बुधवार, 20 जनवरी 2021

पद्म पुराण और ब्रह्म वैवर्त में बुद्ध की स्तुति ...

ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः
दृष्ट्वा च विजयं विष्णोःस्तुवंति स्म समागत।८८।।
                       (देवा ऊचुः-)

नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वैशरणं गताः स्मः
।८९।

नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः९०।।।
__________________________________
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने९१।

म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय९२।

निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार९३।

स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव९४।

पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले९५।

अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्९६।

सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्९७।

ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्९८।

                (व्यास उवाच)
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्९९।

य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन१००।

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१।

सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्
अतः परं महाज्ञानं न भूतं न भविष्यति१०२।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः७५।
________________________________

सूकरो वामनः कल्किर्बौद्धः कपिलमीनकौ ।।
एते चांशाः कलाश्चान्ये संत्येव कतिधा मुने ।। १२ ।।

श्रीब्रह्मवैवर्ते महापुराणे श्रीकृ ष्णजन्मखंडे नारायणनारदसंवादे नंदपुत्रोत्सवो नाम नवमोऽध्यायः ।। ९ ।।
___________________________

नारद पुराण में बुद्ध की निन्दा..
श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ।।


बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ।।
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ।। १५-५१ ।।

बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।

ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।


एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।

पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।

महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।

ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।

ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।

ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।

ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?

असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५

 बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ।।
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ।। १५-५१ ।।

बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।

ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।


एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।

पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।

महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।

ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।

ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।

ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।

ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?

असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५

__________________________________
नारद पुराण में बुद्ध की स्तुति  भी है ।

कृत्वा संध्यादिनियमं देवर्षिपितृतर्पणम् ।।
ततो दशावताराणि समभ्यर्चेत्समाहितः ।। ११९-१५ ।।

मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।।
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च ।। ११९-१६ ।।

(नारद पुराण पूर्वार्ध  चतुर्थ पाद अध्याय ११९ का १६ वाँ श्लोक)
__________________________________

निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने ।।
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ।। ३२-३६ ।।
(नारद पुराण उत्तरार्ध का अध्याय ३२का ३६वाँ श्लोक)
______________________________________
 अब अग्नि पुराण में बुद्ध का वर्णन 
अग्निपुराणम्/अध्यायः १६

बुद्धाद्यतारकथनम् 

              (अग्निरुवाच)
वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम्।
पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः ।। १ ।।

रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम्।
मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत् ।। २ ।।


मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम्।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ।। ३ ।।


आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान्।
एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ।। ४ ।।


नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ।। ५ ।।


दस्यवः शीलहीनाश्च वेदो वाजसनेयकः।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ।। ६ ।।

धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा।
मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ।। ७ ।।

कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ।। ८ ।।

स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम्।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि ।। ९ ।।

कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति।
ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ।। १० ।।

वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ।। ११ ।।

अवतारा असङ्ख्याता अतीतानागतादयः।
विष्णोर्द्दशावताराख्यान्‌यः पठेत् श्रृणुयान्नरः ।। १२ ।।

सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात्।
धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः ।।
अवतीर्णश्च स गतः सर्गादेः कारणं हरिः ।। १३ ।।

इत्यदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः ॥

______________________________________

नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५

श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः।।६।।

______________________________________

नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५

श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः।।६।।

_________________________________

वेदान्तसारसाराय नमो वेदात्ममूर्त्तये ।।
नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ।१०.४९।

श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टमोध्यायः।।६।।

__________________

(श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां उत्तर भाग ४६वाँ अध्याय )

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ।। ४६.६१



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें