सोमवार, 19 जुलाई 2021

गरुड पुराण सोम वंश प्रकरण-

गरुडपुराणम्/आचारकाण्डः/अध्यायः १३८

← 

श्रीगरुडमहापुराणम् (१३८)
(इति व्रतानि समाप्तानि) ।
                 ।हरिरुवाच ।
राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च ।
विष्णुनाभ्यब्जतो ब्रह्मा दक्षोऽङ्गुष्ठाच्च तस्य वै॥ १,१३८.१॥

ततोऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः॥१,१३८.२॥

नरिष्यन्तश्च नाभागो दिष्टः शशक एव च।
मनोरासीदिला कन्या सुद्युम्नोऽस्य सुतोऽभवत्॥ १,१३८.३॥

इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः ।
सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः ॥ १,१३८.४ ॥

अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः ।
करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः॥ १,१३८.५ ॥

_____________________________________

दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च ।
तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात् ॥ १,१३८.६ ॥
________________     
ततः पांशुः खनित्रोऽभूद्भूपस्तस्मात्ततः क्षुपः ।
क्षुपाद्विंशोऽभवत्पुत्रो विंशाज्जातो विविंशकः ॥ १,१३८.७ ॥


विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः ।
करन्धमो विभूतेस्तु ततो जातोऽप्यविक्षितः ॥ १,१३८.८ ॥


मरुत्तोऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः ।
नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः ॥ १,१३८.९ ॥

राजवर्धात्सुधृतिश्च नरोऽभूत्सुधृतेः सुतः ।
नराच्च केवलः पुत्रः केवलाद्धुन्धुमानपि ॥ १,१३८.१० ॥

धुन्धुमतो वेगवांश्च बुधो वेगवतः सुतः ।
तृणबिन्दुर्बुधाज्जातः कान्या चैलविला तथा ॥ १,१३८.११ ॥

विशालं जनयामास तृणबिन्दोस्त्वलम्बुसा ।
विशालाद्धेमचन्द्रोऽभूद्धेम चन्द्राच्च चन्द्रकः ॥ १,१३८.१२ ॥

धूम्राश्वश्चैव चन्द्रात्तु धूम्राश्वात्सृञ्जयस्तथा ।
सञ्जयात्सहदेवोऽभूत्कृशाश्वस्तत्सुतोऽभवत् ॥ १,१३८.१३ ॥

कृशाश्वात्सोमदत्तस्तुततोऽभूज्जनमेजयः ।
तत्पुत्रश्च सुमन्तिश्च एते वैशालका नृपाः ॥ १,१३८.१४ ॥
_______________________________
शर्यातेस्तु सुकन्याबूत्सा भार्या च्यवनस्य तु ।
अनन्तो नाम शार्यते रनन्ताद्रेवतोऽभवत् ॥ १,१३८.१५ ॥

रैवतो रेवतस्यापि रैवताद्रेवती सुता ।
धृष्टस्य धार्ष्टर्(त) कं क्षेत्रं वैष्णवं (श्यकं) तद्वभूव ह ॥ १,१३८.१६ ॥


नाभागपुत्रो नेष्ठो ह्यम्बरीषोऽपि तत्सुतः ।
अम्बरीषाद्विरूपोऽभूत्पृषदश्वो विरूपतः ॥ १,१३८.१७ ॥

रथीनरश्च तत्पुत्रो वासुदेवपरायणः ।
इक्ष्वाकोस्तु त्रयः पुत्राः विकुक्षिनिमिदण्डकाः ॥१,१३८.१८॥


इक्ष्वाकुजो विकुक्षिस्तु शशादः शशभक्षणात् ।
पुरञ्जयः शशादाच्च ककुत्स्थाख्योऽभवत्सुतः॥ १,१३८.१९ ॥


अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः।
विश्वरातः पृथोः पुत्र आर्द्रेऽभूद्विश्वराततः॥ १,१३८.२०॥

युवनाश्वोऽभवच्चार्द्राच्छावस्तो युवनाश्वतः ।
बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः॥ १,१३८.२१॥

धुन्धुमारो हि विक्यातो दृढश्वश्चततोऽभवत् ।
चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः॥ १,१३८.२२॥

हर्यश्वाच्च निकुम्बोऽभूद्धिताश्वश्च निकुम्भतः ।
पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः॥ १,१३८.२३॥

युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततोऽभवत् ।
मुचुकुन्दोऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः॥ १,१३८.२४ ॥


पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः ।
युवनाश्वोऽम्बरीषाच्च हरितो युवनाश्वतः ॥ १,१३८.२५ ॥

पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः ।
अनरण्यस्ततो जातो हर्यश्वोऽप्यनरण्यतः ॥ १,१३८.२६ ॥

तत्पुत्रोऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः ।
त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः ॥ १,१३८.२७ ॥

यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रोऽभवत्ततः ।
हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः ॥ १,१३८.२८ ॥

हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः ।
विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः ॥ १,१३८.२९ ॥

वृकाद्बाहुर्नृपोऽभूच्च बाहोस्तु सगरः स्मृतः ।
षष्टिः पुत्र सहस्राणि सुमत्यां सगराद्धर ॥ १,१३८.३० ॥

केशिन्यामेक एवासावसमञ्जससंज्ञकः ॥ १,१३८.३१ ॥

_________________________________

तस्यांशुमान्सुतो विद्वान्दिलीपस्तत्सुतोऽभवत्।
भगीरथो दिलीपाच्च यो गङ्गामानयद्भुवम्॥ १,१३८.३२॥

श्रुतो भगीरथसुतो नाभगश्च श्रुतात्किल ।
नाभागादम्बरीषोऽभूत्सिन्दुद्वीपोऽम्बरीषतः॥ १,१३८.३३॥

सिन्दुद्वीपस्यायुतायुरृतुपर्णस्तदात्मजः।
ऋतुषर्णात्सर्वकामः सुदासोऽभूत्तदात्मजः॥ १,१३८.३४॥

सुदासस्य च सौदासो नाम्ना मित्रसहः स्मृतः।
कल्माष पादसंज्ञश्च दमयन्त्यां तदात्मजः॥ १,१३८.३५ ॥

अश्वकाख्योऽभवत्पुत्रो ह्यश्वकान्मूल(न्मृच्छ) कोऽभवत् ।
ततो दशरथो राजा तस्य चैलविलः सुतः॥ १,१३८.३६ ॥

तस्य विश्वसहः पुत्रः खट्वाङ्गश्च तदात्मजः ।
खट्वाङ्गद्दीर्घबाहुश्च दीर्घबाहोर्ह्यजः सुतः॥ १,१३८.३७॥

तस्य पुत्त्रो दशरथश्चत्वारस्तत्सुताः स्मृताः।
रामलक्ष्मणशत्रुघ्नभरताश्च महाबलाः॥१,१३८.३८॥


रामात्कुशलवौ जातौ भरतात्तार्क्षपुष्करौ।
चित्राङ्गदश्चन्द्रकेतुर्लक्ष्मणात्संबभूवतुः॥ १,१३८.३९॥


सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः।
कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः॥ १,१३८.४०॥

निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः ।
नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः॥ १,१३८.४१॥

देवानीकस्तस्य पुत्रो देवानीकादहीनकः।
अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः॥ १,१३८.४२॥

पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः।
छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः॥ १,१३८.४३॥

उषिताश्वो गणाज्जज्ञे ततो विश्वसहोऽभवत्।
हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः॥ १,१३८.४४॥

ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः।
सुदर्शनादग्निवर्णःपद्मवणोऽग्निवर्णतः॥ १,१३८.४५॥

शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत्।
मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः॥ १,१३८.४६॥

उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात्।
सुकेतोर्देवरातोऽभूद्वृहदुक्थस्ततः सुतः॥ १,१३८.४७॥

बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः ।
सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः॥१,१३८.४८॥

हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धकोऽभवत् ।
प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः ॥ १,१३८.४९ ॥

विबुधो देवमीढात्तु विबुधात्तु महाधृतिः ।
महाधृतेः कीर्तिरातो महारोमा तदात्मजः॥ १,१३८.५०॥

महारोम्णः स्वर्णरोमा ह्रस्वरोमा तदात्मजः ।
सीरध्वजो ह्रस्वरोम्णः तस्य सीताभवत्सुता ॥ १,१३८.५१ ॥

भ्राता कुशध्वजस्तस्य सीरध्वजात्तु भानुमान् ।
शतद्युम्नो भानुमतः शतद्युम्नाच्छुचिः स्मृतः ॥ १,१३८.५२ ॥

ऊर्जनामा शुचेः पुत्रः सनद्वाजस्तदात्मजः ।
सनद्वाजात्कुलिर्जातोऽनञ्जनस्तु कुलेः सुतः ॥ १,१३८.५३ ॥

अनञ्जनाच्च कुलजित्तस्यापि चाधिनेमिकः ।
श्रुतायुस्तस्य पुत्रोऽभूत्सुपार्श्वश्च तदात्मजः॥ १,१३८.५४॥

सुपार्श्वात्सृंजयो जातः क्षेमारिः सृजयात्समृतः ।
क्षेमारि तस्त्वनेनाश्च तस्य रामरथः स्मृतः ॥ १,१३८.५५ ॥

सत्यरथो रामरथात्तस्मादुपगुरुः स्मृतः ।
उपगुरोरुपगुप्तः स्वागतश्चोपगुप्ततः॥१,१३८.५६॥

स्वनरः स्वागताज्जज्ञे सुवर्चास्तस्य चात्मजः ।
सुवर्चसः सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वतः॥ १,१३८.५७॥

जयस्तु सुश्रुताज्जज्ञे जयात्तु विजयोऽभवत् ।
विजयस्य ऋतः पुत्रः ऋतस्य सुनयः सुतः॥ १,१३८.५८॥

सुनयाद्वीतहव्यस्तु वीतहव्याद्धतिः स्मृतः ।
बहुलाश्वो धृतेः पुत्रो बहुलाश्वात्कृतिः स्मृतः॥ १,१३८.५९॥

जनकस्य द्वये वंशे उक्तो योगसमाश्रयः॥ १,१३८.६०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यवंशवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः

__________________________________


सोम वश वर्णन- प्रकरण-

गरुडपुराणम्/आचारकाण्डः/अध्यायः (१३९)

श्रीगरुडमहापुराणम् ( १३९)

                ।हरिरुवाच।

सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे ।नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः॥१,१३९.१॥

अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया ।सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः।१,१३९.२॥

बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः।विश्वावसुः शतायुश्च आयुर्धोमानमावसुः॥ १,१३९.३॥

अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः।काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः॥ १,१३९.४॥

जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः।बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः॥ १,१३९.५॥

कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात् ।    गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १,१३९.६ ॥

कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा ।ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः॥ १,१३९.७ ॥

विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः।      आयुषो नहुषस्तस्मादनेना रजिरम्भकौ॥ १,१३९.८॥

क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः।काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः॥ १,१३९.९ ॥

गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा । वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १,१३९.१० ॥

भीमरथः केतुमतो दिवोदासस्तदात्मजः।दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः॥ १,१३९.११ ॥

ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात् ।अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः॥ १,१३९.१२ ॥

सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः। विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः॥ १,१३९.१३ ॥

सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः। वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः॥ १,१३९.१४ ॥

वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः।पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः॥ १,१३९.१५॥

प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः । विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १,१३९.१६ ॥

कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः ।सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १,१३९.१७ ॥

जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः।यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १,१३९.१८ ॥

नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा ।         यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १,१३९.१९ ॥

द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी ।सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १,१३९.२० ॥

सहस्रजितः शतजित्तस्माद्वै हयहैहयौ ।     अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १,१३९.२१ ॥

धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः ।  कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १,१३९.२२ ॥

भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः ।  धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १,१३९.२३ ॥

कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः ।कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १,१३९.२४ ॥

जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः ।जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १,१३९.२५ ॥

वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः ।क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १,१३९.२६ ॥

आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः ।शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १,१३९.२७ ॥

दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः ।पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १,१३९.२८ ॥

पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत् ।     तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १,१३९.२९ ॥

रुक्मश्च पृथुरुक्मश्च ज्यामघः पालितो हरिः ।श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ॥ १,१३९.३० ॥

भार्यायाञ्चैव शैब्यायां विदर्भात्क्रथकौशिकौ ।रोमपादो रोमपादाद्बभ्रुर्बभ्रोर्धृतिस्तथा ॥ १,१३९.३१ ॥

__________________

कौशिकस्य ऋचिः पुत्रः ततश्चैद्यो नृपः किल ।कुन्तिः किलास्य पुत्रोऽभूत्कुन्तेर्वृष्णिः सुतः स्मृतः ॥ १,१३९.३२ ॥

वृष्णेश्च निवृतिः पुत्रो दशार्हे निवृतेस्तथा । दशार्हस्य सुतो व्योमा जीमूतश्च तदात्मजः ॥ १,१३९.३३ ॥

जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत् ।      ततो मधुरथो जज्ञे शकुनिस्तस्य चात्मजः॥ १,१३९.३४ ॥

करम्भिः शकुनेः पुत्रस्तस्य वै देववान्स्मृतः।देवक्षत्त्रो देवनतो देवक्षत्त्रान्मधुः स्मृतः॥ १,१३९.३५॥

कुरुवंशो मधोः पुत्रो ह्यनुश्च कुरुवंशतः।       पुरुहोत्रो ह्यनोः पुत्रो ह्यंशुश्च पुरुहोत्रतः ॥ १,१३९.३६ ॥

___________

सत्त्वश्रुतः सुतश्चांशोस्ततो वै सात्त्वतो नृपः।भजिनो भजमानश्च सात्वतादन्धकः सुतः॥ १,१३९.३७ ॥

महाभोजो वृष्णि दिव्यावन्यो देवावृधोऽभवत् ।निमिवृष्णी भजमानादयुताजित्तथैव च ॥ १,१३९.३८ ॥

शतजिच्च सहस्राजिद्बभ्रुर्देवो बृहस्पतिः ।महाभोजात्तु भोजोऽभूत्तद्वृष्णेश्च सुमित्रकः ॥ १,१३९.३९ ॥

स्वधाजित्संज्ञकस्तस्मादनमित्राशिनी तथा।अनमित्रस्य निघ्नोऽभून्निघ्नाच्छत्राजितोऽभवत्॥ १,१३९.४० ॥

प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिबिस्तथा ।शिबेस्तु सत्यकः पुत्रः सत्यकात्सात्यकिस्तथा ॥ १,१३९.४१ ॥

सात्यकेः सञ्जयः पुत्रः कुलिश्चैव तदात्मजः ।कुलेर्युगन्धरः पुत्रस्ते शैबेयाः प्रकीर्तिताः ॥ १,१३९.४२ ॥

अनमित्रान्वये वृष्णिः श्वफल्कश्चित्रकः सुतः ।श्वफल्काच्चैवगान्दिन्यामक्रूरो वैष्णवोऽभवत् ॥ १,१३९.४३ ॥

उपमद्गुरथाक्रूराद्देवद्योतस्ततः सुतः । देववानुपदेवश्च ह्यक्रूरस्य सुतौ स्मृतौ ॥ १,१३९.४४ ॥

पृथुर्विपृथुश्चित्रस्य त्वन्धकस्य शुचिः स्मृतः । कुकुरो भजमानस्य तथा कम्बलबर्हिषः ॥ १,१३९.४५ ॥

धृष्टस्तु कुकुराज्जज्ञे तस्मात्कापोतरोमकः ।तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः सुतः ॥ १,१३९.४६ ॥

तस्माच्चदुन्दुभिर्जज्ञे पुनर्वसुरतः स्मृतः ।तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य तु ॥ १,१३९.४७ ॥

देवकश्चोग्रसेनश्च देवकाद्देवकी त्वभूत्।वृकदेवोपदेवाच सहदेवा सुरक्षिता॥१,१३९.४८॥

श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः।देववानुपदेवश्च सहदेवासुतौ स्मृतौ॥१,१३९.४९॥

उग्रसेनस्य कंसोऽभूत्सुनामा च वटादयः।   विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात्॥ १,१३९.५० ॥

विदूरथसुतस्याथ सूरस्यापि शमी सुतः ।प्रतिक्षत्त्रश्च शमिनः स्वयम्भोजस्तदात्मजः॥ १,१३९.५१ ॥

हृदिकश्च स्वयम्भोजात्कृतवर्मा तदात्मजः।        देवः शतधनुश्चैव शूराद्वै देवमीढुषः॥१,१३९.५२॥

दश पुत्रा मारिषायां वसुदेवादयोऽभवन् ।         पृथा च श्रुतदेवी च श्रुतकीर्तिः श्रुतश्रवाः ॥ १,१३९.५३ ॥

राजाधिदेवो शूराच्च पृथां कुन्तेः सुतामदात् ।      सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्मानिलेन्द्रकैः॥ १,१३९.५४ ॥


युधिष्ठिरो भीमपार्थो नकुलः सहदेवकः ।      माद्रयां नासत्यदस्त्राभ्यां कुन्त्यां कर्णः पुराभवत् ॥ १,१३९.५५ ॥

श्रुतदेव्यां दन्तवक्रो जज्ञे वै युद्धदुर्मदः ।सन्तर्दनादयः पञ्च श्रुतकीर्त्याञ्च कैकयात् ॥ १,१३९.५६ ॥

राजाधिदेव्यां जज्ञाते विन्दश्चैवानुविन्दकः।  श्रुतश्रवा दमघोषात्प्रजज्ञे शिशुपालकम् ॥ १,१३९.५७ ॥

पौरवी रोहीणा भार्या मदिरानकदुन्दुभेः ।देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ॥ १,१३९.५८ ॥

सारणाद्याः शठश्चैव रेवत्यां बलभद्रतः ।निशठश्चोल्मुको जातो देवक्यां षट्च जज्ञिरे ॥ १,१३९.५९ ॥

कीर्तिमांश्च सुषेणश्च ह्युदार्यो भद्रसेनकः । ऋजुदासो भद्रदेवः कंस एवावधीच्च तान् ॥ १,१३९.६० ॥

संकर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च ।षोडशस्त्रीसहस्राणि भार्याणाञ्चाभवन्हरेः ॥ १,१३९.६१ ॥

रुक्मिणी सत्यभामा च लक्ष्मणा चारुहासिनी ।श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे ताः सुतान्बहून् ॥ १,१३९.६२ ॥

प्रद्युम्नश्चारुदेष्णश्च प्रधानाः साम्ब एव च ।प्रद्युम्नादनिरुद्धोऽभूत्ककुद्मिन्यां महाबलः ॥ १,१३९.६३ ॥

__________________________________

अनिरुद्धात्सुभद्रायां वज्रो नाम नृपोऽभवत् ।प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥ १,१३९.६४ ॥

वह्निस्तु तुर्वसोर्वंशे वह्नेर्भर्गोऽभवत्सुतः ।भर्गाद्भानुरभूत्पुत्रो भानोः पुत्रः करन्धमः ॥ १,१३९.६५ ॥

करन्धमस्य मरुतो द्रुह्योर्वंशं निबोध मे ।       द्रह्योस्तु तनयः सेतुरारद्धश्च तदात्मजः ॥ १,१३९.६६ ॥

आरद्धस्यैव गान्धरो घर्मो गान्धारतोऽभवत् । घृतस्तु घर्मपुत्रोऽभूद्दुर्गमश्च घृस्य तु॥१,१३९.६७॥

प्रचेता दुर्गमस्यैव अनोर्वंशं शृणुष्व मे ।          अनोः सभानरः पुत्रस्तस्मा कालञ्जयोऽभवत् ॥ १,१३९.६८ ॥

कालञ्जयात्सृञ्जयोऽभूत्सृञ्जयात्तु पुरुञ्जयः ।जनमेजयस्तु तत्पुत्रो महाशालस्तदात्मजः ॥ १,१३९.६९ ॥

महामना महाशालदुशीनर इह स्मृतः ।अशीनराच्छिबिर्जज्ञे वृषदर्भः शिवेः सुतः ॥ १,१३९.७० ॥

महामनोजात्तितिक्षोः पुत्रोऽभूच्च रुषद्रथः ।       हेमो रुषद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ॥ १,१३९.७१ ॥

बलिः सुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः ।       अन्धः पैण्ड्रश्च बालेया ह्यनपानस्तथाङ्गतः ॥ १,१३९.७२ ॥


अनपानाद्दिविरथस्ततो धर्मरथोऽभवत् ।     रोमपादो धर्मरथाच्चतुरङ्गस्तदात्मजः ॥ १,१३९.७३ ॥

पृथुलाक्षस्तस्य पुत्रश्चम्पोऽभूत्पृथुलाक्षतः ।चम्पपुत्रश्च हर्यङ्गस्तस्य भद्ररथः सुतः ॥ १,१३९.७४ ॥

बृहत्कर्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत् ।बुहन्मना बृहाद्भानोस्तस्य पुत्रो जयद्रथः ॥ १,१३९.७५ ॥

जयज्रथस्य विजयो विजयस्य धृतिः सुतः ।धृतेर्धृव्रतः पुत्रः सत्यधर्मा धृतव्रतात् ॥१,१३९.७६॥

तस्य पुत्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥ १,१३९.७७ ॥

वृर्षसेनस्तु कर्णस्य पुरुवंश्याञ्छणुष्व मे ॥ १,१३९.७८ ॥

इति श्रीगारुडे महुपाराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः

____________________________


गरुडपुराणम्/आचारकाण्डः/अध्यायः (१४०)



श्रीगरुडमहापुराणम् १४०

हरिरुवाच ।

जनमेजयः पुरोश्चाभून्नमस्युर्जनमेजयात् ।        तस्य पुत्रश्चाभयदः सुद्युश्चाभयदादभूत् ॥ १,१४०.१ ॥


सुद्योर्बहुगतिः पुत्रः संजातिस्तस्य चात्मजः ।वत्सजातिश्च सञ्जातेः रौद्राश्वश्च तदात्मजः ॥ १,१४०.२ ॥


ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः ।     जलेयुः सन्ततेयुश्च रोद्राश्वस्य सुता वराः ॥ १,१४०.३ ॥


रतिनार ऋतेयोश्च तस्य प्रतिरथः सुतः ।          तस्य मेधातिथिः पुत्रस्तत्पुत्रश्चैनिलः स्मृतः ॥ १,१४०.४ ॥

___________________

ऐनिलस्य तु दुष्यन्तो भरतस्तस्य चात्मजः ।शकुन्तलायां संजज्ञे वितथो भरतादभूत् ॥ १,१४०.५ ॥

वितथस्य सुतो मन्युर्मन्योश्चैव नरः स्मृतः ।      नरस्य संकृतिः पुत्रो गर्गो वै संकृतेः सुतः ॥ १,१४०.६ ॥

_______________________________

गर्गादमन्युः पुत्रो वै शिनिः पुत्रो व्यजायत ।मन्युपुत्रान्महावीर्यात्सुतोऽभवदुरुक्षयः ॥ १,१४०.७ ॥

उरुक्षयात्त्रय्यारुणिर्व्यूहक्षत्राच्च मन्युजात् ।सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ ॥ १,१४०.८ ॥


हस्तिनः पुरुमीढश्च कण्वोऽभूदजमीढतः ।कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः॥ १,१४०.९॥


अजमीढाद्वृहदिषुस्तत्पुत्रश्च बृहद्धनुः।        बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रथः ॥ १,१४०.१० ॥


जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः ।रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः ॥ १,१४०.११ ॥


पारस्तु पृथुसेनस्य पाराद्द्वीपोऽभवन्नृपः ।     नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः ॥ १,१४०.१२ ॥


विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहोऽभवत् ।कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः ॥ १,१४०.१३ ॥


यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् ।      धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥ १,१४०.१४ ॥


दृढनेमेः सुपार्श्वोऽभूत्सुपार्श्वात्सन्नतिस्तथा ।     कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधोऽभवत् ॥ १,१४०.१५ ॥


उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः ।पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः ॥ १,१४०.१६ ॥

अजमीढान्नलिन्याञ्च नीलो नाम नृपोऽभवत् ।नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः ॥ १,१४०.१७ ॥

सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत् ।अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलोऽभवत् ॥ १,१४०.१८ ॥


यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा ।पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान् ॥ १,१४०.१९ ॥


दिवोदासो द्वितीयोऽस्य ह्यहल्यायां शरद्वतः ।शतानन्दोऽभवत्पुत्रस्तस्य सत्यधृतिः सतः ॥ १,१४०.२० ॥


कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः ।द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥ १,१४०.२१ ॥


दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनोऽभवत् ।सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य जात्मजः ॥ १,१४०.२२ ॥


सहदेवस्तस्य पुत्रः सहदेवात्तु सोमकः ।        जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान्॥ १,१४०.२३॥


पृषताद्द्रुपदो जज्ञे धृष्टद्युम्नस्ततोऽभवत् ।धृष्टद्युम्नाद्धृष्टकेतुरृक्षोऽभूतजमीढतः ॥ १,१४०.२४ ॥


ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् ।   सुधनुश्च पीक्षिच्च जह्नुश्चैव कुरोः सुताः ॥ १,१४०.२५ ॥


सुधनुषः सुहोत्रोऽभूच्च्यवनोऽभूत्सुहोत्रतः ।च्यवनात्कृतको जज्ञे तथोपरिचरो वसुः ॥ १,१४०.२६ ॥


बृहद्रथश्च प्रत्यग्रः सत्याद्याश्च वसोः सुताः ।बृहद्रथात्कुशाग्रश्च कुशाग्रादृषभोऽभवत् ॥ १,१४०.२७ ॥


ऋषभात्पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः ।सत्यहितात्सुधन्वाभूज्जह्रुश्चव सुधन्वनः ॥ १,१४०.२८ ॥


बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः । सहदेवाच्च च सोमापिः सोमापेः श्रुतवान्सुतः ॥ १,१४०.२९ ॥


भीमसेनोग्रसेनौ च श्रुतसेनोऽपराजितः ।जनमेजयस्तथान्योऽभूज्जह्नोस्तु सुरथोऽभवत् ॥ १,१४०.३० ॥


विदूरथस्तु सुरथात्सार्वभौमो विदूरथात् ।     जयसेनः सार्वभौमादावधीतस्तदात्मजः ॥ १,१४०.३१ ॥


अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः ।अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ॥ १,१४०.३२ ॥

___________                   

ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः ।प्रतीपोऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः ॥ १,१४०.३३ ॥


शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः ।बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः ॥ १,१४०.३४ ॥


शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान् ।चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः ॥ १,१४०.३५ ॥


भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः ।धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ १,१४०.३६ ॥


व्यास उत्पादयामास गान्धारी धृतराष्ट्रतः ।    शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ १,१४०.३७॥

__________________________________

द्रौपदी के पाँच पुत्रों के नाम-

प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात् ।शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात् ॥ १,१४०.३८ ॥


यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका ।

विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ १,१४०.३९ ॥


देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः ।

सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः ॥ १,१४०.४० ॥


जनमेजयोऽस्य ततो भविष्यांश्च नृपाञ्छृणु ॥ १,१४०.४१ ॥


इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें