मंगलवार, 28 फ़रवरी 2023

अयोध्या

अथर्ववेद - काण्ड 10/ सूक्त 2/ ऋचा 31
ऋषि: - नारायणः देवता - साक्षात्परब्रह्मप्रकाशनम् छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥

अ॒ष्टाऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पू: । अ॒यो॒ध्या । तस्या॑म् । हि॒र॒ण्यय॑: । कोश॑: । स्व॒:ऽग: । ज्योति॑षा । आऽवृ॑त: ॥२.३१॥

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या। तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥


अष्टाऽचक्रा । नवऽद्वारा । देवानाम् । पू: । अयोध्या । तस्याम् । हिरण्यय: । कोश: । स्व:ऽग: । ज्योतिषा । आऽवृत: ॥२.३१॥

अथर्ववेद - काण्ड » 10; सूक्त » 2; ऋचा » 31

पदार्थ -
(अष्टाचक्रा) [योग के अङ्ग अर्थात् यम, नियम, आसन, प्राणायाम, प्रत्याहार, ध्यान, धारणा, समाधि, इन] आठों का कर्म [वा चक्र] रखनेवाली, (नवदारा) [सात मस्तक के छिद्र और मन और बुद्धिरूप] नवद्वारवाली (पूः) पूर्ति [पुरी देह] (देवानाम्) उन्मत्तों के लिये (अयोध्या) अजेय है। (तस्याम्) उस [पूर्ति] में (हिरण्ययः) अनेक बलों से युक्त (कोशः) कोश [भण्डार अर्थात् चेतन जीवात्मा] (स्वर्गः)  (ज्योतिषा) ज्योति से (आवृताः) छाया हुआ है ॥३१॥

भावार्थ - शरीर की गति को अज्ञानी दुर्बलेन्द्रिय लोग नहीं समझते। शरीर के भीतर चेतन जीवात्मा है ॥३१॥

 (तैत्तिरीय आरण्यक-1.27.3) 
दे॒वानां॒ पूर॑यो॒ध्या । तस्या॑ हिरण्म॑यः को॒शः ।
 स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः । यो वै तां ब्रह्म॑णो वे॒द ।
 अ॒मृते॑नावृ॒तां पु॑रीम् । तस्मै ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः 
कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑माना॒॒ हरि॑णीम् । 
य॒शसा॑ संप॒रीवृ॑ताम् ।
 पुर॑ हिरण्म॑यीं ब्र॒ह्मा । [115]

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें