बुधवार, 27 जनवरी 2021

यदायदा हि धर्मस्य ग्लानिर्भवति यादव ।।अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ।। ८ ।।

( विष्णु धर्मोत्तर पुराण) प्रथम भाग के १७२वें अध्याय का आठवाँ श्लोक)
_____________________________________
      (श्रीमद्गभगवत गीता का श्लोक)
यदायदा हि धर्मस्य ग्लानिर्भवति यादव ।।
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ।। ८ ।।

देवतिर्यङ्मनुष्येषु गन्धर्वोरगपक्षिषु ।।
योनिष्वन्येष्वपि तथा बुद्ध्वा कार्यबलाबलम् ।। ९ ।।

यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ।।
तद्योनिसदृशं तत्स तदा लोके विचेष्टते ।। 1.172.१० ।।

संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ।।
तद्योनिसदृशोपायैर्वध्यान्हिंसति यादव ।। ११ ।।

हार्दं तमस्तथा नैशं मूर्तं च पुरुषोत्तमः ।।
एक एव स लोकानां नाशयत्यमलद्युतिः ।। १२ ।।

हार्दं ध्वस्तं तमस्तेन जगतो देवमूर्तिना ।।
ज्योतीरूपेण च ध्वस्तं तमो नैशं सुदारुणम् ।। १३ ।।

तमो नाशयितुं मूर्तं प्रादुर्भावगतः सदा ।।
मूर्तं तमश्च राजेन्द्र दैत्यदानवराक्षसाः ।। १४ ।।

वन्ध्यानामपि दैत्यानां देहस्थोऽपि जनार्दनः ।।
न विमुञ्चति देहानि युक्त्या तांश्च जिघांसति ।। १५ ।।

दैवतानां गुरूणां च द्विजानां च गुरुप्रियः ।।
शास्त्रदृष्टेन विधिना भवत्याराधने रतः ।। १६ ।।

न च तस्यास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।।
नैवानाप्तमवाप्तव्यं वर्ततेऽथ च कर्मसु ।। १७ ।।

सर्वज्ञः सर्वदर्शी च सर्वशक्तिरपि प्रभुः ।।
तथाप्यधीते यजते तपस्तप्यति पार्थिव ।। १८ ।।

मर्यादास्थापनार्थाय जगतो हितकाम्यया ।।
करोति राजन्कर्माणि कीनाश इव दुर्बलः ।। १९ ।।

       (श्रीमद्गभगवत गीता का श्लोक)
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।।
स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते ।। 1.172.२० ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें