गुरुवार, 21 जनवरी 2021

चीर हरण लीला ब्रह्मवैवर्त पुराण


ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२७

← अध्यायः ०२६श्रीकृष्णजन्मखण्डः
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

श्रीनारायण उवाच ।।
शृणु नारद वक्ष्यामि श्रीकृष्णचरितं पुनः ।।
गोपीनां वस्त्रहरणं वरदानं मनीषितम् ।। १ ।।
हेमन्ते प्रथमे मासि गोपिकाः काममोहिताः ।।
कृत्वा हविष्यं भक्त्या च यावन्मासं सुसंयुताः ।। २ ।।
स्नात्वा सूर्यसुतातीरे पार्वतीं वालुकामयीम् ।।
कृत्वाऽवाह्य च मन्त्रेण पूजां कुर्वन्ति नित्यशः ।। ३ ।।
चन्दनागुरुकस्तूरीकुङ्कुमैश्च मनोहरैः ।।
नानाप्रकारपुष्पैश्च माल्यैर्बहुविधैरपि ।। ४ ।।
धूपैर्दीपैश्च नैवेद्यैर्वस्त्रैर्नानाफलैर्मुने ।।
मणिमुक्ताप्रवालैश्च वाद्यैर्नानाविधैरपि ।। ५ ।।
हे देवि जगतां मातः सृष्टिस्थित्यन्तकारिणि ।।
नन्दगोपसुतं कान्तमस्मभ्यं देहि सुव्रते ।। ६ ।।
मन्त्रेणानेन देवेशीं परिहारं विधाय च ।।
ततः कृत्वा तु संकल्पं पूजयन् मूलमन्त्रतः ।। ७ ।।
मन्त्रस्तु सामवेदोक्तोऽयातयामः सबीजकः ।।
ॐ श्रीदुर्गायै सर्वविघ्नविनाशिन्यै नम इति ।।८ ।।
पुष्पं माल्यं च नैवेद्यं धूपं दीपं तथा शुभम् ।।
मन्त्रेणानेन तद्भक्त्या ददुः सर्वा मुदान्विताः ।। ९ ।।
प्रवालमालया भक्त्या चेमं मन्त्रं सहस्रधा ।।
जपं कृत्वा च स्तुत्वा च प्रणेमुः शिरसा भुवि ।। 4.27.१० ।।
सर्वमङ्गलमाङ्गल्ये सर्वकामप्रदे शिवे ।।
देहि मे वाञ्छितं देवि नमस्ते शंकरप्रिये ।। ११ ।।
इत्युक्त्वा च नमस्कारं कृत्वा दत्त्वा च दक्षिणाम्।।
नैवेद्यानि च सर्वाणि ब्राह्मणेभ्यो ययुर्गृहम् ।। १२ ।।
श्रीनारायण उवाच ।।
स्तवराजं शृणु मुने तुष्टुवुर्येन पार्वतीम् ।।
भक्त्या गोपाङ्गनाः सर्वाः सर्वाभीष्टफलप्रदाम् ।। १३ ।।
जगत्येकार्णवे घोरे रुद्रसूर्यविवर्जिते ।।
अञ्जनाकारतोयेन संप्लुते च चराचरे ।। १४ ।।
दत्तं पुरा ब्रह्मणे च हरिणा जलशायिना ।।
तस्मै दत्त्वा सर्वमिदं निद्रां भेजे जगत्पतिः ।। १५ ।।
नाभिपद्मे जगत्स्रष्टा मधुना कैटभेन च ।।
पीडितः परितुष्टाव मूलप्रकृतिमीश्वरीम् ।। १६ ।।
ब्रह्मोवाच ।।
दुर्गे शिवेऽभये माये नारायणि सनातनि ।।
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ।। १७ ।।
दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।।
उकारो विघ्ननाशार्थं वाचको वेदसंमतः ।। १८ ।।
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।।
भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ।। १९ ।।
स्मृत्युक्ति स्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।।
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ।। 4.27.२० ।।
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।।
दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता।।। २१ ।।
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ।। २२ ।।
शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।।
समूहवाचकश्चैव वाकारो दातृवाचकः ।। २३ ।।
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।।
शिवराशिर्मूर्त्तिमती शिवा तेन प्रकीर्तिता ।। २४ ।।
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।।
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ।। २५ ।।
अभयो भयनाशोक्तश्चाकारो दातृवाचकः ।।
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ।। २६ ।।
राज्यश्रीवचनो माश्च याश्च प्रापणवाचकः ।।
तां प्रापयति या सद्यः सा माया परिकीर्तिता ।। २७ ।।
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।।
तं प्रापयति या नित्यं सा माया परिकीर्तिता।।२८।।
नारायणार्धाङ्गभूता तेन तुल्या च तेजसा।।
सदा तस्य शरीरस्था तेन नारायणी स्मृता ।।२९ ।।
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।।
सदा नित्या निर्गुणा या कीर्तिता सा सनातनी ।। 4.27.३० ।।
जयः कल्याणवचनो याकारो दातृवाचकः ।।
जयं ददाति या नित्यं सा जया परिकीर्तिता ।। ३१ ।।
सर्व मङ्गलशब्दश्च संपूणैश्वर्यवाचकः ।।
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ।।३२।।
नामाष्टकमिदं सारं नामार्थसहसंयुतम् ।।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ।। ३३ ।।
तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ।।
मधुकैटभौ दुर्गां तौ ब्रह्माणं हन्तुमुद्यतौ ।। ३४ ।।
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।।
साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ।। ३५ ।।
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ।।
दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ।। ३६ ।।
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ।।
निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ।। ३७ ।।
तत्राजगाम भगवान्वृषरूपी जनार्दनः ।।
शक्त्या च दुर्गया सार्धं शंकरस्य जयाय च ।। ३८ ।।
सरथं शंकरं मूर्ध्नि कृत्वा च निर्भयं ददौ।।
अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ।। ३९ ।।
स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः ।।
वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ।। 4.27.४० ।।
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम्।।
त्रिपुरस्य च संग्रामे सरथे पतिते हरौ ।। ४१ ।।
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ।।
स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ।। ४२ ।।
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम्।।
लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ।।४३।।
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ।।
वांछितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ।। ४४ ।।
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः।।
शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ।।४५।।
राजद्वारे श्मशाने च दावाग्नौ प्राणसंकटे ।।
हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ।।४६।।
शत्रुग्रस्ते च संग्रामे कारागारे विपद्गते ।।
गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ।।४७।।
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ।।
पतिभेदे पुत्रभेदे खलसर्पविषान्विते ।।४८।।
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ।।
वांछितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ।। ४९ ।।
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ।।
अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः।।4.27.५०।।
इति श्रीब्रह्मवैवर्ते गोपकन्याकृतं सर्वमंगलास्तोत्रम् ।।
अनेन स्तवराजेन तुष्टुवुर्नित्यमीश्वरीम् ।।
प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ।। ५१ ।।
एवं पूर्णे च मासे च समाप्तिदिवसे तथा ।।
स्नातुं प्रजग्मुर्गोप्यश्च वस्त्राण्याधाय तत्तटे ।।५२।।
नानाविधानि द्रव्याणि रत्नमूल्यानि नारद ।।
पीतलोहितशुक्लानि चारूणि मिश्रितानि च ।। ५३ ।।
तीरावृतान्यसंख्यानि तैश्च तीरं सुशोभनम् ।।
चन्दनागुरुकस्तूरी वायुना सुरभीकृतम् ।।५४।।
नैवेद्यैश्च बहुविधैः कालदेशोद्भवैः फलैः ।।
धूपैः प्रदीपैः सिन्दूरैः कुङ्कुमैश्च विराजितम् ।। ५५ ।।
जले क्रीडोन्मुखा गोप्यो बभूवुः कौतुकेन च ।।
नग्नाः क्रीडाभिरासक्ताः श्रीकृष्णार्पितमानसाः ।। ५६ ।।
दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि विविधानि च ।।
वासांस्यादाय वस्तूनि चखाद शिशुभिः सह ।।५७।।
गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदाऽन्विताः।।
वस्त्राणि पुंजीकृत्यादावूचुः स्कन्धेऽतिलोलुपाः ।। ५८ ।।
श्रीदामा च सुदामा च वसुदामा तथैव च ।।
सुबलश्च सुपार्श्वश्च शुभाङ्गः सुन्दरस्तथा ।। ५९ ।।
चन्द्रभानो वीरभानः सूर्यभानस्तथैव च ।।
वसुभानो रत्नभानो गोपाला द्वादश स्मृताः ।। 4.27.६० ।।
श्रीकृष्णो बलदेवश्च प्रधानाश्च चतुर्दश ।।
गोपा हरेर्वयस्याश्च कोटिशः कोटिशो मुने ।। ६१ ।।
वस्त्राण्यादाय ते सर्वे तस्थुरेकत्र दूरतः ।।
शतशः पुञ्जिकास्तत्र स्थापयामासुरुन्मुखाः ।। ६२ ।।
किंचिद्वस्त्रं समादाय कृत्वा च पुञ्जिकां मुदा ।।
समारुह्य कदम्बाग्रमुवाच गोपिका हरिः ।। ६३ ।।
श्रीकृष्ण उवाच ।।
भोभो गोपालिकाः सर्वा विनष्टा व्रतकर्मणि ।।
कृत्वा विधानं मद्वाक्यं श्रुत्वा क्रीडत मन्मथात् ।। ६४ ।।
संकल्पिते व्रतार्हे च मासे मङ्गलकर्मणि ।।
यूयं नग्नाः कथं तोये व्रताङ्गहानिकारिकाः ।। ६५ ।।
परिधेयानि वासांसि पुष्पमाल्यानि यानि च ।।
व्रतार्हाणि च वस्तूनि केन नीतानि वोऽधुना ।। ६६ ।।
व्रते तु नग्ना या स्नाति तां रुष्टो वरुणः स्वयम्।।
वरुणानुचराश्चक्रुर्वासोवस्तूपनिर्हृतिम् ।। ६७ ।।
कथं यास्यथ नग्नाश्च न व्रतस्या भविष्यति।।
व्रताराध्या कथं सा च वस्तूनि किं न रक्षति ।।६८।।
चिन्तां कुरुत तां पूज्यां तुष्टाव बलिरीश्वरीम् ।।
युष्माकमीदृशी देवी न शक्ता वस्तुरक्षणे ।। ६९ ।।
कथं व्रतफलं सा वा दातुं शक्ता सुरेश्वरी ।।
फलं प्रदातुं या शक्ता सा शक्ता सर्वकर्मणि ।। 4.27.७० ।।
श्रीकृष्णस्य वचः श्रुत्वा चिन्तामापुर्व्रजस्त्रियः ।।
ददृशुर्यमुनातीरं वस्त्रवस्तुविहीनकम् ।।७१।।
चक्रुर्विषादं तोये च नग्नास्ता रुरुदुर्भृशम् ।।
क्व गतानि च वस्त्राणि वस्तूनीत्यूचुरत्र नः ।। ७२ ।।
कृत्वा विषादं तत्रैव तमूचुर्गोपकन्यकाः ।।
पुटाञ्जलियुताः सर्वा भक्त्या विनयपूर्वकम् ।।७३ ।।
गोपालिका ऊचुः ।।
परिधेयानि वस्त्राणि किंकरीणां सदीश्वर ।।
निबोधयात्मानमेव स्पर्शं कर्तुं त्वमर्हसि ।। ७४ ।।
व्रतार्हाणि च वस्तूनि देवस्वानि च साम्प्रतम् ।।
अदत्तानि मोचितानि ग्रहीतुं वेदविद्वद ।।७५।।
देहि धौतानि धृत्वा च करिष्यामो व्रतं वयम्।।
वस्तुनाऽन्येन गोविन्द वस्तूनां भक्षणं कुरु ।। ७६।।
एतस्मिन्नन्तरे तत्र श्रीदामा वस्त्रपुञ्जिकाम् ।।
दर्शयित्वा च ताः सर्वा दूरं दुद्राव तत्पुरः ।। ७७ ।।
दृष्ट्वा सवस्त्रं गोपालं सर्वासामीश्वरी परा ।।
सर्वा वयस्याश्चाववाच कोपयुक्ता जलप्लुता ।।७८।।
श्रीराधिकोवाच ।।
हे सुशीले शशिकले हे चन्द्रमुखि माधवि ।।
कदम्बमाले हे कुन्ति यमुने सर्वमङ्गले।।७९ ।।
हे पद्ममुखि सावित्रि पारिजाते च जाह्नवि।।
सुधामुखि शुभे पद्मे हे गौरि हे स्वयंप्रभे ।। 4.27.८० ।।
कालिके कमले दुर्गे हे सरस्वति भारति ।।
अपूर्णे रति हे गंगे चाम्बिके सति सुन्दरि ।। ८१ ।।
कृष्णप्रिये मधुमति चम्पे चन्दननन्दिनि ।।
यूयं सर्वाः समुत्थाय बद्ध्वाऽऽनयत बल्लवम् ।।८२।।
सर्वा राधाज्ञया तूर्णं समुत्थाय जलात्क्रुधा ।।
प्रजग्मुर्गोपिका नग्ना योनिमाच्छाद्य पाणिना ।। ८३ ।।
एतासां सहचारिण्यो गोप्यस्तूर्णं सहस्रशः ।।
प्रजग्मुस्तेन रूपेण कोपादारक्तलोचनाः ।। ८४ ।।
वेगेन दुद्रुवुः सर्वाः श्रीदामानं च बालिकाः ।।
वेगेन च प्रधावन्तं बिभ्रतं वस्त्रपुंजिकाम् ।। ८५ ।।
जगाम शीघ्रं श्रीदामा यत्र गोपाः सहांशुकाः ।।
जवेन दुद्रुवुर्गोप्यस्तत्पश्चाद्बलसंयुताः ।। ८६ ।।
वस्त्रचोरांश्च गोपांश्च वेष्टयामासुराशु ताः ।।
भिया प्रदुद्रुवुर्बाला यत्र कृष्णः सहांशुकः ।। ८७ ।।
श्रीकृष्णसहितान्बालान्वरयामासुराशु च ।।
गोपिकानां भिया गोपा ददुर्वस्त्राणि माधवम् ।। ८८ ।।
माधवः स्थापयामास स्कन्धे स्कन्धे तरोस्तथा।।
कदम्बवृक्षः शुशुभे वस्त्रैर्नानाविधैरपि ।।८९ ।।
वस्त्राणां पुंजिकाः सर्वाः स्कन्धेषु विनिधाय च ।।
उवाच गोपिकाः कृष्णः परिहासपरं वचः ।। 4.27.९० ।।
श्रीकृष्ण उवाच ।।
भो भो गोपालिका नग्ना इदानीं किं करिष्यथ ।।
वस्त्रयाञ्चां प्रकर्तुं च कुरुताशु पुटाञ्जलिम् ।। ९१ ।।
गत्वा वदत युष्माकमीश्वरीमथ राधिकाम् ।।
करोतु शीघ्रं वस्त्राणां याञ्चां कृत्वा पुटाञ्जलिम् ।।९२।।
अन्यथाऽहं न दास्यामि युष्मभ्यमंशुकानि च ।।
युष्माकमीश्वरी राधा किं करिष्यति मेऽधुना ।।९३।।
व्रताराध्या च या देवी सा वा मे किं करिष्यति।।
इत्येवं कथितं सर्वं ब्रूत यूयं च राधिकाम् ।। ९४ ।।
श्रीकृष्णवचनं श्रुत्वा ताः सर्वा गोपकन्यकाः ।।
वीक्ष्य लोचनकोणेन प्रजग्मू राधिकान्तिकम् ।। ९५ ।।
चक्रुर्निवेदनं गत्वा यदुवाच हरिः स्वयम् ।।
श्रुत्वा जहास सा राधा बभूव कामपीडिता ।। ९६ ।।
श्रुत्वा तासां च वचनं पुलकाञ्चितविग्रहा ।।
न जगाम हरेः स्थानं व्रीडया सस्मिता सती ।।९७।।
जले योगासनं कृत्वा दध्यौ कृष्णपदाम्बुजम् ।।
ब्रह्मेशानन्तधर्माणां वन्द्यमीप्सितदं परम् ।। ९८ ।।
स्मारंस्मारं पदाम्भोजं साऽश्रुसंपूर्णलोचना ।।
भावातिरेकात्प्राणेशं तुष्टाव निर्गुणं परम् ।। ९९ ।।
।। राधिकोवाच ।। ।।
गोलोकनाथ गोपीश मदीश प्राणवल्लभ ।।
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ।। 4.27.१०० ।।
गोपेश गोसमूहेश यशोदानन्दवर्धन ।।
नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ।। १०१ ।।
शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक।।
कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते।। १०२ ।।
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर ।।
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ।।१०३।।
चराचरतरोर्बीज गुणातीत गुणात्मक ।।
गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ।।१०४।।
अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक ।।
तपस्तपस्विंस्तपसा बीजरूप नमोऽस्तु ते ।। १०५ ।।
यदनिर्वचनीयं च वस्तु निर्वचनीयकम् ।।
तत्स्वरूप तयोर्बीजं सर्वबीज नमोऽस्तु ते ।।१०६।।
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः ।।
यस्य पादार्चनान्नित्यं पूज्या तस्मै नमोनमः ।। ।। १०७ ।।
स्पर्शने यस्य भृत्यानां ध्यानेन च दिवानिशम् ।।
पवित्राणि च तीर्थानि तस्मै भगवते नमः ।। १०८ ।।
इत्येवमुक्त्वा सा देवी जले संन्यस्य विग्रहम् ।।
मनः प्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ।। १०९ ।।
राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।।
हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ।। 4.27.११० ।।
विपत्तौ यः पठेद्भक्त्या सद्यः संपत्तिमाप्नुयात् ।।
चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ।।१११।।
वस्तुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् ।।
चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ।।११२।।
पतिभेदे पुत्रभेदे मित्रभेदे च संकटे ।।
मासं भक्त्या यदि पठेत्सद्यः संदर्शनं लभेत् ।। ११३ ।।
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि ।।
श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ।।११४।।
इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् ।।
जलस्था राधिका ध्यात्वा श्रीकृष्णचरणाम्बुजम् ।।
स्तुत्वैवं चक्षुरुन्मील्य दृष्ट्वा कृष्णमयं जगत् ।। ११५ ।।
ददर्श यमुनातीरं वस्त्रद्रव्यमयं मुने ।।
दृष्ट्वा तन्द्राऽथवा स्वप्नमिति मेने च राधिका ।।११६।।
यत्र स्थाने यदाधारे यद्द्रव्यं संस्थितं पुरा ।।
वस्त्रैश्च सहितं सर्वं तत्प्रापुर्गोपकन्यकाः ।। ११७ ।।
जलादुत्थाय ताः सर्वा व्रतं कृत्वा मनीषितम् ।।
संप्राप्य च वरं देव्यस्ता सर्वाः स्वालयं ययुः ।। ११८ ।।
नारद उवाच ।।
व्रतस्य किं विधानं च किं नाम किं फलं प्रभो ।।
कानि द्रव्याणि देयानि का देया तत्र दक्षिणा ।। ११९ ।।
व्रतान्ते किं रहस्यं च बभूव सुमनोहरम् ।।
व्यासं कृत्वा महाभाग वद नारायणीं कथाम् ।। ।। 4.27.१२० ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।।
कथां कथितुमारेभे कवीन्द्राणां गुरोर्गुरुः ।। १२१ ।।
नारायण उवाच ।।
सर्वं व्रतविधानं च मत्तो वत्स निशामय ।।
ख्यातं गौरीव्रतं नाम मार्गे मासि कृतं स्त्रिया ।। ।। १२२ ।।
पुंसां च धर्मकामार्थमोक्षदं कृष्णभक्तिदम्।।
देशभेदे प्रसिद्धं च व्रतं पौर्वापरं स्मृतम् ।।१२३ ।।
कामदं कामुकानां च फलं कान्तनिमित्तकम् ।।
उपोष्य पूर्वदिवसे वस्त्रं प्रक्षाल्य संयता ।। १२४ ।।
प्रातश्च मार्गसंक्रान्त्यां भक्त्या गत्वा सरित्तटम् ।।
धृत्वा धौते च स्नात्वा च नानाद्रव्येण कन्यका ।। १२५।।
देवषट्कं च संपूज्य कृत्वा चावाहनं घटे ।।
गणेशं च दिनेशं च वह्निं नारायणं शिवम् ।। १२६ ।।
दुर्गां पंचोपचारैश्च संपूज्य व्रतमारभेत् ।।
घटाधः पिण्डिकां कृत्वा चतुरस्रां सुविस्तृताम् ।।
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृताम् ।। १२७।।
निर्माय बालुकानां च दुर्गां दशभुजां पराम् ।।
धृत्वा कपाले सिन्दूरं तदधश्चन्दनेन्दुकम् ।।१२८।।
तां ध्यात्वाऽऽवाहयेद्देवीं ततो भूत्वा पुटाञ्जलिः ।।
इमं मन्त्रं पठित्वाऽऽदौ ततः पूजां समारभेत्।।१२९।।
हे गौरि शंकरार्धाङ्गि यथा त्वं शंकरप्रिया ।।
तथा मां कुरु कल्याणि कान्तकान्तां सुदुर्लभाम्।। 4.27.१३० ।।
इमं मन्त्रं पठित्वा तु ध्यायेद्देवीं जगत्प्रसूम् ।।
ध्यानं तत्सामवेदोक्तं निगूढं सर्वकामदम् ।। १३१ ।।
शृणु नारद वक्ष्यामि मुनीन्द्राणां च दुर्लभम् ।।
ध्यायन्त्यनेन सिद्धाश्च दुर्गां दुर्गतिनाशिनीम् ।।१३२।।
शिवां शिवप्रियां शैवां शिववक्षःस्थलस्थिताम् ।।
ईषद्धास्यप्रसन्नास्यां सुप्रतिष्ठां सुलोचनाम् ।। १३३ ।।
नवयौवनसंपन्नां रत्नाभरणभूषिताम् ।।
रत्नकङ्कणकेयूररत्ननूपुरभूषिताम्।ा१३४।।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्।।
मालती माल्यसंसक्तकबरभ्रमरान्विताम् ।। १३५ ।।
सिन्दूरतिलकं चारुकस्तूरीबिन्दुना सह ।।
वह्निशुद्धांशुकां रत्नकिरीटां सुमनोहराम् ।। ।। १३६ ।।
मणीन्द्रसारसंसक्तरत्नमालासमुज्ज्वलाम् ।।
पारिजातप्रसूनानां मालाजालानुलम्बिताम् ।। १३७ ।।
सुपीनकठिनश्रोणीं बिभ्रतीं च स्तनानताम् ।।
नवयौवनभारौघादीषन्नम्रां मनोहराम् ।। १३८ ।।
ब्रह्मादिभिः स्तूयमानां सूर्यकोटिसमप्रभाम् ।।
पक्वबिम्बाधरोष्ठीं च चारुचम्पकसन्निभाम्।।१३९।।
मुक्तापङ्क्तिविनिन्द्यैकदन्तराजिविराजिताम् ।।
मुक्तिकामप्रदां देवीं शरच्चन्द्रमुखीं भजे।। ।। 4.27.१४० ।।
ध्यात्वैवं मस्तके पुष्पं विन्यस्य च व्रती मुदा ।।
पुष्पं गृहीत्वा भक्त्या च पुनर्ध्यात्वा च पूजयेत् ।। १४१ ।।
दत्त्वा षोडशोपचारान्प्रहृष्टं तत्र नित्यशः ।।
पूर्वोक्तेनैव मन्त्रेण मुदा भक्त्या व्रते व्रती ।।१४२।।
पूर्वोक्तेनैव स्तोत्रेण स्तुत्वा च प्रणमेत्तदा ।।
कृत्वा प्रणामं भक्त्या च संयतः शृणुयात्कथाम् ।। १४३ ।।
नारद उवाच ।।
व्रतं व्रतविधानं च फलं च स्तोत्रमद्भुतम् ।।
अधुना श्रोतुमिच्छामि गौरीव्रतकथां शुभाम् ।। १४४ ।।
व्रतं केन कृतं पूर्वं भूमौ केन प्रकाशितम् ।।
एतत्सर्वं सुविस्तार्य वद संदेहभञ्जन ।। ।। १४५ ।।
श्रीनारायण उवाच ।।
कुशध्वजस्य हि सुता नाम्ना वेदवती सती ।।
तया कृतं व्रतमिदं महातीर्थे च पुष्करे ।। १४६ ।।
समाप्तिदिवसे साक्षाद्बभूव जगदम्बिका ।।
योगिनीलक्षसंयुक्ता सूर्यकोटिसमप्रभा ।। १४७ ।।
शातकुम्भविनिर्माणरथस्था परमेश्वरी ।।
ईषद्धास्यप्रसन्नास्या तामुवाच सुसंयुताम् ।। १४८ ।।
पार्वत्युवाच ।।
हे वेदवति भद्रं ते वरं वृणु यथेप्सितम् ।।
तव व्रतेन तुष्टाऽहं तुभ्यं दास्यामि वाञ्छितम् ।। १४९ ।।
पार्वतीवचनं श्रुत्वा दृष्ट्वा तां हृष्टमानसाम् ।।
पुटाञ्जलियुता साध्वी प्रणम्योवाच नारद ।। 4.27.१५० ।।
वेदवत्युवाच ।।
देवि नारायणं कान्तं मह्यं देहि मनीषितम् ।।
वरेऽन्यस्मिन्स्पृहा नास्ति दृढां भक्तिं च तत्पदे ।। १५१ ।।
श्रुत्वा वेदवतीवाक्यं प्रहस्य जगदम्बिका ।।
अवरुह्य रथात्तूर्णं तामुवाच हरिप्रियाम् ।। १५२ ।।
पार्वत्युवाच ।।
ज्ञातं सर्वं जगन्मातस्त्वं च लक्ष्मीः स्वयं सती ।।
भारतं पादरजसा पूतं कर्तुं समागता ।।
त्वत्पादरजसा साध्वि सद्यः पूता वसुंधरा ।। १५३ ।।
निखिलानि च तीर्थानि पूतानि परमेश्वरी ।।
व्रतं ते लोकशिक्षार्थं तपश्चर तपस्विनि ।। १५४ ।।
नारायणस्य कान्ता त्वं प्रिया जन्मनि जन्मनि ।।
भारावतरणे विष्णुर्वसुधामागमिष्यति ।। १५५ ।।
रामो दाशरथिः पूर्णः कर्तुं दस्युविनिग्रहम् ।।
ब्रह्मशापाच्च च्युतयोर्मोक्षणाय च भक्तयोः ।। १५६ ।।
अयोध्यायां च त्रेतायामाविर्भावो हरेरपि ।।
त्वमेव मिथिलां गच्छ विधाय शिशुविग्रहम् ।। १५७ ।।
त्वामिमां प्राप्य जनकोऽप्ययोनिसंभवां सुताम् ।।
पालयिष्यति यत्नेन सीता त्वं च भविष्यसि ।। १५८ ।।
गत्वा रामोऽपि मिथिलां त्वद्विवाहं करिष्यति ।।
नारायणस्य कान्ता त्वं कल्पे कल्पे भविष्यसि ।। १५९ ।।
इत्युक्त्वा तां समालिङ्ग्य पार्वती स्वालयं ययौ।।
गत्वा सा मिथिलां साध्वी शिशुरूपं विधाय च ।।4.27.१६०।।
लाङ्गलस्य च रेखायां सुखात्तस्थौ च मायया ।।
विलोक्य जनकस्तां च नग्नां मुद्रितलोचनाम् ।। १६१ ।।
तप्तकाञ्चनवर्णां च रुदन्तीं तेजसाऽन्विताम् ।।
दृष्ट्वा तां च गृहीत्वा च कृत्वा वक्षसि नारद ।। १६२ ।।
गच्छन्तं प्रति तत्रैव वाग्बभूवाशरीरिणी ।।
अयोनिसंभवां कन्यां कमलां ग्रहणं कुरु ।। १६३ ।।
नारायणस्ते जामाता भवितेत्येव मे वचः ।।
श्रुत्वा तदा देववाणीं गृहीत्वा कन्यकामृषिः ।। १६४ ।।
गत्वा ददौ स्वकान्तायै पालनाय मुदाऽन्वितः ।।
सा लब्धयौवना प्राप रामं दाशरथिं सती ।। १६५ ।।
व्रतस्यास्य प्रभावेण कान्तं त्रिजगतां पतिम् ।।
प्रकाशितं वशिष्ठेन पृथिव्यां भक्तिभावतः ।। १६६ ।।
राधा कृत्वा व्रतमिदं श्रीकृष्णं प्राणवल्लभम् ।।
गोपाङ्गनाश्च तं प्रापुर्व्रतस्यास्य प्रभावतः ।। १६७ ।।
इत्येवं कथिता विप्र कथा गौरीव्रतस्य च ।।
भारते च व्रतमिदं या करोति कुमारिका ।।
स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः ।। १६८ ।।
श्रीनारायण उवाच ।।
एवं व्रतं च चक्रुस्ता यावन्मासं च गोपिकाः ।।
पूर्वस्तोत्रेण तां देवीं तुष्टुवुश्च दिनेदिने ।। १६९ ।।
समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदाऽन्विताः ।।
कण्वशाखोक्तस्तोत्रेण तुष्टुवुः परमेश्वरीम् ।। 4.27.१७० ।।
येन स्तोत्रेण तां स्तुत्वा सीता सत्यपरायणा ।।
सद्यः संप्राप कान्तं च रामं राजीवलोचनम् ।। १७१ ।।
जानक्युवाच ।।
शक्तिस्वरूपे सर्वेषां सर्वाधारे गुणाश्रये ।।
सदा शंकरयुक्ते च पतिं देहि नमोऽस्तु ते ।।१७२।।
सृष्टिस्थित्यंतरूपेण सृष्टिस्थित्यन्तरूपिणी ।।
सृष्टिस्थित्यन्तबीजानां बीजरूपे नमोऽस्तु ते ।।१७३।।
हे गौरि पतिमर्मज्ञे पतिव्रतपरायणे ।।
पतिव्रते पतिरते पतिं देहि नमोस्तु ते ।। १७४ ।।
सर्वमंगलमाङ्गल्ये सर्वमंगलसंयुते ।।
सर्वमंगलबीजे च नमस्ते सर्वमंगले ।। १७५ ।।
सर्वप्रिये सर्वबीजे सर्वाशुभविनाशिनि ।।
सर्वेशे सर्वजनके नमस्ते शंकरप्रिये ।। १७६ ।।
परमात्मस्वरूपे च नित्यरूपे सनातनि ।।
साकारे च निराकारे सर्वरूपे नमोऽस्तु ते ।। १७७ ।।
क्षुत्तृष्णेच्छा दया श्रद्धा निद्रा तन्द्रा स्मृतिः क्षमा ।।
एतास्तव कलाः सर्वा नारायणि नमोऽस्तु ते ।। १७८ ।।
लज्जा मेधा तुष्टिपुष्टी शान्तिसंपत्तिवृद्धयः ।।
एतास्तव कलाः सर्वाः सर्वरूपे नमोऽस्तु ते ।। १७९ ।।
दृष्टादृष्टस्वरूपे च तयोर्बीजफलप्रदे ।।
सर्वानिर्वचनीये च महामाये नमोऽस्तु ते ।। 4.27.१८० ।।
शिवे शंकरसौभाग्ययुक्ते सौभाग्यदायिनि ।।
हरिं कान्तं च सौभाग्यं देहि देवि नमोऽस्तु ते ।। १८१ ।।
स्तोत्रेणानेन याः स्तुत्वा समाप्तिदिवसे शिवाम् ।।
नमन्ति परया भक्त्या ता लभन्ते हरिं पतिम्।।१८२।।
इह कान्तसुखं भुक्त्वा पतिं प्राप्य परात्परम्।।
दिव्यं स्यन्दनमारुह्य यात्यन्ते कृष्णसन्निधिम् ।। १८३ ।।
इति श्रीब्रह्मवैवर्ते सीताकृतं पार्वतीस्तोत्रम् ।।
समाप्तिदिवसे राधा गोपीभिः सह संयुता ।।
देवीं प्रणम्य स्तुत्वा च व्रतं पूर्णं चकार ह ।। १८४ ।।
गोसहस्रं ब्राह्मणेभ्यः सुवर्णशतकं मुदा ।।
विप्राय दक्षिणां दत्त्वा स्वगृहं गन्तुमुद्यता ।। १८९ ।।
ब्राह्मणानां सहस्रं च भोजयामास सादरम् ।।
वाद्यानि वादयामास भिक्षुकाय धनं ददौ ।। १८६ ।।
एतस्मिन्नन्तरे तत्र दुर्गा दुर्गार्तिनाशिनी ।।
आविर्बभूव गगनाज्ज्वलन्ती ब्रह्मतेजसा ।। १८७ ।।
ईषद्धास्यप्रसनास्या योगिनीशतसंयुता ।।
सिंहस्था च दशभुजा रत्नालंकारभूषिता ।।१८८।।
शातकुम्भमयाद्दिव्याद्रत्नसारपरिच्छदात् ।।
अवरुह्य रथात्तूर्णमालिङ्ग्योरसि राधिकाम् ।।१८९।।
दृष्ट्वा गोपाङ्गना देवीं प्रणेमुश्च मुदाऽन्विताः ।।
आशिषं युयुजे दुर्गा वाञ्छासिद्धिर्भविष्यति ।। 4.27.१९० ।।
गोपिकाभ्यो वरं दत्त्वा ताः संभाष्य च सादरम् ।।
उवाच राधिकां दुर्गा स्मेराननसरोरुहा ।। १९१ ।।
पार्वत्युवाच ।।
राधे सर्वेश्वरप्राणादधिके जगदम्बिके ।।
व्रतं ते लोकशिक्षार्थं मायामानुषरूपिणि ।। १९२ ।।
गोलोकनाथं गोलोकं श्रीशैलं गिरिजातटम् ।।
श्रीरासमण्डलं दिव्यं वृन्दावनमनोहरम् ।। १९३ ।।
चरितं रतिचोरस्य स्त्रीणां मानसहारकम् ।।
विदुषः कामशास्त्राणां किंस्वित्स्मरसि सुन्दरि ।। १९४ ।।
श्रीकृष्णार्धाङ्गसंभूता कृष्णतुल्या च तेजसा ।।
तवांशकलया देव्यः कथं त्वं मानुषी सती ।। १९५ ।।
भवती च हरेः प्राणा भवत्याश्च हरिः स्वयम् ।।
वेदे नास्ति द्वयोर्भेदः कथं त्वं मानुषी सती ।। १९६ ।।
षष्टिवर्षसहस्राणि ब्रह्मा तप्त्वा तपः पुरा ।।
न ते ददर्श पादाब्जं कथं त्वं मानुषी सती ।। १९७ ।।
कृष्णाज्ञया च त्वं देवि गोपीरूपं विधाय च ।।
आगताऽसि महीं शान्ते कथं त्वं मानुषी सती ।। १९८ ।।
सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः ।।
त्वत्तो जगाम गोलोकं कथं त्वं मानुषी सती ।। १९९ ।।
त्रिःसप्तकृत्वो निर्भूपां चकार पृथिवीं भृगुः ।।
तव मन्त्रेण कवचात्कथं त्वं मानुषी सती ।। 4.27.२०० ।।
शंकरात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पुष्करे ।।
जघान कार्तवीर्यं च कथं त्वं मानुषी सती ।। २०१ ।।
बभञ्ज दर्पाद्दन्तं च गणेशस्य महात्मनः ।।
त्वत्तो नाम भयं चक्रे कथं त्वं मानुषी सती ।। २०२ ।।
मय्युद्धतायां कोपेन भस्मसात्कर्तुमीश्वरः ।।
ररक्षागत्य मत्प्रीत्या कथं त्वं मानुषी सती ।। २०३ ।।
कल्पे कल्पे तव पतिः कृष्णो जन्मनि जन्मनि ।।
व्रतं लोकहितार्थाय जगन्मातस्त्वया कृतम् ।। २०४ ।
अहो श्रीदामशापेन भारावतरणेन च ।।
भूमौ तवाधिष्ठानं च कथं त्वं मानुषी सती ।। २०५ ।।
अयोनिसंभवा त्वं च जन्ममृत्युजरापहा ।।
कलावतीसुता पुण्या कथं त्वं मानुषी सती ।। २०६ ।।
त्रिषु मासेष्वतीतेषु मधुमासे मनोहरे ।।
निर्जने निर्मले रात्रौ सुयोग्ये रासमण्डले ।। २०७ ।।
सर्वाभिर्गोपिकाभिश्च सार्धं वृन्दावने वने ।।
हर्षेण हरिणा सार्धं क्रीडा ते भविता सति ।। २०८ ।।
विधात्रा लिखिता क्रीडा कल्पे कल्पे महीतले ।।
तव श्रीहरिणा सार्धं केन राधे निवार्यते ।। २०९ ।।
यथा सौभाग्ययुक्ताऽहं हरस्य श्रीहरिप्रिये ।।
तथा सौभाग्ययुक्ता त्वं भव कृष्णस्य सुन्दरि ।। 4.27.२१० ।।
यथा क्षीरेषु धावल्यं यथा वह्नौ च दाहिका ।।
भुवि गन्धो जले शैत्यं तथा कृष्णे स्थितिस्तव ।। २११ ।।
देवी वा मानुषी वाऽपि गान्धर्वी राक्षसी तथा ।।
त्वत्तः परा च सौभाग्या न भूता न भविष्यति ।। २१२ ।।
परात्परो गुणातीतो ब्रह्मादीनां च वन्दितः ।।
स्वयं कृष्णस्तवाधीनो मद्वरेण भविष्यति ।। २१३ ।।
ब्रह्मानन्तशिवाराध्यो भविता त्वद्वशः सति ।।
ध्यानासाध्यो दुराराध्यः सर्वेषामपि योगिनाम् ।।२१४।।
त्वं च भाग्यवती राधे स्त्रीजातिषु न ते परा ।।
कृष्णेन सार्धं पश्चात्त्वं गोलोकं च गमिष्यसि ।।२१५।।
इत्युक्त्वा पार्वती सद्यस्तत्रैवान्तर्दधे मुने ।।
सार्धं गोपालिकाभिश्च राधिका गन्तुमुद्यता।।२१६।।
एतस्मिन्नन्तरे कृष्णो जगाम राधिकापुरः।।
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम्।।२१७।।
पीतवस्त्रपरीधानं नानालंकारभूषितम् ।।
आजानुमालतीमालावनमालाविभूषितम्।। २१८ ।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्।।
चन्दनोक्षितसर्वाङ्गं शरत्पङ्कजलोचनम् ।।२१९।।
शरत्पार्वणचन्द्रास्यं सद्रत्नमुकुटोज्ज्वलम् ।।
पक्वदाडिमबीजाभदशनं सुमनोहरम् ।। 4.27.२२० ।।
विनोदमुरलीहस्तन्यस्तलीलासरोरुहम् ।।
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ।।२२१।।
गुणातीतं स्तूयमानं ब्रह्मानन्तशिवादिभिः।।
ब्रह्मस्वरूपं ब्रह्मण्यं श्रुतिभिश्चानिरूपितम्।।२२२।।
अव्यक्तमक्षराव्यक्तं ज्योतीरूपं सनातनम् ।।
माङ्गल्यं मङ्गलाधारं मङ्गलं मङ्गलप्रदम् ।। २२३ ।।
दृष्ट्वा तदद्भुतं रूपं संभ्रमात्प्रणनाम तम् ।।
तं दृष्ट्वा मूर्च्छिता राधा कामबाणप्रपीडिता ।। २२४ ।।
दर्शंदर्शं मुखाम्भोजं सस्मिता वक्रलोचना ।।
मुखस्याच्छादनं चक्रे व्रीडया च पुनः पुनः ।।२२५।।
दृष्ट्वा हरिस्तामुवाच प्रसन्नवदनेक्षणः ।।
गोपालिकासमूहानां सर्वेषां पुरतः स्थितः ।। २२६ ।।
श्रीकृष्ण उवाच ।। ।।
प्राणाधिके राधिके त्वं वरं वृणु मनीषितम् ।।
भो भो गोपालिका सर्वा वरं वृणुत वाञ्छितम्।।२२७।।
कृष्णस्य वचनं श्रुत्वा वरं वव्रे च राधिका ।।
गोपालिकाः प्रहृष्टाश्च सर्वसंकल्पपादपात् ।। २२८ ।।
राधिकोवाच ।।
त्वत्पादाब्जे मन्मनोलिः सततं भ्रमतु प्रभो ।।
पातुं भक्तिरसं पद्मे मधुपश्च यथा मधु।।२२९ ।।
मदीय प्राणनाथस्त्वं भव जन्मनि जन्मनि ।।
त्वदीयचरणाम्भोजे देहि भक्तिं सुदुर्लभाम्।। 4.27.२३० ।।
तव स्मृतौ गुणे चित्तं स्वप्ने ज्ञाने दिवानिशम् ।।
भवेन्निमग्नं सततमेतन्मम मनीषितम् ।। २३१ ।।
गोपालिका ऊचुः ।।
यथा राधां तथा नश्च प्राणबन्धो दिवानिशम् ।।
भविष्यसि प्राणनाथः पास्यसि प्रतिजन्मनि ।। २३२ ।।
आसां च वचनं श्रुत्वा तथाऽस्त्वेवमुवाच ह ।।
प्रसन्नवदनः श्रीमान्यशोदानन्दवर्धनः ।। २३३ ।।
क्रीडापद्मं राधिकायै सहस्रदलसंयुतम् ।।
ललितां मालतीमालां ददौ प्रीत्या जगत्पतिः ।।२३४।।
मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः ।।
प्रहस्य परमप्रीत्या प्रददावित्युवाच ह ।। २३९ ।।
श्रीकृष्ण उवाच ।।
त्रिषु मासेष्वतीतेषु यूयं क्रीडां मया सह ।।
रासमण्डलरम्ये च वृन्दारण्ये करिष्यथ ।। २३६ ।।
यथाऽहं च तथा यूयं नाहं भेदः श्रुतौ श्रुतः ।।
प्राणोऽहं चैव युष्माकं यूयं प्राणा मम प्रभोः ।। २३७ ।।
व्रतं वो लोकरक्षार्थं न हि स्वार्थमिदं प्रियाः ।।
सहागताश्च गोलोकाद्गमनं च मया सह ।। २३८ ।।
गच्छत स्वालयं शीघ्रं वोऽहं जन्मनि जन्मनि ।।
प्राणेभ्योऽपि गरीयस्यो यूयं मे नात्र संशयः ।। २३९ ।।
इत्युक्त्वा श्रीहरिस्तत्र तस्थौ सूर्यसुतातटे ।।
तस्थुर्गोपालिकाः सर्वा वीक्ष्य कृष्णं पुनःपुनः ।।4.27.२४०।।
सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः ।।
प्रीत्या चक्षुश्चकोराभ्यां मुखचन्द्रं पपुर्हरेः ।। २४१ ।।
ताः शीघ्रं प्रययुर्गेहं जयं दत्त्वा पुनःपुनः ।।
हरिश्च शिशुभिः सार्द्धं प्रसन्नः स्वालयं ययौ ।। २४२ ।।
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ।।
गोपीनां वस्त्रहरणं सर्वलोकसुखावहम् ।। २४३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोपिकावस्त्रहरणप्रस्तावो नाम सप्तविंशोऽध्यायः ।। २७ ।।

← अध्यायः ०२७श्रीकृष्णजन्मखण्डः
अध्यायः ०२८
वेदव्यासः
अध्यायः ०२९ →

नारद उवाच ।।
त्रिषु मासेष्वतीतेषु तासां च हरिणा सह ।।
वद केन प्रकारेण बभूव तनुसंगमः ।।१।।
वृन्दावनं किंप्रकारं किंविधं रासमण्डलम् ।।
हरिरेकस्ताश्च बह्व्यः केन क्रीडा बभूव ह ।। २ ।।
कुतूहलं भवति मे इदं श्रोतुं नवं नवम् ।।
कथयस्व महाभाग पुण्यश्रवणकीर्तन ।। ३ ।।
कथा पुराणसाराणां रासयात्रा हरेरहो ।।
हरिलीलाः पृथिव्यां तु सर्वाः प्रतिमनोहराः ।। ४ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा ऋषिर्नारायणः स्वयम् ।।
प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे ।। ५ ।।
श्रीनारायण उवाच ।।
एकदा श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ।।
शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने ।। ६ ।।
यूथिकामालतीकुन्दमाधवीपुष्पवायुना ।।
वासितं कलनादेन मधुभ्राणां मनोहरम् ।। ७ ।।
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम् ।।
नवलक्षरासवाससंयुक्तं सुमनोहरम् ।। ८ ।।
चन्दनागुरुकस्तूरीकुंकुमेन सुवासितम् ।।
कर्पूरान्वितताम्बूलभोगद्रव्यसमन्वितम् ।।९ ।।
प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः।।
रतियोग्यैर्विरचितैर्नानातल्पैः सुशोभितम् ।। 4.28.१० ।।
दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम् ।।
नानापुष्पैश्च रचितं मालाजालैर्विराजितम् ।। ११ ।।
परितो वर्तुलाकारं तत्रैव रासमण्डलम् ।।
चन्दनागुरुकस्तूरीकुंकुमेन सुसंस्कृतम् ।। १२।।
पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः।।
हंसकारण्डवाकीर्णैर्जलकुक्कुटकूजितैः ।। १३ ।।
क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः ।।
शुद्धस्फटिकसंकाशतोयपूर्णैः सुनिर्मलैः ।। १४।।
दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम् ।।
रम्भास्तम्भसमूहेन सुन्दरेण सुशोभितम् ।। १५ ।।
आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा ।।
भूषितं मंगलघटैः सिन्दूरचन्दनान्वितैः।।१६।।
मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः।।
स रासमण्डलं दृष्ट्वा जहास मधुसूदनः।।१७।।
चकार तत्र कुतुकाद्विनोदमुरलीरवम् ।।
गोपीनां कामुकीनां च कामवर्धनकारणम् ।। १८ ।।
तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा ।।
बभूव स्थाणुवद्देहा ध्यानैकतानमानसा ।। १९ ।।
क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् ।।
उवास सा समुत्तस्थौ समुद्विग्ना पुनः पुनः ।। 4.28.२० ।।
त्यक्त्वा चावश्यकं कर्म निःससार द्रुतं गृहात् ।।
ययौ तदनुसारेण प्रसमीक्ष्य चतुर्दिशम् ।। २१ ।।
ध्यायन्ती चरणाम्भोजं श्रीकृष्णस्य महात्मनः ।।
तेजसा च द्योतयन्ती सद्रत्नसारभूषतैः ।। २२ ।।
बहिर्बभूवुस्तास्त्रस्ता वरेण हृतचेतनाः ।।
कुलधर्मं परित्यज्य निशंकाः काममोहिताः ।। २३ ।।
त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलादयः स्मृताः ।।
राधिकायाः प्रियतमा गोपीनां प्रवरा ययुः ।।२४।।
तासां पश्चाद्ययुर्गोप्यस्तासां संख्या निबोध मे।।
समा वेषेण वयसा रूपेण च गुणेन च ।।२५।।
ययुः सुशीलासंगेन सहस्राणि च षोडश ।।
ययुश्चन्द्रमुखी पश्चात्सहस्राणि च षोडश ।। २६ ।।
एकादशसहस्राणि माधव्याल्यश्च निर्ययुः ।।
जग्मुः कदम्बमालाल्यः स सहस्राणि त्रयोदश ।।२७।।
ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः ।।
चतुर्दश सहस्राणि ययुस्ता यमुनानुगाः ।।२८।।
जाह्नवीसहचारिण्यः सहस्राणि ययुर्नव ।।
ययुर्नवसहस्राणि पद्ममुख्याल्य एव च ।।२९।।
सावित्र्याल्यः पंचदश सहस्राणि ययुर्व्रजात् ।।
पारिजातावयस्याश्च सहस्राणि ययुर्दश ।।4.28.३०।।
स्वयंप्रभानुगाः सप्त सहस्राणि ययुर्व्रजात् ।।
ययुः सुधामुखीगोप्यः सहस्राणि चतुर्दश ।।३१।।
शुभानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।।
पद्मानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।।३२।।
गौरी पद्मा ययुर्गोप्यः सहस्राणि चतुर्दश ।।
ययुः सर्वमङ्गलाल्यः सहस्राणि च षोडश ।।३३।।
कालिकाल्यो ययुर्गोप्यः सहस्राणि च षोडश ।।
निर्ययुः कमलाल्यश्च सहस्राणि त्रयोदश ।। ३४ ।।
दुर्गानुगा ययुर्गोप्यः सहस्राणि च षोडश ।।
ययुः सरस्वतीपश्चात्सहस्राणि त्रयोदश ।। ३५ ।।
प्रजग्मुर्भारतीपश्चात्सहस्राणि दश व्रजात् ।।
अपर्णासहचारिण्यः सहस्राणि चतुर्दश ।। ३६ ।।
रतिपश्चाद्वयस्याश्च सहस्राणि ययुर्दश ।।
गङ्गावयस्याः प्रययुः सहस्राणि चतुर्दश ।। ३७ ।।
प्रजग्मुरम्बिकापश्चात्सहस्राणि च षोडश ।।
सतीपश्चाद्ययुर्गोप्यः सहस्राणि त्रयोदश ।।३८।।
नन्दिनीसहचारिण्यः सहस्राणि ययुर्दश ।।
प्रययुः सुन्दरीपश्चात्सहस्राणि त्रयोदश। ।।३९।।
ययुः कृष्णप्रियापश्चात्सहस्राणि च षोडश ।।
ययुर्मधुमतीपश्चात्सहस्राणि च षोडश।।4.28.४०।।
ययुश्चम्पानुगा गोप्यः सहस्राणि त्रयोदश ।।
चन्दनाल्यो ययुः पश्चात्सहस्राणि च षोडश ।। ४१।।
सर्वा बभूवुरेकत्र तत्र तस्थुः पलं मुदा ।।
तत्राययुर्गोपिकाश्च मालाहस्ताश्च काश्चन ।। ४२ ।।
चारुचन्दनहस्ताश्च काश्चित्तत्राययुर्व्रजात् ।।
श्वेतचामरहस्ताश्च काश्चित्तत्राययुर्मुदा ।। ४३ ।।
तत्राययुर्गोपकन्याः काश्चित्कस्तूरिकाकराः ।।
तत्राययुर्गोपकन्याः काश्चित्कुंकुमवाहिकाः ।। ४४ ।।
काश्चित्तत्राययुगोप्यस्ताम्बूलपात्रवाहिकाः ।।
यावत्काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ।।
काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा।।४९।।
सर्वाश्चैकत्र संभूय सस्मिताश्च मुदान्विताः ।।
विधाय राधिकावेषं स्थानाच्च प्रययुर्मुदा।।४६।।
चक्रुः पुनः पुनस्ताश्च हरिशब्दजपं पथि ।।
प्रापुर्वृन्दावनं रम्यं ददृशू रासमण्डलम्।।४७।।
स्वर्गेभ्यः सुन्दरं दृश्यं राकापतिकरान्वितम् ।।
सुनिर्जनं कुसुमितं वासितं पुष्पवायुना।।४८।।
नारीणां कामजननं मुनिमोहनकारणम् ।।
शुश्रुवुस्तत्र ताः सर्वाः पुंस्कोकिलकलध्वनिम् ।। ४९ ।।
अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् ।।
प्रसूनमधुमत्तानां भ्रमरीसङ्गसङ्गिनाम् ।।4.28.५० ।।
शुभे क्षणे प्रविवेश राधिका रासमण्डलम् ।।
सर्वाभिरालिभिः सार्धं ध्यात्वा कृष्णपदाम्बुजम् ।। ५१ ।।
राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः ।।
जगामानुव्रजन्प्रीत्या सस्मितो मदनातुरः ।। ५२ ।।
मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम् ।।
दिव्यवस्त्रपरीधानां सस्मितां वक्रलोचनाम्।। ५३ ।।
गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्।।
नवीनवेषवयसा रूपेणातिमनोहराम् ।।५४।।
तलश्रोणिनितम्बानां भारशेषान्वितां पराम् ।।
चारुचम्पकवर्णाभां शरच्चन्द्रनिभाननाम् ।।
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।। ५५ ।।
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम् ।।
नवयौवनसंपन्नं रत्नाभरणभूषितम् ।। ।। ५६ ।।
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।।
प्राणाधिकां तां पश्यन्तीं पश्यन्तीं वक्रचक्षुषा ।। ९७ ।।
परमाद्भुतरूपं च सर्वत्रानुपमं परम् ।।
विचित्रवेषं चूडां च बिभ्रतं सस्मितं मुदा ।। ५८ ।।
वक्रलोचनकोणेन दर्शंदर्शं पुनःपुनः ।।
मुखमाच्छादयाञ्चक्रे व्रीडया सस्मिता सती ।। ५९ ।।
मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता ।।
पुलकाञ्चितसर्वाङ्गी बभूव हतचेतना ।। 4.28.६० ।।
कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः ।।
मूर्च्छां प्राप्य न पपात तस्थौ स्थाणुसमो हरिः ।।६१।।
पपात मुरली तस्य क्रीडाकमलमुज्ज्वलम् ।।
द्वितीयं पीतवस्त्रं च शिखिपिच्छं शरीरतः ।।६२।।
क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा ।।
कृत्वा वक्षसि तां प्रीत्या समाश्लिष्य चुचुम्ब सः ।। ६३ ।।
श्रीकृष्णस्पर्शमात्रेण संप्राप्य चेतनां सती ।।
प्राणाधिकं प्राणनाथं समाश्लिष्य चुचुम्ब ह ।। ६४ ।।
मनो जहार राधायाः कृष्णस्तस्य च सा मुने ।।
जगाम राधया सार्धं रसिको रतिमन्दिरम् ।। ६५ ।।
रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम् ।।
चारुचम्पकशय्याभिश्चन्दनाक्ताभी राजितम् ।। ६६ ।।
कर्पूरान्वितताम्बूलैर्भोगद्रव्यैः समन्वितम् ।।
उवाच राधया सार्धं कृष्णस्तत्र मुदान्वितः ।। ६७ ।।
राधया दत्तताम्बूलं चखाद मधुसूदनः ।।
रासेश्वरी कृष्णदत्तं ताम्बूलं बुभुजे मुदा ।। ६८ ।।
दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा ।।
चखाद भक्त्वा सा तूर्णं प्रहस्य मदनातुरा ।। ६९ ।।
राधाचर्वितताम्बूलं ययाचे माधवो मुदा ।।
न ददौ राधिका भीता पपात चरणाम्बुजे ।। 4.28.७० ।।
एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः ।।
सुष्वाप राधया सार्धं रतितल्पे मनोहरे ।। ७१ ।।
शृङ्गाराष्टप्रकारं च विपरीतादिकं विभुः ।।
नखदन्तकराणां च प्रहारं च यथोचितम् ।। ७२ ।।
कामशास्त्रेषु यद्गोप्यं चुम्बनाष्टविधं परम् ।।
कामिनीनां मनोहारि चकार रसिकेश्वरः ।। ७३ ।।
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि स्मरातुरः ।।
चकाराश्लेषणं तत्र कामुकीनां सुखावहम् ।।७४।।
शृङ्गारकुशलौ तौ तु कामशास्त्रसुपण्डितौ ।।
रतियुद्धविरामश्च न बभूव द्वयोरपि ।। ७५ ।।
एवं गृहे गृहे रम्ये नानामूर्तिं विधाय च।।
रेमे गोपाङ्गनाभिश्च सुरम्ये रासमण्डले ।। ७६ ।।
गोपीनां नव लक्षाणि गोपानां च तथैव च ।।
लक्षाण्यष्टादश मुने युक्तानि रासमण्डले ।। ७७ ।।
मुक्तकेशानि नग्नानि विच्छिन्नभूषणानि च ।।
वेषोच्छिन्नानि मत्तानि मूर्च्छितानि स्मरेण च ।।७८।।
कङ्कणानां किंकिणीनां वलयानां च नारद ।।
सद्रत्ननूपुराणां च शब्दयुक्तानि संततम् ।।७९।।
एवं कृत्वा स्थलक्रीडां ययुस्तानि जलं मुदा ।।
कृत्वा तत्र जलक्रीडां परिश्रान्तानि साम्प्रतम् ।। 4.28.८० ।।
तूर्णं जलात्समुत्थाय वासांसि परिधाय च ।।
ददृशुर्मुखपद्मानि सद्रत्नदर्पणेषु च ।। ८१ ।।
चन्दनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः ।।
मुदा परिदधुस्तानि संप्रापुश्चेतनानि च ।। ।। ८२ ।।
सकर्पूरं च ताम्बूलं भुक्त्वा सर्वाणि कौतुकात् ।।
ददृशुर्मुखपद्मानि सद्रत्ने दर्पणेऽमले ।। ८३ ।।
काचित्कामातुरा कृष्णं बलादाकृष्य कौतुकात् ।।
हस्ताद्वंशी निजग्राह वसनं च चकर्ष ह ।। ८४ ।।
काचित्कामप्रमत्ता च नग्नं कृत्वा तु माधवम् ।।
निजग्राह पीतवस्त्रं परिहस्य पुनर्ददौ ।।८५।।
युक्तिं शृण्वित्येवमुक्त्वा काचित्संगृह्य स्वामिनम् ।।
चुचुम्ब गण्डे बिम्बोष्ठे समाश्लिष्य पुनःपुनः ।।८६ ।।
सस्मितं सकटाक्षं च मुखचन्द्रं स्तनोन्नतम् ।।
काचिच्छ्रोणीं सुललितां दर्शयामास कामतः ।। ८७ ।।
काचित्कान्तं करे कृत्वा संस्थाप्य श्रोणिदेशतः ।।
चकार चूडानिर्माणं मालतीमाल्यसंयुतम् ।।८८।।
काचिच्चूडां समाकृष्य मयूरपिच्छकं ददौ ।।
गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ।। ८९ ।।
प्रददौ स्वामिने कामात्प्रेमवर्धनहेतवे ।।
काचित्काञ्चित्समाकृष्य नग्नां कृत्वा तु कामतः ।। 4.28.९० ।।
प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते ।।
ननृतुश्च जगुः काश्चित्कान्तं कृत्वा तु कामतः ।। ९१ ।।
नर्तनं कारयामास तं च काचिद्बलेन च ।।
कृष्णश्च वस्त्रं कस्याश्च विचकर्ष कुतूहलात् ।। ९२ ।।
कांचित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ ।।
कृष्णो राधां समाकृष्य वासयामास वक्षसि।।९३।।
तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह ।।
सिन्दूरं च ददौ भाले कस्तूरीं बिन्दुभिः सह ।। ९४ ।।
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ ।।
पत्रावलीं सुललितां सुकपोले चकार ह ।।९५।।
वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः ।।
पदोः सद्रत्नमंजीरे गृहीत्वा चरणाम्बुजे।।९६।।
नखनिर्मार्जनं कृत्वा सुन्दरं यावकं ददौ ।।
भूषणैर्भूषितां कृत्वा संप्रलिप्यानुलेपनैः ।। ९७ ।।
दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः ।।
चारुलोचनपद्मे च चकाराञ्जनसंयुते ।। ९८ ।।
प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्।।
श्रोणिदेशे च स्तनयोर्नखच्छिद्रं चकार ह ।।९९।।
चकार दन्तदलनं पक्वबिम्बाधरे वरे ।।
सरसश्च तटे रम्ये पुष्पोद्याने सुनिर्जने।। 4.28.१०० ।।
बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते ।।
अगुरुचन्दनाक्तेन वायुना सुरभीकृते ।। १०१ ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ।।
बहुमूर्तीः संविधाय योगिनां परमो गुरुः ।। १०२ ।।
पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः ।।
किंकिणीनां कङ्कणानां नूपुराणां च नारद ।। १०३ ।।
शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः ।।
मूर्च्छामवापुस्ताः सर्वा नवसंगममात्रतः ।। १०४ ।।
बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः ।।
शृङ्गारविरते भूते संप्रापुश्चेतनां पुनः ।। १०५ ।।
नखदन्तप्रहारं च प्रचकार परस्परम् ।।
कृष्णः कररुहाघातं ददौ तासां कुचोपरि ।। १०६ ।।
श्रोणीदेशे सुकठिने नखचिह्नं चकार ह ।।
नीवी विस्रंसिता तासां कबरी क्षुद्रघण्टिका ।। १०७ ।।
दूरीभूतं सुवसनं सुवेषं सुमनोहरम् ।।
आलिङ्गनं नवविधं चुम्बनाष्टविधं मुदा ।। १०८ ।।
शृङ्गारं षोडशविधं चकार रसिकेश्वरः ।।
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि च योषिताम् ।। १०९ ।।
चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ।।
नारीणां षोडश कलाः शृङ्गारस्तत्प्रमाणकः ।। ।। 4.28.११० ।।
कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः ।।
प्राकृतं द्वादशविधं चकार रसिकेश्वरः ।। १११ ।।
निरूपितं कामशास्त्रे चकारेशस्ततोऽधिकम् ।।
क्रीडारम्भे च मध्ये च विरतौ कर्म योषिताम् ।। ११२ ।।
प्रीत्यर्थमपि कर्तव्यं चकारेशस्ततोऽधिकम् ।।
गोपीकङ्कणरेखाभिः पादालक्तकचिह्नितः ।।
शुशुभे कृष्णदेहश्च यथाऽद्रिर्गैरिकेण च ।। ११३ ।।
एवंभूते पूर्णराससंभूते रासमण्डले ।।
समाजग्मुः सुराः सर्वे सकलत्राश्च सानुगाः ।। ११४ ।।
सुवर्णस्यन्दनस्थाश्च कौतुकात्स्वगणावृताः ।।
पुलकाञ्चितसर्वाङ्गाः कामबाणप्रपीडिताः ।। ११५ ।।
ऋषयो मुनयश्चैव सिद्धाश्च पितरस्तथा ।।
विद्याधराश्च गन्धर्वा यक्षराक्षसकिन्नराः ।।
सस्त्रीकाश्च समाजग्मुर्ददृशुश्च मुदाऽन्विताः ।। ११६ ।।
दिव्यस्यन्दनमारुह्य शातकौम्भविनिर्मितम् ।।
सुशोभितं च मणिना रत्नसारपरिच्छदम् ।। ११७ ।।
वह्निशुद्धांशुकेनैव वेष्टितं सुमनोहरम् ।।
श्वेतचामरयुक्तं च सद्रत्नदर्पणाम्बुजम् ।। ११८ ।।
शतचक्रं चित्रयुक्तं मनोयायि मनोहरम् ।।
सद्रत्नसारनिर्माणकलशोज्ज्वलशेखरम् ।। ११९ ।।
समाजगाम भगवान्पार्वत्या सह शंकरः ।।
वामपार्श्वे महाकालो दक्षिणे नन्दिकेश्वरः ।। 4.28.१२० ।।
पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः ।।
पिङ्गलाक्षादयः सर्वे पार्षदाः परितस्तयोः ।। १२१ ।।
क्षेत्रपालादयः सर्वे तथाऽष्टौ भैरवेश्वराः ।।
वक्षःस्थलस्थिता दुर्गा सस्मिता वक्रलोचना ।। १२२ ।।
भारत्या सह ब्रह्मा च शातकौम्भरथस्थितः।।
वामे सप्तर्षयस्तस्य दक्षिणे सनकादयः ।।१२३।।
सुवर्णस्यन्दनस्थश्च धर्मः साक्षी च कर्मणाम्।।
वक्षस्थलस्थिता तस्य मूर्तिः स्मेरानना सती ।। १२४ ।।
पश्यन्ती पूर्णरासं च सकामा वक्रलोचना ।।
परितः पार्षदाः सर्वे ज्वलन्तो ब्रह्मतेजसा ।। १२५ ।।
शच्या सह महेन्द्रश्च रोहिण्या च कलानिधिः ।।
स्वाहा सार्द्धं स्वयं वह्निः सूर्यश्च संज्ञया सह ।। १२६ ।।
समाजगाम कामश्च रतिं कृत्वा च वक्षसि ।।
सर्वे ग्रहाश्च दिक्पाला आजग्मुः सकलत्रकाः ।। १२७ ।।
आकाशस्थाश्च ददृशुः सरासं रासमण्डलम् ।।
केचिच्च मुमुहुस्तत्र मूर्च्छामापुश्च केचन ।। १२८ ।।
मुहूर्तं च सुराः सर्वे सस्मिताश्च मुदाऽन्विताः।।
चन्दनद्रववृष्टिं च पुष्पवृष्टिं च चिक्षिपुः।।१२९।।
कस्तूरीयुक्तमाल्यानां वृष्टिं चक्रुर्मुनीश्वराः।।
रासं दृष्ट्वा देवपत्न्यः कामबाणप्रपीडिताः।।4.28.१३०।।
स्थले रतिरसं कृत्वा जगाम यमुनाजलम् ।।
राधया सह कृष्णश्च पूर्णब्रह्म सनातनः ।। १३१ ।।
गोपीभिः सह जग्मुश्च मायाः श्रीकृष्णरूपिकाः ।।
प्रपीडिताः कामबाणैः क्रीडां चक्रुर्जले मुदा ।। १३२ ।।
जलं ददौ राधिकायै सकामो माधवः स्वयम् ।।
ददौ सा च माधवाय कामार्तायाञ्जलित्रयम् ।। १३३ ।।
वस्त्रं जग्राह तस्याश्च सा च नग्ना बभूव ह ।।
मालां चिच्छेद कबरीं चकार शिथिलां हरिः ।। १३४ ।।
सिन्दूरपक्षकं लुप्तं वेषं च जलताडनैः ।।
भ्रूविचित्रमोष्ठरागं लुप्तं कज्जललोचनम् ।। १३५ ।।
तां च नग्नां समाश्लिष्य निममज्ज जले हरिः ।।
प्रकृत्याऽभ्यन्तरे क्रीडां सुतस्थौ च तया सह ।।१३६।।
तां च नग्नां दर्शयित्वा गोपिकां क्रीडया नताम् ।।
सस्मितां प्रेरयामास दूरतो यमुनाजले ।। १३७ ।।
सा वेगेन समुत्थाय बलाज्जग्राह माधवम्।।
गृहीत्वा मुरलीं कोपात्प्रेरयामास दूरतः ।। १३८ ।।
गृहीत्वा पीतवसनं तं चकार दिगम्बरम् ।।
वनमालां च चिच्छेद ददौ तोयं पुनः पुनः ।। १३९ ।।
हरिं पुनः समाकृष्य प्रेषयामास पाथसि ।।
गभीरे स्रोतसि मुने निममज्ज जगत्पतिः ।। 4.28.१४० ।।
उत्थाय माधवः शीघ्रं तां गृहीत्वा प्रहस्य च ।।
कृत्वा वक्षसि नग्नां च चुचुम्ब च पुनःपुनः।।
एवं ता मूर्तयः सर्वा गोपीभिः सह कौतुकात् ।।
क्रीडां विचक्रुर्यमुनातीरनीरे मनोहरे ।। १४२ ।।
तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया ।।
सा तं ययाचे वसनं स च तां सस्मितां सतीम् ।।१४३।।
राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः ।।
प्रददौ हरये वस्त्रं वंशी रासेश्वरी तथा ।।१४४।।
चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्।।
कृष्णस्य परया भक्त्या ददौ श्रोणिस्थितस्य च ।। १४५ ।।
निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्।।
शोभनैर्मालतीमाल्यैश्चकार वेष्टनं पुनः ।। १४६ ।।
श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम् ।।
कृत्वा कुण्डलसंस्कारं निर्ममे पत्रकावलीम् ।। १४७ ।।
ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह ।।
तदधश्चन्दनेन्दुं च सुसूक्ष्मं सुमनोहरम् ।। १४८ ।।
नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा ।।
दत्त्वा तां वासयामास वह्निशुद्धांशुकेन वै ।। १४९ ।।
चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः ।।
कृत्वा वक्षसि संलिप्य चुचुम्ब च मुहुर्मुहुः ।। 4.28.१५० ।।
पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः ।।
भूषणैर्भूषितां कृत्वा मञ्जीरचरणे ददौ ।। १५१ ।।
अलक्तकं चरणयोर्नखेषु च ददौ पुनः ।।
एवं गोपाश्च गोपीनां विदधौ च पृथक्पृथक् ।। १५२ ।।
पुनः प्रजग्मुस्ता मत्ताः सुन्दरं रासमण्डलम्।।
पूर्णेन्दुचन्द्रिकायुक्तं रतियोग्यं सुनिर्जनम् ।।१५३।।
माधवीकेतकीकुन्दमालतीनां मनोहरैः ।।
चम्पयूथीमल्लिकानां पुष्पैश्च सुरभीकृतम् ।। १५४ ।।
दृष्ट्वा च स्फुटितं पुष्पं चयनं कर्तुमीश्वरी ।।
गोपीर्नियोजयामास कौतुकेन च राधिका ।। १५५ ।।
काश्चिन्नियोजयामास मालानिर्माणकर्मणि ।।
काश्चित्ताम्बूलसज्जेषु काश्चिञ्चन्दनघर्षणे।।।१५६।।
माला चन्दनताम्बूलं गोपीदत्तं च सुन्दरी ।।
ददौ कृष्णाय संप्रीत्या सस्मिता वक्रलोचना ।।१५७।।
काश्चिन्नियोजनं चक्रुः कृष्णसङ्गीतकर्मणि ।।
मृदङ्गमुरजादीनां वादनेषु च काश्चन ।। १५८ ।।
एवं रासे रतिं कृत्वा लीलया हरिणा सह ।।
विजहार च सर्वत्र निर्जनेषु मनोहरम् ।। १५९ ।।
पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च ।।
कन्दरे कन्दरे रम्ये नदेषु च नदीषु च ।। 4.28.१६० ।।
अतीव निर्जनस्थाने श्मशाने गिरिगह्वरे ।।
वाञ्छितेषु च नारीणां त्रयस्त्रिंशद्वनेषु च ।। १६१ ।।
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ।।
तुलसीकानने कुन्दवने चम्पककानने ।।१६२।।
निम्बारण्ये मधुवने जम्बीरकानने तथा ।।
नालिकेरवने पूगवने च कदलीवने ।। १६३ ।।
बदरीकानने बिल्ववने नारिङ्गकानने ।।
अश्वत्थकानने वंशवने दाडिमकानने ।। १६४ ।।
मन्दारकानने तालवने चूतवने तथा ।।
केतकीकाननेऽशोकवने खर्जूरकानने ।। १६५ ।।
आम्रातकवने जम्बूगहने शालकानने ।।
कटके कानने पद्मवने जातिवने मुने ।। १६६ ।।
न्यग्रोधगहने घोरे तथा श्रीखण्डकानने ।।
प्रहृष्टकेसरवने सर्वतोऽपि विलक्षणे ।। १६७ ।।
एवं रेमे कौतुकेन कामात्त्रिंशद्दिवानिशम् ।।
तथाऽपि मानसं पूर्णं न च किंचिद्बभूव ह ।। १६८ ।।
न कामिनीनां कामश्च शृङ्गारेण निवर्तते ।।
अधिकं वर्धते शश्वद्यथाऽग्निर्घृतधारया ।। १६९ ।।
जग्मुर्देवाः स्वगेहं च देव्यश्च मुनयस्तथा ।।
ते सर्वे प्रशशंसुश्च विस्मयं च ययुर्मुदा ।। 4.28.१७० ।।
गेहे गेहे नृपेन्द्राणां लेभिरे जन्म भारते ।।
दग्धाः कामाग्निनांऽशेन देव्यः शृङ्गारलालसाः ।। १७१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे रासक्रीडाप्रस्तावो नाम अष्टाविंशोऽध्यायः ।। २८ ।।

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२९

← अध्यायः ०२८श्रीकृष्णजन्मखण्डः
अध्यायः ०२९
वेदव्यासः
अध्यायः ०३० →

श्रीनारायण उवाच ।।
अथ गोपाङ्गनाः सर्वाः काममत्ततया मुने ।।
अतिप्रौढाश्च मानिन्यो नेश्वरं मेनिरे पतिम् ।। १ ।।
काश्चिदूचुरहो कृष्ण सस्मिता वक्रलोचनाः ।।
मालतीपुष्पमुत्तोल्य देहि मे मालिकामिति ।। २ ।।
काश्चिदूचुरये कृष्ण स्वक्रोडेऽस्मांश्च कुर्विति ।।
गृहीत्वाश्रीहरेः स्कन्धमारुरोह च काचन ।। ३ ।।
उवाच काचिद्दर्पेण प्रमत्ता प्राणवल्लभम् ।।
स्वकीयपीतवसनं परिधारय मामिति ।।४।।
उवाच काचिदीशं तं सिन्दूरं देहि मामिति ।।
उवाच काचित्प्राणेशं शीघ्रमागत्य साम्प्रतम् ।। ५ ।।
कृत्वा कुन्तलसंस्कारं कुरु मे कबरीमिति ।।
काश्चित्संप्रेरयामासुः श्रीखण्डं बल्लवाय च ।।६।।
स्वांगवेषविधायिन्यो भूषार्थं श्रुतिमूलयोः ।।
उवाच काचित्कामेन परं संकेतपूर्वकम् ।। ७ ।।
पश्यन्ती तन्मुखाम्भोजं सस्मिता मैथुनाय च ।।
काचिज्जग्राह मुरलीं बलादाकृष्य माधवम् ।। ८ ।।
जहार पीतवसनं कृत्वा नग्नं च कामिनी ।।
कामिन्यः काश्चिदित्यूचुर्मानिन्यो मधुसूदनम् ।। ९ ।।
अलक्तकद्रवं देहि पादयोर्नखरेषु च ।।
उवाच काचित्प्रेम्णा तं गण्डयोः स्तनयोर्मम ।।4.29.१०।।
नानाचित्रविचित्राढ्यां करु पत्रावलीमिति ।।
कृत्वाऽनुमानं मनसा दृष्ट्वा तासां प्रमत्तताम् ।। ११ ।।
माधवो राधया सार्द्धमन्तर्धानं चकार ह ।।
अतीव निर्जने स्थाने मुदा स्वेच्छामयो विभुः ।। १२ ।।
कलामानप्रकारं च शृंगारं च चकार ह ।।
पर्वते पर्वते रम्ये द्वीपेद्वीपे सुनिर्जने ।। ।। १३ ।।
तटे तटे नदीनां च सर्वजन्तुविवर्जिते ।।
श्रीगोष्ठे रत्नशैले च वेलागङ्गातटेऽपि च ।। १४ ।।
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने ।।
मनोहरे कुन्दवने कावेरीतीरनीरजे ।। १५ ।।
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते ।।
सर्वत्र रमणं कृत्वा राधावेषं विधाय च ।। १६ ।।
जगाम मलयद्रोणीं रम्यां चन्दनवायुना ।।
शय्यां पुष्पमयीं कृत्वा तत्र रेमे तया सह ।। १७ ।।
अतीव सुखसंभोगान्मूर्च्छां संप्राप्य राधिका ।।
कृत्वा वक्षसि गोविन्दं पुलकाञ्चितविग्रहा ।।१८।।
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम् ।।
विलुप्तवेषां कामार्तां नग्नां शिथिलकुन्तलाम् ।। १९ ।।
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् ।।
वासयामास वसनं राधायामेखलाम्बरम् ।। 4.29.२० ।।
कबरीं रचयामास किंचिद्वामेन वक्रताम् ।।
मालतीमाल्यसंयुक्तां कुन्दपुष्पैश्च वेष्टिताम्।। ।। २१ ।।
तस्याः कपाले सिंदूरतिलकं सुन्दरं ददौ ।।
गण्डयोः स्तनयोश्चित्रां चकार पत्रिकां मुदा।।२२ ।।
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः ।।
नखैः कृत्रिमपद्मानि निर्ममे श्रोणिवक्षसोः ।। २३ ।।
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम् ।।
नानाप्रकारपद्मानां राजिभिश्च विराजितम् ।। २४ ।।
निर्मलस्फटिकाकारजलपूर्णं मनोहरम् ।।
हंसकारण्डवाकीर्णं जलकुक्कुटकूजितम् ।।२५।।
मधुलुब्धमधुघ्राणां पद्मस्थानं सुपद्मजम् ।।
चारुणा कलशब्देन शब्दितं शश्वदेव हि ।। २५ ।।
तत्र स्नात्वा जलक्रीडां चकार ह तया सह ।।
जलं ददौ राधिकायै मुदा सा माधवाय च ।। २७ ।।
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्।।
एकं ददौ राधिकायै ररक्ष स्वार्थमेककम् ।।२८ ।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम् ।।
स्वाङ्गं दत्त्वा राधिकायै लिलेप राधिकेश्वरः ।। २९।।
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् ।।
अतीवोत्तुङ्गशाखाग्रमतिविस्तृतमेव च ।। 4.29.३० ।।
मूले योजनपर्यन्तं छायया परिवेष्टितम् ।।
उवास तत्र गोविन्दः केतकीवनसन्निधौ ।।३१।।
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते ।।
चित्रं रहस्यं सुचिरं पुराणं च पुरातनम् ।। ।। ३२ ।।
प्रहर्षितश्च श्रीकृष्णः कथयामास राधिकाम्।।
एतस्मिन्नन्तरे तत्र ददर्श मुनिपुंगवम् ।।३३ ।।
आगच्छन्तं च तं दृष्ट्वा प्रसन्नवदनेक्षणम् ।।
न दृष्ट्वा हृदये रूपमीशस्य परमात्मनः ।। ३४ ।।
ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत् ।।
सर्वावयववक्रं च कृष्णं सर्वदिगम्बरम् ।। ३५ ।।
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा ।।
मुखतोऽग्निमुद्गिरन्तं तपोराशिमिवोत्थितम् ।। ३६ ।।
अहो किं वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम् ।।
नखश्मश्रुसुदीर्घं च शांतं तेजस्विनं परम् ।। ३७ ।।
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकंधरम् ।।
दृष्ट्वा हसन्तीं राधां तां वारयामास माधवः ।।३८।।
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः ।।
अथ प्रणम्य गोविन्दं तुष्टाव मुनिपुंगवः ।।
यत्स्तोत्रं च पुरा दत्तं शंकरेण महात्मना ।। ३९ ।।
अष्टावक्र उवाच ।।
गुणातीत गुणाधार गुणबीज गुणात्मक ।।
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ।। 4.29.४० ।।
सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर ।।
सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ।। ४१ ।।
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ।।
वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते।। ४२ ।।
ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर ।।
सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ।। ४३ ।।
प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर ।।
संसारवृक्ष तद्बीज फलरूप नमोऽस्तु ते ।। ४४ ।।
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ।।
महाविराट्तरोर्बीज राधिकेश नमोऽस्तु ते ।। ४५ ।।
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ।।
शाखाप्रशाखा वेदाद्यास्तपांसि कुसुमानि च ।। ४६ ।।
संसारविफला एव प्रकृत्यंकुरमेव च ।।
तदाधार निराधार सर्वाधार नमोऽस्तु ते ।। ४७ ।।
तेजोरूप निराकार प्रत्यक्षानूहमेव च ।।
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ।। ४८ ।।
इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ।।
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ।। ४९ ।।
पपात तत्र तद्देहः पादपद्मसमीपतः ।।
तत्तेजश्च समुत्तस्थौ ज्वलदग्निशिखोपमम् ।। 4.29.५० ।।
सप्ततालप्रमाणं तु चोत्थाय च पपात ह।।
भ्रामं भ्रामं च परितो लीनं चाभूत्पदाम्बुजे।।५१।।
अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।।
परं निर्वाण मोक्षं च समाप्नोति न संशयः ।। ५२ ।।
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद ।।
हरिणाऽहो पुरा दत्तो वैकुण्ठे शंकराय च ।। ५३ ।।
इति श्रीब्रह्मवैवर्ते म० श्रीकृ० ज० नाराय० मुनिमोक्षणप्रस्ताव एकोनत्रिंशोऽध्यायः ।। २९ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें