रविवार, 24 जनवरी 2021

नारद पुराण में स्वर व्यंजन आदि वर्णों का विवेचन ....


नारदपुराणम्- पूर्वार्धः/अध्यायः ५०

सूत उवाच ।।
श्रुत्वा सनंदनस्येत्थं वचनं नारदो मुनिः ।।
असंतुष्ट इव प्राह भ्रातरं तं सनंदनम् ।। ५०-१ ।।

नारद उवाच ।।
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ।।
तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ।। ५०-२ ।।

श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ।।
सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवांतरं बहिः ।। ५०-३ ।।

ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना ।।
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ।। ५०-४ ।।

तस्य जन्मरहस्यं मे कमचाप्यस्य श्रृण्वते ।।
समाख्याहि महाभाग मोक्षशास्त्रार्थविद्भवान् ।। ५०-५ ।।

सनंदन उवाच ।।
श्रृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः ।।
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ।। ५०-६ ।।

न हायनैर्न पलितैर्न वित्तेन न बंधुभिः ।।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।। ५०-७ ।।

नारद उवाच ।।
अनूचानः कथंब्रह्मन्पुमान्भवति मानद ।।
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ।। ५०-८ ।।

सनंदन उवाच ।।
श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ।।
यज्ज्ञात्वा सांगवेदानामभिज्ञो जायते नरः ।। ५०-९ ।।

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ।।
छंदःशास्त्रं षडेतानि वेदांगानि विदुर्बुधाः ।। ५०-१० ।।

ऋग्वेद्रोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।।
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ।। ५०-११ ।।

सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ।।
सोऽनूचानः प्रभवति नान्यथा ग्रंथकोटिभिः ।। ५०-१२ ।।

नारद उवाच ।।
अंगानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् ।।
त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ।। ५०-१३ ।।

सनंदन उवाच ।।
प्रश्नभारोऽयमतुलस्त्वया मम कृतो द्विज ।।
संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ।। ५०-१४ ।।

स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः ।।
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ।। ५०-१५ ।।

आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ।।
कृतांते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ।। ५०-१६ ।।

एकांतरः स्वरो ह्यप्सु गाथासुद्व्यंतरः स्वरः ।।
सामसु त्र्यंतरं विद्यादेतावत्स्वरतोऽन्तरम् ।। ५०-१७ ।।

ऋक्सामयजुरंगानि ये यज्ञेषु प्रयुंजते ।।
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ।। ५०-१८ ।।

मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।।
स वाग्वज्रो यजमानं हिनस्ति यथेंद्रशत्रुः स्वरतोऽपराधात् ।। ५०-१९ ।।

उरः कंठः शिरश्चैव स्थानानि त्रीणि वाङ्मये ।।
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ।। ५०-२० ।।

उरः सप्तविवारं स्यात्तथा कंठस्तथा शिरः ।।
न च शक्तोऽसि व्यक्तस्तु तथा प्रावचना विधिः ।। ५०-२१ ।।

कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ।।
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ।। ५०-२२ ।।

ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ।।
उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ।। ५०-२३ ।।

तृतीय प्रथमक्रुष्टा कुर्वंत्याह्वरकान् स्वरान् ।।
द्वितीयाद्यास्तु मद्रांतास्तैत्तिरीयाश्चतुःस्वरान् ।। ५०-२४ ।।

प्रथमश्च द्वितीयस्च तृतीयोऽथ चतुर्थकः ।।
मंद्रः क्रुष्टो मुनीश्वर एतान्कुर्वंति सामगाः ।। ५०-२५ ।।

द्वितीयप्रथमावेतौ नांडिभाल्लविनौ स्वरौ ।।
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ।। ५०-२६ ।।

एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ।।
इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम् ।। ५०-२७ ।।

सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ।।
अल्पग्रंथं प्रभूतार्थं सामवेदांगमुत्तमम् ।। ५०-२८ ।।

तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ।।
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ।। ५०-२९ ।।

शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् ।।
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ।। ५०-३० ।।

ताना एकोनपंचाशदित्येतस्स्वरमंडलम् ।।
षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा ।। ५०-३१ ।।

पंचमो धैवतश्चैवं निषादः सप्तमः स्वरः ।।
षङ्जमध्यमगांधारास्ररयो ग्रामाः प्रकीर्तिताः ।। ५०-३२ ।।

भूर्ल्लोकाज्जायते षड्जो भुवर्लोकाञ्च मध्यमः ।।
स्वर्गाभ्राञ्चैव गांधारो ग्रामस्थानानि त्रीणि हि ।। ५०-३३ ।।

स्वराणां च विशेषेण ग्रामरागा इति स्मृताः ।।
विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ।। ५०-३४ ।।

तानान्पं चदशेच्छंति गांधारे सामगायिनाम् ।।
नदी विशाला सुमुखी चित्रा चित्रवती मुखा ।। ५०-३५ ।।

बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ।।
आप्यायिनी विश्वभृता चंद्रा हेमा कपर्दिनी ।। ५०-३६ ।।

मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः ।।
षड्जे तूत्तरमंद्रा स्यादृषभे चाभिरूहता ।। ५०-३७ ।।

अश्वक्रांता तु गांधारे तृतीया मूर्च्छना स्मृता ।।
मध्यमे खलु सौवीरा हृषिका पंचमे स्वरे ।। ५०-३८ ।।

धैवते चापि विज्ञेया मूर्छना तूत्तरा मता ।।
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ।। ५०-३९ ।।

उपजीवंति गंधर्वा देवानां सप्त मूर्छनाः ।।
पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः ।। ५०-४० ।।

ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ।।
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ।। ५०-४१ ।।

पितॄन् प्रीणाति गांधारो गंधर्वान्मध्यमः स्वरः ।।
देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पंचमः ।। ५०-४२ ।।

यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ।।
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ।। ५०-४३ ।।

रक्तं पूर्णमलंकृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छंदः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलंकृतं नामोरसि शिरसि कंठयुक्तमित्यलंकृतं प्रसन्नं नामापगतागद्गदनिर्विशंकं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिंगं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यंतरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ।। १ ।।

भवन्ति चात्र श्लोकाः ।।
शंकितं भीषणं भीतमुद्धुष्टमनुनासिकम् ।।
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ।। ५०-४४ ।।

विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् ।।
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ।। ५०-४५ ।।

आचार्याः सममिच्छंति पदच्छेदं तु पंडिताः ।।
स्रियो मधुरमिच्छंति विक्रुष्टमितरे जनाः ।। ५०-४६ ।।

पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिंजरः ।।
कनकाभस्तु गांधारो मध्यमः कुंदसन्निभः ।। ५०-४७ ।।

पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ।।
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ।। ५०-४८ ।।

पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः ।।
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ।। ५०-४९ ।।

गांधारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो ।।
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ।। ५०-५० ।।

ऋषभो मूर्छितवर्जितो धैवतसहितश्च पंचमो यत्र ।।
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ।। ५०-५१ ।।

यदि पंचमो विरमते गांधारश्चांतरस्वरो भवति ।।
ऋषभो निषादसहितस्तं पंचममीदृशं विद्यात् ।। ५०-५२ ।।

गांधारस्याधिपत्येन निषादस्य गतागतैः ।।
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ।। ५०-५३ ।।

ईषत्पृष्टो निषादस्तु गांधारश्चाधिको भवेत् ।।
धैवतः कंपितो यत्र स षङ्गयाम ईरितः ।। ५०-५४ ।।

अंतरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ।।
तं तु साधारितं विद्यात्पंचमस्थं तु कैशिकम् ।। ५०-५५ ।।

कैशिकं भावयित्वा तु स्वरैः सर्वैः समंततः ।।
यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ।। ५०-५६ ।।

काकलिर्दृश्यते यत्र प्राधान्यं पंचमस्य तु ।।
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ।। ५०-५७ ।।

गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ।।
वेति वाद्यस्य संज्ञेयं गंधर्वस्य प्ररोचनम् ।। ५०-५८ ।।

यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।।
यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। ५०-५९ ।।

चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।।
षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।।

षङ्जं मयूरो वदति गावो रंभंति चर्षभम् ।।
अजाविके तु गांधारं क्रौंचो वदति मध्यमम् ।। ५०-६१ ।।

पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ।।
अश्वस्तु धैवतं वक्ति निषादं वक्ति कुंजरः ।। ५०-६२ ।।

कंठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः ।।
गांधारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ।। ५०-६३ ।।

उरसः शिरसः कंठादुत्थितः पंचमः स्वरः ।।
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ।। ५०-६४ ।।

नासा कंठमुरस्तालुजिह्वादन्तांश्च संश्रितः ।।
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ।। ५०-६५ ।।

वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते ।। ५०-६६ ।।

वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
वाति गंधवहः पुण्यो गांधारस्तेन हेतुना ।। ५०-६७ ।।

वायुः समुत्थितो नाभेरुरौ हृदि समाहतः ।।
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समश्नुते ।। ५०-६८ ।।

वायुः समुत्थितो नाभेरुरोहृत्कंठकाहतः ।।
पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ।। ५०-६९ ।।

धैवतं च निषादं च वर्जयित्वा तु तावुभौ ।।
शेषान्पंच स्वरांस्त्वन्ये पंचस्थानोत्थितान्विदुः ।। ५०-७० ।।

पंचस्थानस्थितत्वेन सर्वस्थानानि धार्यते ।।
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ।। ५०-७१ ।।

सोमेन गीतो गांधारो विष्णुना मध्यमः स्वरः ।।
पंचमस्तु स्वरो गीतस्त्वयैवेति निधारय ।। ५०-७२ ।।

धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ ।।
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ।। ५०-७३ ।।

तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ।।
गावः प्रणीते तुष्यंति गांधारस्तेन हेतुना ।। ५०-७४ ।।

श्रुत्वा चैवोपतिष्टंति सौरभेया न संशयः ।।
सोमस्तु पंचमस्यापि दैवतं ब्रह्मराद्रस्मृतम् ।। ५०-७५ ।।

निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् ।।
अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ।। ५०-७६ ।।

तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ।।
निषीदंति स्वरा यस्मान्निषादस्तेन हेतुना ।। ५०-७७ ।।

सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ।। ५०-७८ ।।
दारवी गात्रवीणा च द्वे वीणे गानजातिषु ।। ५०-७९ ।।

सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम् ।।
गात्रवीणा तु सा प्रोक्ता यस्यां गायंति सामंगाः ।। ५०-८० ।।

स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्टरंजिता ।।
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ।। ५०-८१ ।।

गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ।।
प्रणवं प्राक्प्रयुंजीत व्याहृतीस्तदनंतरम् ।। ५०-८२ ।।

सावित्रीं चानुवचनं ततो वै गानमारभेत् ।।
प्रसार्य चांगुलीः सर्वा रोपयेत्स्वरमंडलम् ।। ५०-८३ ।।

न चांगुलीभिरंगुष्टमंगुष्टेनागुलीः स्पृशेत् ।।
विरला नांगुलीः कुर्यान्मूले चैतां न संस्पृशेत् ।। ५०-८४ ।।

अंगुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् ।।
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ।। ५०-८५ ।।

अंगुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ।।
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ।। ५०-८६ ।।

स पर्व इति विज्ञेयः शेषमंतरमंतरम् ।।
पर्वांतरं सामसु च ऋक्षु कुर्यात्तिलांतरम् ।। ५०-८७ ।।

स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ।।
न चात्र कंपयेत्किंचिदंगस्यावयवं बुधः ।। ५०-८८ ।।

अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ।।
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ।। ५०-८९ ।।

पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी ।।
कूर्मोऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ।। ५०-९० ।।

स्वस्थः प्रशांतो निर्भीको वर्णानुञ्चारयेद्बुधः ।।
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ।। ५०-९१ ।।

निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिंतयेत् ।।
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ।। ५०-९२ ।।

यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ।।
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ।। ५०-९३ ।।

समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा ।।
यथा सुचरतां मार्गो मीनानां नोपलभ्यते ।। ५०-९४ ।।

आकाशे वा विहंगानां तद्वत्स्वरगता श्रुतिः ।।
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ।। ५०-९५ ।।

प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ।।
स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम् ।। ५०-९६ ।।

अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ।।
अनागतमतिक्रांतं विच्छिन्नं विषमाहतम् ।। ५०-९७ ।।

तन्वंतमस्थितांतं च वर्जयेत्कर्षणं बुधः ।।
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ।। ५०-९८ ।।

विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः ।।
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।। ५०-९९ ।।

शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् ।।
गृहीतग्रंथ एवं तु ग्रंथोञ्चारणशैक्षकान् ।। ५०-१०० ।।

हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः ।।
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ।। ५०-१०१ ।।

भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ।।
कंठस्थानं चतुर्थस्य मंद्रस्य रसनोच्यते ।। ५०-१०२ ।।

अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते ।।
अंगुष्टस्योत्तमे व्रुष्टो ह्यंगुष्टं प्रथमः स्वरः ।। ५०-१०३ ।।

प्रदेशिन्यां तु गांधार ऋषभस्तदनंतरम् ।।
अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः ।। ५०-१०४ ।।

तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् ।।
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः ।। ५०-१०५ ।।

मंद्रो हि मंदीभूतस्तु परिस्वार इति स्मृतः ।।
क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ।। ५०-१०६ ।।

पशवस्तु द्वितीयेन गंधर्वाप्सरसस्त्वनु ।।
अंधजाः पितरश्चैव चतुर्थस्वरजीविनः ।। ५०-१०७ ।।

मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ।।
अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ।। ५०-१०८ ।।

सर्वाणि खलु भूतानि धार्यंते सामिकैः स्वरैः ।।
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ।। ५०-१०९ ।।

श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते ।।
दीप्ता मंद्रे द्वितीय च प्रचतुर्थे तथैव च ।। ५०-११० ।।

अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ।।
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ।। ५०-१११ ।।

तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ।।
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ।। ५०-११२ ।।

स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ।।
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ।। ५०-११३ ।।

दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ।।
अत्रैव विरता या तु चतुर्थेन प्रवर्तते ।। ५०-११४ ।।

तथा मंद्रे भवेद्दीप्ता साम्नश्चैव समापने ।।
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चांतरे ।। ५०-११५ ।।

तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ।।
द्विविधा गतिः पदांतस्थितसंधिः सहोष्मभिः ।। ५०-११६ ।।

स्थानेषु पंचस्वेतेषु विज्ञेय घुटिसंज्ञकम् ।।
स्वरांतराविरतानि ह्रस्वदीर्घघुटानि च ।। ५०-११७ ।।

स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ।।
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ।। ५०-११८ ।।

अनुदात्ते मृदुर्ज्ञेया गंधर्वाः श्रुतिसंपदे ।।
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ।। ५०-११९ ।।

निघातश्चेति विज्ञेयः स्वरभेदश्च पंचधा ।।
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ।। ५०-१२० ।।

उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ।।
य एवोदात्त इत्युक्तः स एव स्वरितात्परः ।। ५०-१२१ ।।

प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरांतरम् ।।
वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ।। ५०-१२२ ।।

मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु ।।
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ।। ५०-१२३ ।।

पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ।।
सप्तस्वरान्प्रयुंजीत दक्षिणं श्रवणं प्रति ।। ५०-१२४ ।।

आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः ।।
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ।। ५०-१२५ ।।

वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ।।
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ।। ५०-१२६ ।।

तं स्वारं स्वारसंज्ञायां प्रतिजानंति शैक्षिकाः ।।
उदात्ते निषादगांधारावनुदात्तें ऋषभधैवतो ।। ५०-१२७ ।।

स्वरितप्रभवा ह्येते षङ्जमध्यमपंचमाः ।।
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः ।। ५०-१२८ ।।

तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला ।।
जात्यः क्षैप्रोऽभिनिहित स्तैरव्यंजन एव च ।। ५०-१२९ ।।

तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्च सप्तमः ।।
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ।। ५०-१३० ।।

उद्दिष्टानां तथा न्यायमुदाहरणमेव च ।।
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ।। ५०-१३१ ।।

न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ।।
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ।। ५०-१३२ ।।

अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् ।।
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ।। ५०-१३३ ।।

अकारो यत्र लुंपति तमभिनिहितं विदुः ।।
उदात्तपूर्वे यत्किंचिच्छंदसि स्वरितं भवेत् ।। ५०-१३४ ।।

एष सर्वबहुस्वारस्तैरव्यंजन उच्यते ।।
अवग्रहात्परं यत्र स्वरितं स्यादनंतरम् ।। ५०-१३५ ।।

तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ।।
इकारं यत्र पश्येयुरिकारेणैव संयुतम् ।। ५०-१३६ ।।

उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ।।
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ।। ५०-१३७ ।।

एतत्पादांतवृत्तस्य लक्षणं शास्त्रनोदितम् ।।
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ।। ५०-१३८ ।।

ते मन्वताभिनितस्तैरव्यञ्जन ऊतये ।।
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ।। ५०-१३९ ।।

पादवृत्तः कंदविदेस्वराः सप्तैवमादयः ।।
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ।। ५०-१४० ।।

स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ।।
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः ।। ५०-१४१ ।।

उदात्ते चैकनीचे वा जुह्वोऽग्निस्तन्निदर्शनम् ।।
इकारांते पदे पूर्व उकारे परतः स्थिते ।। ५०-१४२ ।।

ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः ।।
इकारांते पदे चैवोकारद्वयं परे पदे ।। ५०-१४३ ।।

दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् ।।
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ।। ५०-१४४ ।।

मन्या यथा न इंद्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ।।
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ।। ५०-१४५ ।।

शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि ।।
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ।। ५०-१४६ ।।

नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः ।।
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ।। ५०-१४७ ।।

न च वर्गद्वितीयेषु न चतुर्थे कदाचन ।।
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ।। ५०-१४८ ।।

आद्यमंत्यं च मध्यं च स्वाराक्षरेण पीडयेत् ।।
अनंत्यश्च भवेत्पूर्वो ह्यंतश्च परतो यदि ।। ५०-१४९ ।।

तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः ।।
वर्गांत्यान् शषसैः सार्द्धमंतस्थैर्वापि संयुतान् ।। ५०-१५० ।।
दृष्ट्वा यमा निवर्तंते अदेशिकमिवाध्वगाः ।।
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ।। ५०-१५१ ।।

द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् ।।
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ।। ५०-१५२ ।।

रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम् ।।
संयोगो यत्र दृश्येत र्व्यंजनं विरते पदे ।। ५०-१५३ ।।

पूर्वांगमादितः कृत्वा परांगादौ निवेशयेत् ।।
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ।। ५०-१५४ ।।

पूर्वांगं तद्विजानीयाद्येनारंभः परं हि तत् ।।
संयोगात्तु विजानीयात्परं संयोगनायकम् ।। ५०-१५५ ।।

संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ।।
अनुस्वारः पदांतश्च क्रमजं प्रत्यये स्वके ।। ५०-१५६ ।।

स्वरभक्तिस्तथारेफः पूर्वपूर्वांगमुच्यते ।।
पादादौ चापादादौ संयोगावग्रहेषु च ।। ५०-१५७ ।।

यशब्द इति विज्ञेयो योऽन्यःसय इति स्मृतः ।।
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ।। ५०-१५८ ।।

वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ।।
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्रिमः स्फुटः ।।
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ।। ५०-१५९ ।।

यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ।।
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ।। ५०-१६० ।।

अग्निः सुतो मित्रमिदं तथा वयमयावहाः ।।
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ।। ५०-१६१ ।।

अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च ।।
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ।। ५०-१६२ ।।

हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ।।
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ।। ५०-१६३ ।।

द्वौ वरुणौ वस्वरत उदुत्तमंत्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ।।
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ।।
तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत् ।।
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ।। ५०-१६४ ।।

कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ।।
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ।। ५०-१६५ ।।

ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ।। ५०-१६६ ।।

समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ।।
येतीक्षरादिकरणं पदांतस्येति तं विदुः ।। ५०-१६७ ।।

(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः ।।
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च ।।
स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णंति पंडिताः ।।
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ।। ५०-१६८ ।।

अक्षराणां नियोगेन तासां नामानि मे श्रृणु ।।
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ।। ५०-१६९ ।।

पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ।।
चतसृणां विवृतीनामंतरं मात्रिकं भवेत् ।। ५०-१७० ।।

अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ।। ५०-१७१ ।।

आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् ।।
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ।। ५०-१७२ ।।

नकारांते पदा पूर्वे स्वरे च परतः स्थिते ।।
अकारं रक्तमित्याहुस्तकारेण तु रज्यते ।। ५०-१७३ ।।

नकारांते पदे पूर्वे व्यंजनैश्च यवोहिषु ।।
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ।। ५०-१७४ ।।

नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते ।।
रेफो रंगश्च लोपश्च सानुस्वरोऽपि वा क्वचित् ।। ५०-१७५ ।।

हृदयादुत्तिष्टतेरंगः कांस्येन तु समन्वितः ।।
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ।। ५०-१७६ ।।

यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ।।
एवं रंगः प्रयोक्तव्यो नारदैतन्मतं मम ।। ५०-१७७ ।।

स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः ।।
चतुर्णां पदजातीनां पदांता दश कीर्तिताः ।। ५०-१७८ ।।

स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ।।
व्यंजना न तु वर्तन्ते यत्र तिष्टति स स्वरः ।। ५०-१७९ ।।

स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते ।।
मणिवद्व्यंजनं विद्यात्सूत्र वञ्च स्वरं विदुः ।। ५०-१८० ।।

दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ।।
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ।। ५०-१८१ ।।

उभावश्च विवृत्तिश्च शषसारेफ एव च ।।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ५०-१८२ ।।

स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ।।
विसर्गस्तत्र मंतव्यरतालव्यश्चात्र जायते ।। ५०-१८३ ।।

संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि ।।
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ।। ५०-१८४ ।।

ऊष्मांतं विरते यत्र संभावो भवति क्वचित् ।।
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ।। ५०-१८५ ।।

यद्योभावप्रसंधानमृकारादिपरं पदम् ।।
स्वरांतं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ।। ५०-१८६ ।।

प्रथमा उत्तमाश्चैव पदांतेषु यदि स्थिताः ।।
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ।। ५०-१८७ ।।

प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् ।।
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ।। ५०-१८८ ।।

छंदोमानं च वृत्तं च पादस्थानं त्रिकारणम् ।।
ऋचः स्वच्छंदवृत्तास्तु पादास्त्वक्षरमानतः ।। ५०-१८९ ।।

ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ।।
प्रत्ययेत सहारेफमिमीते स्वरभक्तया ।। ५०-१९० ।।

ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत ।।
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ।। ५०-१९१ ।।

ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ।।
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ।। ५०-१९२ ।।

ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ।।
निर्ऋतिपंचमा ह्यत्र ऋकारा नात्र संशयः ।। ५०-१९३ ।।

शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ ।।
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ।। ५०-१९४ ।।

स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च ।।
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिंतकैः ।। ५०-१९५ ।।

शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ।।
शषसेषु विवृतां तु हकारे संवृतां विदुः ।। ५०-१९६ ।।

स्वरभक्तिं प्रयुंजान स्रीन्दोषान्परिवर्जयेत् ।।
इकारं चाप्युकारं ग्रस्तदोषं तथैव च ।। ५०-१९७ ।।

संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव ।।
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ।। ५०-१९८ ।।

यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ।।
अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ।।
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ।। ५०-१९९ ।।

अक्षराणां लघुह्रस्वमसंयोगपरं यदि ।।
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ।। ५०-२०० ।।

विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ।। ५०-२०१ ।।

गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ।।अ
अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ।। ५०-२०२ ।।

अंतोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।।
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः ।। ५०-२०३ ।।

अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ।।
अंतर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि

यानि स्युर्द्धारापक्षराणि तु ।।
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ।। ५०-२०४ ।।

प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ।।
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ।। ५०-२०५ ।।

पंचविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ।।
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते
प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ।। ५०-२०६ ।।

तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गंधर्वाः ।।
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ।। ५०-२०७ ।।

कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ।।
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिंतयेत् ।। ५०-२०८ ।।

शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ।।
यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता ।। ५०-२०९ ।।

आम्रपालाशबिल्वानामपामार्गशिरीषयोः ।।
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ।। ५०-२१० ।।

खादिरश्च कदम्बश्च करवीरकरंजयोः ।।
सर्वे कंटकिनः पुण्याः क्षीरिणश्च यशस्विनः ।। ५०-२११ ।।

तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते ।।
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ।। ५०-२१२ ।।

त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ।।
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ।। ५०-२१३ ।।

कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च ।।
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ।। ५०-२१४ ।।

मंद्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः ।।
सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ।। ५०-२१५ ।।

न तां समीरयेद्वाचं न प्राणमुपरोधयेत् ।।
प्राणानामुपरोधेन वैस्वर्यं चोपजायते ।।
स्वरव्यंडजनमाधुर्यं लुप्यते नात्र संशयः ।। ५०-२१६ ।।

कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ।। ५०-२१७ ।।

न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् ।। ५०-२१७ ।।

सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् ।।
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ।। ५०-२१८ ।।

न तकालो न लंबोष्टो न च सर्वानुनासिकः ।। ५०-२१८ ।।

गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ।। ५०-२१९ ।।

एकचित्तो निरुद्धांतः स्नातो गानविवर्ज्जितः ।।
स तु वर्णान्प्रयुंजीत देतोष्ठं यस्य शोभनम् ।। ५०-२२० ।।

पञ्चविद्यां न गृह्णंति चंडा स्तब्धाश्च ये नराः ।।
अलसाश्च सरोगाश्च येषां च विसृतं मनः ।। ५०-२२१ ।।

शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ।।
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ।। ५०-२२२ ।।

योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ।।
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ।। ५०-२२३ ।।

नहि पापहता वाणी प्रयोगान्वक्तुमर्हति ।।
बधिरस्येव जल्पस्य विदग्धा वामलोचना ।। ५०-२२४ ।।

उपांशुचरितं चैव योऽधीते वित्रसन्निव ।।
अपि रूपसहस्रेषु संदेहेष्वेव वर्तते ।। ५०-२२५ ।।

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।।
राजते न सभामध्येजारगर्भेव कामिनी ।। ५०-२२६ ।।

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।।
अवंध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ।। ५०-२२७ ।।

यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।।
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ।। ५०-२२८ ।।

सहस्रगुणिता विद्या शतशः परिकीर्तिता ।।
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ।। ५०-२२९ ।।

हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् ।।
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ।। ५०-२३० ।।

न भोजनबिलंवी स्यान्न च नारीनिवंधनः ।।
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ।। ५०-२३१ ।।

अहिरिव गणाद्भितः साहित्यान्नरकादिव ।।
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ।। ५०-२३२ ।।

न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः ।।
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ।। ५०-२३३ ।।

यथा खननन्खनित्रेण भूपलं वारि विंदति ।।
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ।। ५०-२३४ ।।

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।।
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ।। ५०-२३५ ।।

शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ।।
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ।। ५०-२३६ ।।

इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रंथं मया तव ।।
ज्ञात्वा वेदांगमाद्यं तु ब्रह्मभूयाय कल्पते ।। ५०-२३७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ।।

नारदपुराणम्- पूर्वार्धः/अध्यायः ५२

नारदपुराणम्- पूर्वार्द्ध
  1. सनंदन उवाच ।


अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।।
सिद्धरूपप्रबंधेन मुखं वेदस्य सांप्रतम् ।। ५२-१ ।।

सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः ।।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।। ५२-२ ।।

संबोधने च लिंगादावुक्ते कर्मणि कर्तरि ।।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ।। ५२-३ ।।

अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।।
द्वितीया कर्मणि प्रोक्तान्तरांतरेण संयुते ।। ५२-४ ।।

टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।।
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ।। ५२-५ ।।

ङेभ्यांभ्यसश्चतुर्थो स्यात्संप्रदाने च कारके ।।
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम् ।। ५२-६ ।।

पंचमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके ।।
यतोऽपैति समादत्ते अपदत्ते च यं यतः ।। ५२-७ ।।

ङसोसामश्च षष्ठी स्यात्स्वामिसंबंधमुख्यके ।।
ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ।। ५२-८ ।।

आधारे चापि विप्रेंद्र रक्षार्थानां प्रयोगतः ।।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ।। ५२-९ ।।

पंचमी पर्यणङ्योगे इतरर्तेऽन्यदिङ्मुखे ।।
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ।। ५२-१० ।।

लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति ।।
अंतरेषु सहार्थे च हीने ह्युपश्च कथ्यते ।। ५२-११ ।।

द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि ।।
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ।। ५२-१२ ।।

नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।।
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ।। ५२-१३ ।।

तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ।।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ।। ५२-१४ ।।

स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः ।।
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ।। ५२-१५ ।।

स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।।
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ।। ५२-१६ ।

न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका ।।
एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ।।
भूवादिषु तिङतेषु लकारा दश वै स्मृताः ।। ५२-१७ ।।

तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः ।।
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ।। ५२-१८ ।।

त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः ।।
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ।। ५२-१९ ।।

नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् ।।
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।। ५२-२० ।।

भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ।।
लडीरितो वर्तमाने भूतेऽनद्यतने तथा ।। ५२-२१ ।।

मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः ।।
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ।। ५२-२२ ।।

लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति ।।
स्यादनद्यतने लृटू च भविष्यति तु धातुतः ।। ५२-२३ ।।

भूते लुङ् तिपस्यपौ च क्रियायां लृङ् प्रकीर्तितः ।।
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ।। ५२-२४ ।

दंडाग्रं च दधीदं च मधूदकं पित्रर्षभः ।।
होतॄकारस्तथा सेयं लांगलीषा मनीषया ।। ५२-२५ ।।

गंगोदकं तवल्कार ऋणार्णं च मुनीश्वर ।।
शीतार्तश्च मुनिश्रेष्ट सेंद्रः सौकार इत्यपि ।। ५२-२६ ।।

वध्वासनं पित्रर्थो नायको लवणस्तथा ।।
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ।। ५२-२७ ।।

हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अधाः ।।
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ।। ५२-२८ ।।

आ एवं च प्रकृत्यैते तिष्टंति मुनिसत्तम ।।
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ।। ५२-२९ ।।

हरिश्शेते विभुश्चिंत्यस्तच्छेषो यञ्चरस्तंथा ।।
प्रश्नस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यपि ।। ५२-३० ।।

भवान्षष्ठश्च षट् सन्तः षट्ते तल्लेप एव च ।।
चक्रिंश्छिंधि भवाञ्छौरिर्भवाञ्शौरिरित्यपि ।। ५२-३१ ।।

सम्यङ्ङनंतोंगच्छाया कृष्णं वंदे मुनीश्वर ।।
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरश्शिवः ।। ५२-३२ ।।

राम ँकाम्यः कृप ँपूज्यो हरिः पूज्योऽर्च्य एव हि ।।
रोमो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ।। ५२-३३ ।।

विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः ।।
भक्तैर्वद्योऽप्यंतरात्मा भो भो एष हरिस्तथा ।।
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ।। ५२-३४ ।।

रामेणाभिहितं करोमि सततं रामं भजे सादरम् ।।
रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः ।।
रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासोऽस्म्यहम् ।।
रामे रंजत् मे मनः सुविशदं हे राम तुभ्यं नमः ।। ५२-३५ ।।

सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ।। ५२-३६ ।।

सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति ।।
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च ।। ५२-३७ ।।

राजा पंथास्तथा दंडी ब्रह्महा पंच चाष्ट च ।।
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः ।। ५२-३८ ।।

प्रत्यङ् पुमान्महान् धीमान् विद्वान्षट् पिपठीश्च दोः ।।
उशनासाविंमे पुंसि स्यारक्तलविरामकाः ।। ५२-३९ ।।

राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा ।।
गौर्नौरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित् ।। ५२-४० ।।

रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च ।।
ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु ।। ५२-४१ ।।

स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च ।।
एतद्ब्रह्माहश्च दंडी असृक्किंचित्त्यदादि च ।। ५२-४२ ।।

एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् ।।
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ।। ५२-४३ ।।

दीव्यद्धनुश्च पिपठीः पयोऽदःसुमुमांसि च ।।
गुणद्रव्य क्रियायोगांस्रिलिंगांश्च कति ब्रुवे ।। ५२-४४ ।।

शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।।
पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ।। ५२-४५ ।।

सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् ।।
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ।। ५२-४६ ।।

रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यांतरेतराणि च ।। ५२-४७ ।।

उत्तरश्चोत्तमो नेमस्त्वसमोऽथ समा इषः ।।
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ।। ५२-४८ ।।

अपरश्चतुरोऽप्येतद्यावत्तत्किमसौ द्वयम् ।।
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ।। ५२-४९ ।।

नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ।।
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ।। ५२-५० ।।

तद्धिताश्चाप्यपत्यार्थे पांडवाः श्रैधरस्तथा ।।
गार्ग्यो नाडायनात्रेयौ गांगेयः पैतृष्वस्रीयः ।। ५२-५१ ।।

देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली ।।
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ।। ५२-५२ ।।

भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ।।
स्वार्थे चौरस्तु तुल्यार्थे चंद्रवन्मुखमीक्षते ।। ५२-५३ ।।

ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ।।
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ।। ५२-५४ ।।

जातार्थे तुंदिलः श्रद्धालुरौन्नत्त्ये तु दंतुरः ।।
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ।। ५२-५५ ।।

वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि ।।
ईषदपरिसमाप्तौ कल्पव्देशीय एव च ।। ५२-५६ ।।

कविकल्पः कविदेश्यः प्रकारवचने तथा ।।
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ।। ५२-५७ ।।

वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ।।
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ।। ५२-५८ ।।

जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद ।।
कृष्णतरः शुक्लतमः किम आख्यानतोऽव्ययान् ।। ५२-५९ ।।

किंतरां चैवातितरामभिह्युच्चैस्तरामपि ।।
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ।। ५२-६० ।।

जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् ।।
कतमः कतरः संख्येयविशेषावधारणे ।। ५२-६१ ।।

द्वितीयश्च तृतीयश्च चतुर्थः षष्टपंचमौ ।।
एतादशः कतिपयः कतिथः कति नारद ।। ५२-६२ ।।

विंशश्च विंशतितमस्तथा शततमादयः ।।
द्वेधा द्वैधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ।। ५२-६३ ।।

क्रियावृत्तौ पंचकृत्वो द्विस्रिर्बहुश इत्यपि ।।
द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् ।। ५२-६४ ।।

कुटीरश्च शमीरश्च शुंडारोऽल्पार्थके मतः ।।
त्रैणः पौष्णस्तुंडिभश्च वृंदारककृषीवलौ ।। ५२-६५ ।।

मलिनो विकटो गोमी भौरिकीविधमुत्कटम् ।।
अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ।। ५२-६६ ।।

निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा ।।
विद्याथुंचुर्बहुतिथं पर्वतः शृंगिणस्तथा ।। ५२-६७ ।।

स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा ।।
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ।। ५२-६८ ।।

वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः ।।
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ।। ५२-६९ ।।

ज्योत्स्ना तमिस्राऽष्टीवच्च कक्षीवद्य्रर्मण्वती ।।
आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ।। ५२-७० ।।

कंभश्च कंयुः कंवश्च नारदकेतिः कंतुः कंतकंपौ शंवस्तथैव च ।।
शंतः शंतिः शंयशंतौ शंयोहंयुः शुभंयुवत् ।। ५२-७१ ।।

भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ।। ५२-७२ ।।

भूयादभूदभविष्यल्लादावेतानि रूपाणि ।।
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ।। ५२-७३ ।।

जुहितो जुहाव जुहवांचकार होता होष्यति जुहोतु ।।
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ।।
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ।। ५२-७४ ।।

अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ।।
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ।। ५२-७५ ।।

तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ।।
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ।। ५२-७६ ।।

रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च ।।
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ।। ५२-७७ ।।

अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च ।।
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ।। ५२-७८ ।।

अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः ।।
प्रयोजके भावयति सनीच्छायां बुभूषति ।।
क्रियासमभिहारे तु पंडितो बोभूयते मुने ।। ५२-७९ ।।

तथा यङ्लुकि बोभवीति च पठ्यते ।।
पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ।।
अनुदात्तञितो धातोः क्रियाविनिमये तथा ।। ५२-८० ।।

निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ।।
परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ।। ५२-८१ ।।

ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः ।।
सौकर्यातिशयं चैव यदाद्योतयितुं मुने ।। ५२-८२ ।।

विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ।।
लभंते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ।। ५२-८३ ।।

साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ।।
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ।। ५२-८४ ।।

तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ।।
फलव्यापरयोरेकनिष्टतायामकर्मकः ।। ५२-८५ ।।

धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ।।
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ।। ५२-८६ ।।

बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ।।
प्रयोज्य कर्मण्यन्येषां ण्यंतानां लादयो मताः ।। ५२-८७ ।।

फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः ।।
फले प्रधानं व्यापारस्तिङ्र्थस्तु विशेषणम् ।। ५२-८८ ।।

एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ।।
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ।। ५२-८९ ।।

कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ।।
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ।। ५२-९० ।।

अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् ।।
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ।। ५२-९१ ।।

व्याघ्रभी राजपुरुषोऽक्षशौंडो द्विगुरुच्यते ।।
पंचगवं दशग्रामी त्रिफलेति तु रूढितः ।। ५२-९२ ।।

नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः ।।
अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता ।। ५२-९३ ।।

अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ।।
पंचगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ।। ५२-९४ ।।

समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ।। च द्वयोः क्रमात् ।।
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ।। ५२-९५ ।।

इतरेतरयोगे तु रामकृष्णौ समाहृतौ ।।
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ।। ५२-९६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ।।

नारदपुराणम्- पूर्वार्धः/अध्यायः ५३


सनंदन उवाच ।।
निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्रांगमुत्तमम् ।।
तत्पंचविधमाख्यातं वैदिकं धातुरूपकम् ।। ५३-१ ।।

क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः ।।
विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः ।। ५३-२ ।।

तथा विकारनाशाभ्यां वर्णानां यत्र नारद ।।
धातोर्योगातिशयी च संयोगः परिकीर्तितः ।। ५३-३ ।।

सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।।
गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः ।। ५३-४ ।।

भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः ।।
बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू ।। ५३-५ ।।

नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि ।।
परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ ।। ५३-६ ।।

विभक्तीनां विपर्यासो यथा दधना जुहोति हि ।।
अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा ।।
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा ।। ५३-७ ।।

सुप्तिङुपग्रहलिंगनराणां कालहलूचूस्वरकर्तृयडां च ।।
व्यत्ययमिच्छति शास्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ।। ५३-८ ।।

रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः ।। ५३-९ ।।

कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् ।।
देवासोऽथो सर्वदेवतातित्वावत इत्यपि ।। ५३-१० ।।

उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा ।।
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ।। ५३-११ ।।

सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपंचकम् ।।
हिरण्ययेन नरं च परमे व्योमनित्यपि ।। ५३-१२ ।।

उर्विया स्वप्रया वारवध्वाददुहवैवधी ।।
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः ।। ५३-१३ ।।

गोनांचापरिह्रवृत्ताश्चातुरिर्ग्रसितादिका ।।
पश्येदधद्ब्रभूथापि प्रमिणांतित्यवीवृधत् ।। ५३-१४ ।।

मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि ।।
दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च ।। ५३-१५ ।।

प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः ।।
रथीतरी नसताद्या अम्नर्भुवरथो इति ।। ५३-१६ ।।

ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः ।।
दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः ।। ५३-१७ ।।

अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि ।।
चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः ।। ५३-१८ ।।

विभाषयान्यथाभावात्सर्वं सिद्ध्येञ्च वैदिकम् ।।
भूवाद्या धातवो ज्ञेयाः परस्मैपदिनस्स्मृताः ।। ५३-१९ ।।

एधाद्या आत्मनेभाषा उदात्ताः षट्त्रिंशसंख्यकाः ।।
अतादयोऽष्टत्रिंशञ्च परस्मैपदिनो मुने ।। ५३-२० ।।

लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे ।।
उदात्तेतरतु पंचाशत्फक्काद्याः परिकीर्तिताः ।। ५३-२१ ।।

वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः ।।
गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ।। ५३-२२ ।।

धिण्यादयोऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः ।।
अणादयोप्युदात्तेतः सप्तविंशतिधातवः ।। ५३-२३ ।।

अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः ।।
द्विसप्ततिमिता मव्यमुखाश्चोदात्तबंधना ।। ५३-२४ ।।

स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः ।।
क्षुधादयोऽनुदात्तेतो द्विषपंचाशदुदाहृताः ।। ५३-२५ ।।

घुषिराद्या उदात्ततोऽष्टाशीतिर्धातवो मताः ।।
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः ।। ५३-२६ ।।

षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः ।।
ततो ज्वलदुदात्तेतो द्विपंचाशन्मितास्तथा ।। ५३-२७ ।।

स्वरितेद्राजृसंप्रोक्त स्तनहेभ्राजृतस्रयः ।।
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात् ।। ५३-२८ ।।

सहोऽनुदात्तेदेकस्तु रमैकोऽप्यात्मनैपदी ।।
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत् ।। ५३-२९ ।।

स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् ।।
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः ।। ५३-३० ।।

धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः ।।
अष्टादश स्मिङाद्यास्तु आमनेपदिनो मताः ।। ५३-३१ ।।

ततस्रयोऽनुदात्तेतः पूङाद्याः परिकीर्तिताः ।।
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः ।। ५३-३२ ।।

रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः ।।
परस्मैपदिनः पंच दश स्कंम्भ्वादयस्तथा ।। ५३-३३ ।।

कितधातुरुदात्तेञ्च दानशानोभयात्मकौ ।।
स्वरितेतः पचाद्यंकाः परस्मैपदिनो मताः ।। ५३-३४ ।।

स्वरितेतस्त्रयश्चैतौ वदवची परिभाषिणौ ।।
भ्वाद्या एते षडधिकं सहस्रं धातवो मताः ।। ५३-३५ ।।

परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च ।।
स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः ।। ५३-३६ ।।

चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी ।।
इरादयोऽनुदात्तेतो धातवस्तु त्रयोदश ।। ५३-३७ ।।

आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने ।।
परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः ।। ५३-३८ ।।

स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर ।।
घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ।। ५३-३९ ।।

ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः ।।५३-४० ।।

अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः ।।
इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः । ५३-४१ ।।

विदाद यस्तु चत्वारः परस्मैपदिनो मताः ।।
ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ।। ५३-४२ ।।

परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः ।।
दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने ।। ५३-४३ ।।

प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः ।।
चर्करीतं च ह्नुङ् प्रोक्तोऽनुदात्तेन्मुनिसत्तम ।। ५३-४४ ।।

त्रिसप्तति समाख्याता धातवोऽदादिके गणे ।।
दादयो धातवो वेदाः परस्मैपदिनो मताः ।। ५३-४५ ।।

स्वरितेद्वै भृञाख्यात उदात्तेद्धाक् प्रकीर्तितः ।।
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु ।। ५३-४६ ।।

वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः ।।
घृमुखा द्वादश तथा परस्मैपतिनो मताः ।। ५३-४७ ।।

द्वाविँशतिरिहोद्दिष्टा धातवो ह्वादिके गणे ।।
परस्मैपदिनः प्रोक्ता दिवाद्याः पंचविंशतिः ।। ५३-४८ ।।

आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद ।।
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः ।। ५३-४९ ।।

आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः ।।
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः ।। ५३-५० ।।

जन्यादयः पंचदश आत्मनेपदिनो मुने ।।
मृषाद्याः स्वरितेतस्तु धातवः पंच कीर्तिताः ।। ५३-५१ ।।

एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः ।।
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ।। ५३-५२ ।।

उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः ।।
परस्मैपदिनोऽष्टात्र रधाद्याः परिकीर्तिताः ।। ५३-५३ ।।

समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः ।।
चत्वारिशच्छतं चापि दिवादौ धातवो मताः ।। ५३-५४ ।।

स्वादयः स्वरितेत्तोंका धातवः परिकीर्तिताः ।।
सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने ।। ५३-५५ ।।

अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ ।।
परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ।। ५३-५६ ।।

द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे ।।
स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम ।। ५३-५७ ।।

ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः ।।
व्रश्चादय उदात्तेतः प्रोक्ताः पंचाधिकं शतम् ।। ५३-५८ ।।

 गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर ।।
णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः ।। ५३-५९ ।।

कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः ।।
पृङ् मृङ् चात्मनेभाषौ षट् परस्मैपदे रिपेः ।। ५३-६० ।।

आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ ।।
प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ।। ५३-६१ ।।

स्वरितेतः षट् ततश्च प्रोक्ता मिलमुखा मुने ।।
कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः ।। ५३-६२ ।।

सप्त पंचाशदधिकास्तुदादौ धातवः शतम् ।।
स्वरितेतो रुधोनंदा परस्मैभाषितः कृती ।। ५३-६३ ।।

ञिइंधीतोऽनुदातेतस्रयो धातव ईरिताः ।।
उदात्तेतः शिषपिषरुधाद्याः पंचविंशतिः ।। ५३-६४ ।।

स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः ।।
मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः ।। ५३-६५ ।।

ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः ।।
क्याद्याः सप्तोभयेभाषाः सौत्राः स्तंभ्वादिकास्तथा ।। ५३-६६ ।।

परस्मैपदिनः प्रोक्ताश्चत्वारोऽपि मुनीश्वर ।।
द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः ।। ५३-६७ ।।

वृङ्ङात्मनेपदी धातुः र्श्रथाद्याश्चैकविंशतिः ।।
परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च ।। ५३-६८ ।।

क्र्यादिकेषु द्विपंचाशद्धातवः कीर्तिता बुधैः ।।
चुराद्या धातवो ञ्यंता षट्र्त्रिंशदधिकः शतम् ।। ५३-६९ ।।

चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने ।।
चर्चाद्या आधृषीयास्तु प्यंता वा परिकीर्तिताः ।। ५३-७० ।।

अदंता धातवश्चैव चत्वारिंशत्तथाष्टं च ।।
पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ।। ५३-७१ ।।

सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः ।।
धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम् ।। ५३-७२ ।।

तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः ।।
धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः ।। ५३-७३ ।।

अष्ट संग्राम आख्यातोऽनुदात्तेच्छब्दिकैर्बुधैः ।।
स्तोमाद्याः षोडश तथा अंदतस्यं निदर्शनम् ।। ५३-७४ ।।

तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः ।।
सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः ।। ५३-७५ ।।

सनाद्यंता धातवश्च तथा वै नामधातवः ।।
एवमानंत्यमुद्भाव्यं धातूनामिह नारद ।।
संक्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ।। ५३-७६ ।।

ऊदृदंतैर्यौति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः ।।
वृङ्वृञ्भ्यां च विनैकाचोऽजंतेषु निहताः स्मृताः ।। ५३-७७ ।।

शक्लपचूमुचार्रच्वच्विच्सिच्प्रच्छित्यज्निजिर् भजः ।।
भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः ।। ५३-७८ ।।

अदक्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।।
शद्सदी स्विद्यतिस्स्कन्दिर्हदी क्रुध्क्षुधिबुध्यती ।। ५३-७९ ।।

बंधिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती ।।
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ।। ५३-८० ।।

लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः ।।
क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः ।। ५३-८१ ।।

त्विष्तुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः ।।
वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ।। ५३-८२ ।।

अनुदात्ता हलंतेषु धातवो द्व्यधिकं शतम् ।।
चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः ।। ५३-८३ ।।

शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिंगा अपि द्विज ।।
गणपाठः सूत्रपाठो धातुपाठस्तथैव च ।। ५३-८४ ।।

पाठोनुनासिकानां च परायणमिहोच्यते ।।
शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद ।। ५३-८५ ।।

शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे ।।
लघुमार्गेण शब्दानां साधूनां संनिरूपणम् ।। ५३-८६ ।।

प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ।। ५३-८७ ।।

इत्थमेतत्समाख्यातं निरुक्तं किंचिदेवते ।।
कात्स्न्येर्न वक्तुमानंत्यात्कोऽपिशक्तो न नारद ।। ५३-८८ ।।

इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमोऽध्यायः ।।

नारदपुराणम्- पूर्वार्धः/अध्यायः ५७

नारदपुराणम्- पूर्वार्धः

  1. सनन्दन उवाच ।।


वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते ।।
मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः ।। ५७-१ ।।

मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज ।।
कारणं छंदसि प्रोक्ताश्छन्दःशास्त्रविशारदैः ।। ५७-२ ।।

सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः ।।
मध्यलो रगणश्वैव प्रांत्यगः सगणो मतः ।। ५७-३ ।।

तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः ।।
त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने ।। ५७-४ ।।

चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः ।।
संयोगश्च विसर्गश्चानुस्वारो लघुतः परः ।। ५७-५ ।।

लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः ।।
पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते ।। ५७-६ ।।

सममर्द्धसमं वृत्तं विषमं चापि नारद ।।
तुल्यलक्षणतः पादचतुष्के सममुच्यते ।। ५७-७ ।।

आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् ।।
लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत् ।। ५७-८ ।।

एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः ।।
षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक् ।। ५७-९ ।।

तत्परं चंडवृष्ट्यादिदंडकाः परिकल्पिताः ।।
त्रिभिः षड्भिः पदैर्गाथाः श्रृणु संज्ञा यथोत्तरम् ।। ५७-१० ।।

उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका ।।
गायत्र्युष्णिगनुष्टष्टप्च बृहती पंक्तिरेव च ।। ५७-११ ।।

त्रिष्टुप्च जगती चैव तथातिजगती मता ।।
शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते ।। ५७-१२ ।।

धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः ।।
विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ।। ५७-१३ ।।

इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्भेदभागिकाः ।।
पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः ।। ५७-१४ ।।

यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि ।।
एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ।। ५७-१५ ।।

नष्टांकार्द्धे समे लः स्याद्विपम् सैव सोर्द्धगः ।।
उद्दिष्टे द्विगुणानाद्यादंगान्संमोल्य लस्थितान् ।। ५७-१६ ।।

कृत्वा सेकान्वदैत्संख्यामिति प्राहुः पुराविदः ।।
वर्णान्सेकान्वृत्तभवानुत्तराधरतः स्थितान् ।। ५७-१७ ।।

एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् ।।
उपांत्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ।। ५७-१८ ।।

उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया ।।
लगक्रियांकसंदोहे भवेत्संख्याविमिश्रिते ।। ५७-१९ ।।

उद्दिष्टांकसमाहारः सैको वा जनयेदिमाम् ।।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।। ५७-२० ।।

इत्येतत्किंचिदाख्यातं लक्षणं छंदसां नुने ।।
प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते ।। ५७-२१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें