शनिवार, 23 जनवरी 2021

शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् ।

शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् ।
तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥ ३,८.४९ ॥

वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन ॥ ३,८.५० ॥
ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् ।
अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम् ॥ ३,८.५१ ॥


इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्यानेऽष्टमोऽध्यायः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें