गुरुवार, 21 जनवरी 2021

पद्म पुराण में शूराभीर और तोमर वर्णन ...

शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ६२।

खांडीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः
आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ६३।

द्रोषकाश्च कलिंगाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभंजकाः ६४।

एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च
उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ६५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्ठोऽध्यायः ६

पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः ।
तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ।। ४७.४२

मालका मालपाश्चैव पारियात्रनिवासिनः ।
सौवीराः सैन्धवा हूणा माल्याः बाल्यनिवासिनः ।। ४७.४३

माद्रा रामास्तथैवान्ध्राः पारसीकास्तथैव च ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।। ४७.४४

चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् ।
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ।। ४७.४५

यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।
न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ।। ४७.४६

स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः ।
रमन्ते विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ।। ४७.४७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें