सोमवार, 5 फ़रवरी 2024

ब्रह्माण्ड पुराण अध्ययन- अत्रि की दश पत्नियों की कथा

[2/5, 2:27 PM] yogeshrohi📚: भद्रा (भद्रा)।—अनुशासन पर्व के अध्याय 154 में सोम की बेटी, एक अन्य भद्रा का संदर्भ है। एक बार उसने उतथ्य को अपने पति के रूप में सुरक्षित करने के लिए घोर तपस्या की थी। सोम के पिता अत्रि महर्षि को अपनी पोती की इच्छा के बारे में पता चला और उन्होंने उसका विवाह उतथ्य से कर दिया। एक बार वरुण को भद्रा से प्यार हो गया, जो एक असाधारण सुंदर महिला थी और उसने उसका अपहरण कर लिया और उसे समुद्र में छिपा दिया। जब उतथ्य आश्रम लौटे तो उनकी पत्नी गायब थी। उन्होंने अपने दिव्य ज्ञान (मन के दूरदर्शन) के प्रकाश से समझ लिया कि भद्रा के साथ क्या हुआ था। क्रोध से जलते हुए उसने समुद्र को पूरी तरह सूखा डाला और वरुण भय से कांपते हुए भद्रा को उतथ्य के पास लौटाया और बहुत माफी मांगी। इस प्रकार समस्या समाप्त हो गई।


2एफ) रोहिणी की एक बेटी: ने बकरियों और भेड़ों को जन्म दिया; 1 से गंधर्व और वाजिन उत्पन्न हुए जिन्हें उच्चैश्रवा कहा जाता है। 2

2g) अत्रि की दस पत्नियों में से एक। *
[2/5, 2:38 PM] yogeshrohi📚: निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३,४.५५ ॥

वर्णत्रयविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ ३,५.२८ ॥
[2/5, 3:20 PM] yogeshrohi📚: प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ।
विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः ॥ २,३.२९ ॥
विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः ।
क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा ॥ २,३.३० ॥
पुरूरवो मार्द्रवसो रोचमानश्च ते दश ।
धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः ॥ २,३.३१ ॥


ततो दुहितरावन्ये सुरभिर्देव्यजायत ।
रोहिणी चैव सुभगां गान्धवी च यशस्विनीम् ॥ २,३.७३ ॥
रोहिण्या जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः ।
सुरूपा हंसकाली च भद्रा कामदुघा तथा ॥ २,३.७४ ॥
सुषुवे गाः कामदुघा सुरूपा तनयद्वयम् ।
हंसकाली तु महिषान्भद्रायास्त्वविजातयः ॥ २,३.७५ ॥


महिषोष्ट्रवराहश्च खड्गा गौरमुखास्तथा ।
हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः ॥ २,७.१७५ ॥
वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा ।
सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः ॥ २,७.१७६ ॥
सर्पाश्चाजगरा ग्राहा मार्जारा मूषिकाः परे ।
मण्डूका नकुलाश्चैव वल्कका वनगोचराः ॥ २,७.१७७ ॥
हंसं तु प्रथमं जज्ञे पुलहस्य वरं शुभा ।
रणचन्द्रं शतमुखं दरीमुखमथापि च ॥ २,७.१७८ ॥
[2/5, 3:20 PM] yogeshrohi📚: आज्यपा नाम पितरः कर्दमस्य प्रजा पतेः ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य ते सुताः ॥ २,१०.९३ ॥
लकिषु तेषु वैवर्ताः कामगोषु विहङ्गमाः ।
एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ॥ २,१०.९४ ॥
एतेषां मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य च ॥ २,१०.९५ ॥
सुकाला नाम पितरो वसिष्ठस्य महात्मनः ।
हैरण्यगर्भस्य सुताः शूद्रास्तां भावयन्त्युत ॥ २,१०.९६ ॥
मानसा नाम ते लोका वर्तन्ते यत्र ते दिवि ।
एतेषां मानसी कन्या नर्मदा सरितां वरा ॥ २,१०.९७ ॥
सा भावयति भूतानि दक्षिणापथगामिनी ।
जननी सात्रसद्दस्योः पुरुकुत्सपरिग्रहः ॥ २,१०.९८ ॥
एतेषामभ्युपगमान्मनुर्मन्वन्तरेश्वरः ।
मन्वन्तरादौ श्राद्धानि प्रवर्तयति सर्वशः ॥ २,१०.९९ ॥
पितॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ।
तस्मादेतत्स्वधर्मेण देयं श्राद्धं च श्रद्धया ॥ २,१०.१०० ॥
सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ २,१०.१०१ ॥

श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमोऽध्यायः ॥ १०॥




प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥ २,१९.२९ ॥

कितवो मद्यपो यश्च पशुपालो निराकृतः ।
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥ २,१९.३० ॥

अगार दाही गरदो वृषलो ग्रामयाजकः ।
काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥ २,१९.३१ ॥

समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥ २,१९.३२ ॥

अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥ २,१९.३३ ॥

काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः ।
उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥ २,१९.३४ ॥

भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते ।
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥ २,१९.३५ ॥

नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् ।
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ॥ २,१९.३६ ॥

निक्षेपहारके चैव कृतघ्ने विदवर्जिते ।
तथा पाणविके वै च कारुके धर्मवर्जिते ॥ २,१९.३७ ॥

क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति ।
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥ २,१९.३८ ॥

भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः ।
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥ २,१९.३९ ॥

पापरोगी सहस्रं वै दातुर्नाशयते फलम् ।
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥ २,१९.४० ॥





प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥ २,१९.२९ ॥

कितवो मद्यपो यश्च पशुपालो निराकृतः ।
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥ २,१९.३० ॥

अगार दाही गरदो वृषलो ग्रामयाजकः ।
काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥ २,१९.३१ ॥

समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥ २,१९.३२ ॥

अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥ २,१९.३३ ॥

काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः ।
उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥ २,१९.३४ ॥

भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते ।
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥ २,१९.३५ ॥

नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् ।
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ॥ २,१९.३६ ॥

निक्षेपहारके चैव कृतघ्ने विदवर्जिते ।
तथा पाणविके वै च कारुके धर्मवर्जिते ॥ २,१९.३७ ॥

क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति ।
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥ २,१९.३८ ॥

भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः ।
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥ २,१९.३९ ॥

पापरोगी सहस्रं वै दातुर्नाशयते फलम् ।
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥ २,१९.४० ॥



आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ ।
आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः ॥ २,७१.१२८ ॥
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २,७१.१२९ ॥( ब्रह्माण्ड पुराण)



अन्यस्यामभवद्वीरो वसुदेवात्मजो बली ।
जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २,७१.१८७ ॥
विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २,७१.१८८ ॥
अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥ २,७१.१८९ ॥
व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः ।
एकलव्यो महाभागो निषादैः परिवर्द्धितः ॥ २,७१.१९० ॥




तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् ।
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २,७१.२६१ ॥




यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः ॥ २,६९.२ ॥



वसिष्ठ उवाच
दृष्ट्वा परशुरामस्तु तदाश्चर्यं महाद्भुतम् ।
जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम् ॥ २,३७.१ ॥

तच्छ्रुत्वा भगवान्साक्षादगस्त्यः कुंभसंभवः ।
मोदमान उवाचेदं भार्गवं पुरतः स्थितम् ॥ २,३७.२ ॥

अगस्त्य उवाच
शृणु राम महाभाग कार्याकार्विशारद ।
हितं वदामि यत्तेऽद्य तत्कुरुष्व समाहितः ॥ २,३७.३ ॥

इतो विदूरे सुमहत्स्थानं विष्णोः सुदुर्लभम् ।
पदानि यत्र दृश्यन्ते न्यस्तानि सुमाहात्मना ॥ २,३७.४ ॥

यत्र गङ्गा समुद्भूता वामस्य महात्मनः ।
पदाग्रात्क्रमतो लोकांस्तद्बलेस्तु विनिग्रहे ॥ २,३७.५ ॥

तत्र गत्वा स्तवं चेदं मासमैकमनन्यधीः ।
पठस्व नियमेनैव नियतो नियताशनः ॥ २,३७.६ ॥

यत्त्वया कवचं पूर्वमभ्यस्तं सिद्धिमिच्छता ।
शत्रूणां निग्रहार्थाय तच्च ते सिद्धिदं भवेत् ॥ २,३७.७ ॥

वसिष्ठ उवाच
एव मुक्तो ह्यगस्त्येन रामः शत्रुनिबर्हणः ।
नमस्कृत्य मुनीं शान्तं निर्जगामाश्रमाद्बहिः ॥ २,३७.८ ॥

पुनस्तेनैव मार्गेण संप्राप्तस्तत्र सत्वरम् ।
यत्रोत्तरात्पदन्यासान्निर्गता स्वर्णदी नृप ॥ २,३७.९ ॥

तत्र वासं प्रकल्प्यासावकृतव्रणसंयुतः ।
समभ्यस्यत्स्तवं दिव्यं कृष्मप्रेमामृताभिधम् ॥ २,३७.१० ॥

नित्यं व्रजपतेस्तस्य स्तोत्रं तुष्टोऽभवद्धरिः ।
जगाम दर्शनं तस्य जामदग्न्यस्य भूपते ॥ २,३७.११ ॥

चतुर्व्यूहाधिपः साक्षात्कृष्णः कमललोचनः ।
किरीटंनार्कवर्णेन कुण्डलाभ्यां च राजितः ॥ २,३७.१२ ॥

कौस्तुभोद्भासितोरस्कः पीतवासा धनप्रभः ।
मुरलीवादनपरः साक्षान्मोहनरूपधृक् ॥ २,३७.१३ ॥

तं दृष्ट्वा सहसोत्थाय जामदग्न्यो मुदान्वितः ।
प्रणम्य दण्डवद्भमौ तुष्टाव प्रयतो विभुम् ॥ २,३७.१४ ॥

परशुरामुवाच
नमो नमः कारणविग्रहाय प्रपन्नपालाय सुरार्त्तिहारिणे ।
ब्रह्मेशविष्ण्विद्रमुखस्तुताय नतोऽस्मि नित्यं परमेश्वराय ॥ २,३७.१५ ॥

यं वेदवादैर्विविधप्रकारैर्निर्णेतुमीशानमुखा न शक्नुयुः ।
तं त्वामनिर्देश्यमचं पुराममनन्तमीडे भव मे दयापरः ॥ २,३७.१६ ॥

यस्त्वेक ईशो निजवाञ्च्छितप्रदो धत्ते तनूर्लोकविहार रक्षणे ।
नाना विधा देवमनुष्यतिर्यग्यादः सु भूमेर्भरवारणाय ॥ २,३७.१७ ॥

तं त्वामहं भक्तजनानुरक्तं विरक्तमत्यन्तमपीन्दिरादिषु ।
स्वयं समक्षंव्यभिचारदुष्टचित्तास्वपि प्रेमनिबद्धमानसम् ॥ २,३७.१८ ॥

यं वै प्रसन्ना असुराः सुरा नराः सकिन्नरास्तिर्यकेयोनयोऽपि हि ।
गताः स्वरूपं निखलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर ॥ २,३७.१९ ॥

तं देवदेवं भजतामभीप्सितप्रदं निरीहं गुणवर्जितं च ।
अचिन्त्यमव्यक्तमघौघनाशनं प्राप्तोऽरणं प्रेमनिधानमादरात् ॥ २,३७.२० ॥

तपन्ति तापैर्विविधैः स्वदेहमन्ये तु यज्ञैर्विविधैर्यजन्ति ।
स्वप्नेऽपि ते रूपमलौकिकंविभो पश्यन्ति नैवार्थनिबद्धवासनाः ॥ २,३७.२१ ॥

ये वै त्वदीयं चरणं भवश्रमान्निर्विण्मचित्ता विधिवत्स्मरन्ति ।
नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति ॥ २,३७.२२ ॥

तेनैकजन्मोद्भवपङ्कभेदनप्रसक्तचित्ता भवतोंऽघ्रिपद्मे ।
तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधा तवेश ॥ २,३७.२३ ॥

अहं प्रभो कामनिबद्धचित्तो भवन्तमार्यं विविधप्रयत्नैः ।
आराधयं नाथ भवानभिज्ञः किं ते ह विज्ञाप्यमिहास्ति लोके ॥ २,३७.२४ ॥

वसिष्ठ उवाच
इत्येवं जामदग्न्यं तु स्तुवन्तं प्रणतं पुरः ।
उवाचागाधया वाचा मोहयन्निव मायया ॥ २,३७.२५ ॥

कृष्ण उवाच
हन्त राम महाभाग सिद्धं ते कार्यमुत्तमम् ।
कवचस्य स्तवस्यापि प्रभावादवधारय ॥ २,३७.२६ ॥

हत्वा तं कार्त्तवीर्यं हि राजानं दृप्तमानसम् ।
साधयित्वा पितुर्वैरं कुरु निःक्षत्रियां महीम् ॥ २,३७.२७ ॥

मम चक्रावतारो हि कार्त्तवीर्यो धरातले ।
कृतकार्यो द्विजश्रेष्ट तं समापय मानद ॥ २,३७.२८ ॥

अद्य प्रभृति लोकेऽस्मिन्नंशावेशेन मे भवान् ।
चरिष्यति यथा कालं कर्त्ता हर्त्ता स्वयं प्रभुः ॥ २,३७.२९ ॥

चतुर्विशे युगे वत्स त्रेतायां रघुवंशजः ।
रामो नाम भविष्यामि चतुर्व्यूहः सनातनः ॥ २,३७.३० ॥

कौसल्यानन्दजनको राज्ञो दशरथादहम् ।
तदा कौशिकयज्ञं तु साधयित्वा सलक्ष्मणः ॥ २,३७.३१ ॥

गमिष्यामि महाभाग जनकस्य पुर महत् ।
तत्रेशचापं निर्भज्य परिणीय विदेहजाम् ॥ २,३७.३२ ॥

तदा यास्यन्नयोध्यां ते हरिष्ये तेज उन्मदम् ।
वसिष्ठ उवाच
कृष्ण एवं समदिश्य जामदग्न्यं तपोनिधिम् ।
पश्यतोंऽतर्दधे तत्र रामस्य मुमहात्मनः ॥ २,३७.३३ ॥

इति श्रीब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भर्गवचरिते सप्तत्रिंशत्तमोऽध्यायः ॥ ३७॥
                                              






 
अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः॥२,८.७३॥

मैं तीसरे प्रजापति अत्रि के वंश का वर्णन करूँगा।


तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः॥ २,८.७४ ॥

उसकी दस सुन्दर पत्नियाँ थीं जो  पतिव्रता थीं। वे सभी दस दिव्य कन्या घृतसी से उत्पन्न भद्राश्व की संतान थे ।७४।

भद्रा शूद्रा च मद्रा च शालभा मलदा तथा ।
बला हला च सप्तैता या च गोचपलाः स्मृताः ॥ २,८.७५ ॥

76. वे थे भद्र , शूद्र , मद्र , शलभा , मलदा , बाला और हल । ये सात (बहुत महत्वपूर्ण थे) और उनके जैसे अन्य। गोकापाल , ताम्रसा और रत्नकुटा ।

उनके वंश को कायम रखने वाले उनके पुत्रों में प्रभाकर नाम का एक वंशज था ।


मद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ २,८.७७ ॥
तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेस्त्विति चोक्तो वै पतन्निह दिवाकरः ॥ २,८.७८ ॥
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ २,८.७९ ॥
यज्ञेष्वनिधनं चैव सुरैर्यस्य प्रवर्तितम् ।
स तासु जनयामास पुत्रानात्मसमानकान् ॥ २,८.८० ॥
दश तान्वै सुमहता तपसा भावितः प्रभुः ।
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ॥ २,८.८१ ॥
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।
दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः ॥ २,८.८२ ॥
यवीयसी सुता तेषामबला ब्रह्मवादिनी ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ २,८.८३ ॥
अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् ।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ २,८.८४ ॥
तस्य गोत्रान्वयाज्जाताश्चत्वारः प्रथिता भुवि ।
श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगविस्थिराः ॥ २,८.८५ ॥
एतेऽत्रीणां तु चत्वारः स्मृताः पक्षा महौजसः ।
काश्यपो नारदश्चैव पर्वतोऽरुन्धती तथा ॥ २,८.८६ ॥



अध्याय 8 - ऋषियों की जाति: अत्रि और वशिष्ठ



77-80. उन्होंने मद्र से प्रसिद्ध पुत्र सोम (चंद्रमा) को जन्म दिया। जब सूर्य पर स्वर्भानु ( राहु ) का प्रहार हुआ, जब वह स्वर्ग से पृथ्वी पर गिर रहे थे और जब यह संसार अंधकार से घिर गया, तब उन्हीं (अर्थात् अत्रि) के द्वारा ही प्रकाश उत्पन्न हुआ। डूबते हुए सूरज को भी कहा गया “तुम्हारा कल्याण हो।” उस ब्राह्मण ऋषि के कथन के कारण, वह (सूर्य) स्वर्ग से पृथ्वी पर नहीं गिरा। यह अत्रि, महान तपस्वी ऋषि थे, जिन्होंने ( आत्रेय की ) आध्यात्मिक पंक्तियों की शुरुआत की थी। वह ही थे जिन्होंने यज्ञों के दौरान सुरों की मृत्यु को रोका । उसने उन (दस अप्सराओं) से अपने ही समान पुत्र उत्पन्न किये।

81-84. अत्यंत कठिन तपस्या से पवित्र हुए भगवान ने उन दस पुत्रों को जन्म दिया। वे ऋषि जिन्हें स्वस्त्यत्रेय के नाम से जाना जाता है, उन्होंने वेदों में महारत हासिल कर ली है। उनमें से दो अत्यंत प्रसिद्ध थे। वे ब्रह्म में गहरी रुचि रखते थे और महान आध्यात्मिक शक्ति वाले थे।

दत्त सबसे बड़े माने जाते हैं, दुर्वासा उनके छोटे भाई थे। सबसे छोटी एक महिला थी जिसने ब्रह्म का प्रतिपादन किया था।

इस संदर्भ में पुराणों के मर्मज्ञ व्यक्ति इस श्लोक का हवाला देते हैं।

पुराणों से परिचित व्यक्तियों का कहना है कि अत्रि (नाम) के महान आत्मा पुत्र दत्तात्रेय विष्णु के शरीर (अवतार) हैं। वह अपने शरीर में शांत है और पापों से मुक्त है।

85. उनके (अर्थात अत्रि) वंशजों में से चार पृथ्वी पर प्रसिद्ध हैं। श्यावाश्व , मुद्गल , वाग्भूतक और गविष्ठिर ।

86. निम्नलिखित चार को भी अत्रिस के पक्ष (परिवार) से संबंधित के रूप में याद किया जाता है । वे बहुत महान शक्ति वाले हैं. वे हैं कश्यप , नारद , पर्वत और अरुंधति ।

87. ये (अत्रि की) मानसिक संतानें थीं। अरुंधति की (संतति को) समझो।

नारद ने अरुंधति का विवाह वसिष्ठ से कर दिया ।

88-89. दक्ष के श्राप के कारण महान तेजस्वी नारद की यौन शक्ति अत्यधिक तीव्र हो गई थी। पूर्व में, देवताओं और असुरों के बीच युद्ध के समय, राक्षस तारक के लूटपाट के कारण, पूरी दुनिया सूखे से पीड़ित थी। संपूर्ण ब्रह्माण्ड उत्तेजित अवस्था में था। यह सुरों के साथ उथल-पुथल में था।

90. बुद्धिमान वसिष्ठ ने अपनी तपस्या से औषधियाँ बनाकर प्रजा को जीवित किया।

91. वसिष्ठ [6] ने अरुंधति से अपने पुत्र शक्ति को जन्म दिया। शक्ति ने अदृष्यन्ती से अपने पुत्र पराशर को उत्पन्न किया ।

92. पवित्र भगवान कृष्णद्वैपायन का जन्म काली से , पराशर के साथ (उसके मिलन से) हुआ था। द्वैपायन से , शुक , सभी अच्छे गुणों से सुसज्जित, अरणि (पवित्र लकड़ी की छड़ी जिसका उपयोग अग्नि उत्पन्न करने के लिए किया जाता था) से पैदा हुआ था।

93-96. शूक की संतानों के रूप में पिवारी से निम्नलिखित छह का जन्म हुआ - भूरिश्रवस , प्रभु , शंभू , कृष्ण और गौरा पाँचवें (अर्थात पाँचों पुत्र थे। छठी एक पुत्री थी)। एक पुत्री भी पैदा हुई - कीर्तिमती । वह योगशक्ति की जननी थीं। उसने सभी पवित्र संस्कारों का पालन किया। वह अनुहा की पत्नी और ब्रह्मदत्त की माँ थीं । पराशर के निम्नलिखित आठ वंशज थे - श्वेत कृष्ण , पौरस , श्यामधुम्रस , कैंडिन , उष्माद, दारिका और नील ।

पुण्यात्मा पराशर के आठ पक्षों का पुनर्गणना किया गया है। इसके बाद, इंद्रप्रमाति की संतान को सुनें और समझें।

97. कपिञ्जलि (तैत्तिरि पक्षी) घृतसी से उत्पन्न कुनि नामक बालक इन्द्रप्रमाति कहलाता है।

98. पृथु की पुत्री से उत्पन्न वसु उनका पुत्र था । उपमन्यु उनका पुत्र था। उन्हीं से औपामन्युस की उत्पत्ति हुई।

99-100ए. ऐसा माना जाता है कि कुंडिन्य की उत्पत्ति मित्र और वरुण से हुई है। एकार्षेय तथा अन्य को वसिष्ठ के नाम से जाना जाता है । इस प्रकार वसिष्ठ के ये ग्यारह खंड घोषित किए गए हैं।

100बी-102. इस प्रकार ब्रह्मा के आठ प्रसिद्ध मानसिक पुत्रों का वर्णन किया गया है। वे बड़े भाग्यवान भाई थे। उनकी नस्लें अच्छी तरह से स्थापित थीं। वे ही देवों और ऋषियों के समूह से परिपूर्ण तीनों लोकों का पालन-पोषण करते हैं। उनके पुत्र और पौत्र सैकड़ों और हजारों थे। [7] तीनों लोक उन्हीं से व्याप्त हैं जैसे सूर्य की किरणों से।

फ़ुटनोट और संदर्भ:

[1] :

वीवी 1-21 विभिन्न प्रकार की सृष्टि के प्रमुखों या प्रमुखों की गणना करें। यहां बीजी एक्स की याद दिलाई जाती है - एक अलग संदर्भ में विभूतियोग ।

[2] :

वी.वी. 47-54. लेखक पारंपरिक राम कहानी से परिचित हैं लेकिन रावण का उनका वर्णन अनोखा है।

[3] :

चार युगों का एक सेट = 4320000 वर्ष।

4320000 x 13 = 56160000 वर्ष.

[4] :

वी.वी. 60-70 राक्षसों की सात जनजातियों की गणना करें और उनका वर्णन करें।

[5] :

वी.वी. 74-86 में तीसरे प्रजापति ऋषि अत्रि के वंशजों का वर्णन है।

[6] :

वी.वी. 90-100 में वसिष्ठ की जाति का वर्णन है।

[7] :

अन्य पुराणों (उदाहरण के लिए) मत्स्य में दिए गए ऋषियों की जाति की तुलना नामों में कई असमानताएँ दिखाती है, हालाँकि कुछ गोत्र और प्रवर सामान्य हैं।

^ शीर्ष पर वापस ^





कोई टिप्पणी नहीं:

एक टिप्पणी भेजें