शनिवार, 23 जनवरी 2021

विष्णु पुराण द्वितीयाँश अध्याय तीन शूराभीर वर्णन

पूर्व्वदेशादिकाश्चैव कालरूपनिवासिनः ।
पुण्ड्राः कलिङ्गा मगधा दीक्षिणात्याश्च सर्व्वशः ।। 15 ।।

तथापरान्ताः सौराष्ट्राः शूराभोरास्तथार्ब्बुदाः ।
कारूषा माल्यवांश्चैव पारिपात्रनिवासिनः ।। 16 ।।

सौवीरा-सैन्धवा हूणाः शाल्वाः शाकलवासिनः ।
मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ।। 17 ।।

आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समीपतो महाभागा ह्टष्टपुष्टजनाकुलाः ।। 18 ।।
(विष्णु पुराण द्वितीयाँश अध्याय तीन शूराभीर वर्णन)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें