परमेश्वर (त्रीणि) तीन (पदानि) क़दमो से (विचक्रमे) गमन करता है । और ये ही 
(धर्माणि) धर्मों को धारण करता है ॥18॥

सायणभाष्यम्

‘अहश्च' इति सप्तर्चं नवमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । अनुक्रान्तं च- ‘अहश्च' इति । व्यूळहे दशरात्रे षष्ठेऽहन्याग्निमारुतशस्त्रे वैश्वानरनिविद्धानमिदम् । सूत्र्यते हि- अहश्च कृष्णं मध्वो वो नाम ' ( आश्व. श्रौ. ८. ८) इति ।।


अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥१

अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥१

अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः ।

वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥१।


वैश्वानर- परमात्मा का वाचक है ।

विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण् पूर्व- दीर्घः । १ वह्नौ २ चित्रकवृक्षे । ३ चेतने च विश्वानरस्याप- त्यमण् । अग्निलोकाधिपे ४ वह्नौ काशीख० १० अ० तत्कथा दृश्या । सर्वदेहाभिमानिनि ५ सर्वात्मयांमिनि परमेश्वरे तदुपासनप्रकारः छान्दो० ६
___________________
आहरति पुरुषोऽस्मिन् कर्माणीति “अहः। “कृष्ण कृष्णवर्णम् । एतत्सामानाधिकरण्यादहःशब्दो रात्रिवचनः । तमसा कृष्णवर्णा रात्रिः “च "अर्जुनं “च सौरेण तेजसा शुक्लवर्णम् "अहः दिवसश्च “रजसी स्वस्वभासा सर्वं जगद्रञ्जयन्तौ “वेद्याभिः वेदितव्याभिरनुकूलतया ज्ञातव्याभिः स्वप्रवृत्तिभिः “वि “वर्तेते विविधं पर्यावर्तते । यद्वा । रजसी द्यावापृथिव्यौ । उपलक्षणमेतत् ।
 लोकत्रयं प्रत्यावर्तेते । एतच्च वैश्वानराग्नेराज्ञया इति शेषः ।
 स हि देवतात्वेनात्र प्रतिपाद्यः । स च "वैश्वानरः “अग्निः “जायमानो “न “राजा प्रादुर्भवन् प्रवर्धमानः राजेव “ज्योतिषा तेजसा “तमांसि “अवातिरत् अवतिरतिर्वधकर्मा । अवतिरति विनाशयति ।


विशेष-  संस्कृत भाषा में अह: शब्द के संज्ञा पुं० [सं० अहन्] ।१. विष्णु ।२. सूर्य । ३. दिन का अभिमानी देवता । ४. आकाश  । ७. रात्रि अर्थ हैं । परन्तु यहाँ विष्णु अर्थ ही ग्राह्य है ।


________________________________
त्वे ध॒र्माण॑ आसते जु॒हूभि॑: सिञ्च॒तीरि॑व ।
कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥

पद पाठ
त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व । कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥ १०.२१.३
______________________

ऋग्वेद  मण्डल:10 सूक्त:21 ऋचा:3 |

पदार्थान्वय -(त्वे) हे अग्नि रूपी परमात्मन् ! तेरे अन्दर या तेरे आश्रय में (धर्माणः-आसते) तेरे  धर्म  विराजते हैं सेवन करते हैं । (जुहूभिः-सिञ्चतीः-इव) होम के चम्मच से जैसे घृत-धाराएँ सींची जाती हुई होमाग्नि में आश्रय लेती हैं, उसी भाँति (कृष्णा अर्जुना रूपाणि) कृष्ण और अर्जुन रूप वाले ब्रह्म रूपों के समान   (मदे) आनन्द के लिए (वः) तुझे (वि) विशिष्टरूप से वरण करते हैं (विश्वाः श्रियः-अधि धिषे) सारी सम्पदाएँ तू धारण करता है।
 (विवक्षसे) अतः तुम यह कहने की इच्छा करते हो॥३॥
भावार्थभाषाः
हे अग्नि रूपी विष्णो! तुम कृष्ण और अर्जुन श्याम और श्वेत रूपों में सम्पूर्ण विश्व के श्री को धारण करते हो ! और अधिक क्या! तुम सम्पूर्ण देवता जो सोम पान करके मद- मत्त हो जाते हैं उनको मद रहित के करके सबकुछ कहने की इच्छा रखते हो इन रूपों  तुम महान हो !
(ऋग्वेद १०/२१/३ )
 -
सायण भाष्य- यज्ञ परक है देखें निम्न सन्दर्भों में
“धर्माणः यज्ञस्य धारयितार ऋत्विजः “जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः “त्वे त्वामेव “आसते उपासते सेवन्ते ।
 तत्र दृष्टान्तः । “सिञ्चतीरिव । वृष्टिलक्षणाः पृथिवीं सिञ्चन्त्य आपोऽग्निं यथा स्वपितृत्वेन सेवन्ते तद्वत् । अग्नेरापः' (तै. आ. ८.१ ) इति श्रुतेस्तस्यापां पितृत्वम् । यद्वा । जुहूभिः सिञ्चतीरिव सिच्यमाना आहुतय इव धर्माणस्त्वया धार्यमाणा रश्मयस्त्वे त्वय्यासते निवसन्ति ।
____
 हे अग्ने त्वं “कृष्णा कृष्णवर्णानि “अर्जुना अर्जुनानि श्वेतवर्णानि ज्वालान्तर्गतरूपाणि च “विश्वाः सर्वाः “श्रियः शोभाः “अधि “धिषे अधिकं यथा भवति तथा धारयसि ।
 किमर्थम्  “वः युष्माकं सर्वेषां देवानां “विमदे विविधसोमपानजन्यमदार्थम् । 
यत एवमतः “विवक्षसे त्वं महान् भवसि ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें