सोमवार, 5 फ़रवरी 2024

"अत्रि से चन्द्रमा का जन्म नहीं हुआ -यह एक प्रक्षेप है।



अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः॥२,८.७३॥  सन्दर्भ-ब्रह्माण्डपुराण-मध्यभाग- अध्याय (8)
मैं तीसरे प्रजापति अत्रि के वंश का वर्णन करूँगा।७३।
तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः॥ २,८.७४॥

उन अत्रि की दस सुन्दर पत्नियाँ थीं जो  पतिव्रता थीं। वे सभी दस दिव्य कन्याऐं भी घृताची अप्सरा में उत्पन्न भद्राश्व की संतान थे ।७४।

भद्रा शूद्रा च मद्रा च शालभा मलदा तथा ।
बला, हला च सप्तैता या च गोचपलाः स्मृताः।७५।

भद्रा , शूद्रा , मद्रा , शलभा , मलदा , बाला और हला ।  सात ये  और  इनके अतिरिक्त, गोचपला  (ताम्ररसा और रत्नकुटा  ये तीन और थीं)। 
 
तथा तामरसा चैव रत्नकूटा च तादृशः ।
तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः ॥२,८.७६ ॥

"अनुवाद"- ताम्ररसा और रत्नकुटा  ये तीन और थीं।  उनके वंश को कायम रखने वाले उनके पुत्रों में प्रभाकर नाम का एक वंशज था ।


भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ २,८.७७ ॥
 की पत्नी भद्रा  में सोम उत्पन्न हुआ। ****** 

__________________
तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेस्त्विति चोक्तो वै पतन्निह दिवाकरः ॥ २,८.७८ ॥

ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ २,८.७९ ॥

सन्दर्भ:-
ब्रह्माण्ड पुराण अध्याय ब्रह्माण्ड महापुराण वायुप्रोक्त मध्यभाग तृतीय उपोद्धातपाद के अन्तर्गत ऋषिवंशवर्णनं नामक -
अष्टमोऽध्यायः॥ ८॥


📚
अनसूया प्रजापति कर्दम और देवहूति की नौ(9) कन्याओं में से एक तथा अत्रि मुनि की पत्नी थीं।  जबकि अत्रि ऋषि की भद्रा नामकी पत्नी घृताची अप्सरा में उत्पन्न भद्राश्व की पुत्री थी।

अनुसूयाऔर भद्रा दोनों अलग अलग महिलाओ
हैं। दोनों के माता पिता भी अलग अलग हैं।
और दोनो से सोम(चन्द्रमा) का उत्पन्न होना प्रक्षेप के अतिरिक्त कुछ नहीं है।

क्योंकि दो महिलाओं से एक ही व्यक्ति का उत्पन्न होना शास्त्रीय सिद्धान्तों के विपरीत है।

पुराणों में कालान्तर में कुछ बातें इन पुराणों को का पूर्ण अध्ययन किए विना जोड़ी और तोड़ी गयीं। पुराण लिखने वाला कोई अन्य पुरुष था और इन्हें प्रकाशित कराने वाला कोई ओर -
सोम (चन्द्रमा की उत्पत्ति स्वराट् विष्णु के मन अथवा हृदय से उत्पन्न होने का सन्दर्भ वैदिक है।
जबकि बाद में अत्रि ऋषि से उत्पन्न करने का प्रकरण नकली है। पुराणों में अत्रि ऋषि से चन्द्रमा के उत्पन्न होने का प्रकरण भिन्न भिन्न तरीके से है । जो की विना सिद्धान्त के जोड़ना ही है।

अग्नि पुराण में कहा गया है कि
विष्णु की नाभि कमल से ब्रह्मा, हुए और ब्रह्मा से अत्रि, अत्रि से सोम हुआ उत्पन्न हुआ 
(अग्नि-पुराण ,अध्याय 12)।
अनुवाद:-
अत्रि और  अनसूया से, सोम, दुर्वासा और दत्तात्रेय योगी का जन्म हुआ । 
(अग्नि पुराण, अध्याय 20)

सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् ।
 जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः॥२॥
 
भागवत पुराण में सोम अत्रि ऋषि के नेत्रों से उत्पन्न कर दिया है।

तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल।
 विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥३॥
(भागवत पुराण 9/14/2-3)
अनुवाद:-
अनसूया  - वह पत्नी अत्रि की हैं। अत्रि के आंसुओं से वह गर्भवती हो गईं और उनके सोम, दुर्वासा और दत्तात्रेय नामक तीन पुत्र हुए। ( भागवत पुराण 9.14.3 देखें )


 "अत्रेरनसूयाप्यजीजनत्।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ।। १२ ।।
अनुवाद:- अत्रि से अनुसूया में सोम दुर्वासा, और दत्तात्रेय का जन्म हुआ।१२।
(अग्निपुराण- अध्याय- 20)


___________  

वसिष्ठ उवाच
अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् ।
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया ॥ २,४३.२९ ॥

अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा ।
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥ २,४३.३० ॥

गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते ।
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥ २,४३.३१ ॥

निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः ।
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥ २,४३.३२ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥

[2/6, 9:56 AM] yogeshrohi📚: 






रक्षणाय च संसादेर्भीतेनैव हि गोकुले।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ।। १५ ।।

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ।। १६ ।।

यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ।। १७ ।।

पूतना स्तनपानेन सा हता हन्तुमुद्यता।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ।। १८ ।।

जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ।। १९ ।।

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ।। २० ।।

पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ।। २१ ।।

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ।। २२ ।।
  अग्निपुराण-अध्याय 12




आत्रेयवंशप्रभवा स्तासां भर्ता प्रभाकरः।।
स्वर्भानुपिहिते सूर्ये पतितेस्मिन्दिवो महीम्।। ६३.७१ ।।

तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्तिता।।
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः।। ६३.७२ ।।

ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः।।
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः।। ६३.७३ ।।

भद्रायां जनयामास सोमं पुत्रं यशस्विनम्।।
स तासु जनयामास पुनः पुत्रांस्तपोधनः।। ६३.७४ ।।

स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः।।
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ।। ६३.७५ ।।

दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः।।
यवीयसी स्वसा तेषाममला ब्रह्मवादिनी।। ६३.७६ ।।

तस्य गोत्रद्वये जाताश्चत्वारः प्रथिता भुवि।।
श्यावश्च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः।। ६३.७७ ।।

आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम्।।
काश्यपो नारदश्चैव पर्वतानुद्धतस्तथा।। ६३.७८ ।।

श्रीलिंगमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमोऽध्यायः।। ६३।।



अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः।
तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ।। ९.६७ ।।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः।
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।। ९.६८ ।।
वेला खला च सप्तैता या च गोचपला स्मृता ।
तथा मानरसा चैव रत्नकृटा च ता दश ।। ९.६९ ।।
आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः।
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।। ९.७० ।।
स्वर्भानुना हते सूर्ये पतमानो दिवो महीम्।
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ।। ९.७१ ।।
स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः।
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।। ९.७२ ।।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ।। ९.७३ ।।
स तास्वजनयत् पुत्रानात्मतुल्याननामकान्।
दश तास्वेव महता तपसा भावितप्रभा ।। ९.७४ ।।
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ।
तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।। ९.७५ ।।
दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः ।
यवीयसी सुता तस्या मबला ब्रह्मवादिनी।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ।। ९.७६ ।।
अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम्।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ।। ९.७७ ।।
तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि।
श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः।
एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ।। ९.७८ ।।
श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नाम नवमोऽध्यायः ।। ९ ।। *


भद्रा शूद्रा च मद्रा च शलदा तथा।
खलदा च ततो विप्रा नलदा सुरसापि च॥ १३.७ ॥

तथा गोचपला च स्त्रीरत्नकूटा च ता दश।
ऋषिर्जातोऽत्रिवंशे च तासां भर्त्ता प्रभाकरः॥ १३.८ ॥

भद्रायां जनयामास सुतं सोमं यशस्विनम्।
स्वर्भानुना हते सूर्य्ये पतमाने दिवो महीम्॥ १३.९ ॥

तमोऽभिभूते लोके च प्रभा येन प्रवर्त्तिता।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः॥ १३.१० ॥

वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम्।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः॥ १३.११ ॥

यज्ञेष्वत्रेर्बलञ्चैव देवैर्यस्य प्रतिष्ठितम्।
स तासु जनयामास पुत्रिकास्वात्मकामजान्॥ १३.१२ ॥

दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः॥ १३.१३ ॥

सन्दर्भ:-ब्रह्मपुराण-अध्यायः(१३)





कोई टिप्पणी नहीं:

एक टिप्पणी भेजें