गुरुवार, 23 फ़रवरी 2023

भृगु के शाप से भगवान् विष्णु ने पृथ्वी पर (77)बार अवतार लिया।

गोपायनं यः कुरुते जगतां सार्व्वलौकिकम्।
स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ।। ३५.१२ ।। (वायुपुराण अध्याय 35)
                ।।सूत उवाच।।
अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः।
यथा स भगवाञ्जातो मानुषेषु महातपाः ।। ३५.६३ ।।
सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे।
जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ।३५.६४।
तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत।
युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ।३५.६५ ।
कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह।
भृगोः शापनिमित्तेन देवासुरकृतेन च ।। ३५.६६।।




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें