शुक्रवार, 9 नवंबर 2018

Angel आंगीलस् - देवदूत हैं ।

अङ्गति अगि--गतौ असि इरुट् । ब्रह्मणोमानस- पुत्रे स्वनामख्याते मुनिभेदे । भारते वन० मार्क० “ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचि- रत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति “त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्ने- रङ्गिरस्त्वमुक्तं तत्कथा भारते वन० मार्क० । “यदा क्रुद्वो हुतवहस्तपस्तप्तुं वनं गतः ॥ तदा च भगवानग्निः स्वयमेवाङ्गिराभवत् । सन्तापयंश्च प्रभया नाशयं स्तिमिराणि च ॥ पुराङ्गिरा महावाहो! चचार तप उत्त- मम् । आश्रमस्थो महाभागो हव्यवाहं विशेषयन् । तथा स भूत्वा तु तदा जगत् सर्व्वं व्यकाशयत् ॥ तपश्चरं- स्तु हुतभुक् सन्तप्तस्तस्य तेजसा । भृशं ग्लानश्च तेजस्वी न स किञ्चित् प्रजज्ञिवान् ॥ अथ सञ्चिन्तयामास भगवान् हव्यवाहनः । अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रकल्पितः ॥ अग्नित्व विप्रनष्ट हि तम्पमानस्य मे तपः । कथमग्निः पुनरहं भवेयमिति चिन्त्य सः । अपश्यदग्निवल्लोकांस्तापयन्त महामुनिम् ॥ सोऽपासर्प- च्छनैर्भीतस्तमुवाच तदाङ्गिराः । शीघ्रमेव भवस्याग्निस्त्वं पुनर्लोकभावनः । विज्ञातश्चासि लोकेषु त्रिषु संस्थान- चारिषु ॥ त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः । स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद! ॥ अग्निरुवाच । नष्टकीर्त्तिरहं लोके भवान् जातो हुताशनः । भवन्त- मेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ निक्षिपाम्यह- मग्नित्वं त्वमग्निः प्रथमो भव । भविष्यामि द्वितीयोऽहं प्रजापत्यक एव च ॥ अङ्गिरा उवाच । कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः । माञ्च देव! कुरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा ॥ मार्कण्डेय उवाच । तच्छुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् । राजन् वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः इति” ॥ तस्य च यथा अग्निपुत्त्रत्वं येन येन रूपेण च आविर्भाव- स्तथोक्तमग्निशब्दे । अग्नौ च । “शिवो भव प्राजापत्यो मानुषीभ्यामङ्गिरः इति य० अङ्गिरोमिः ऋषिभिः सम्पादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः हे अङ्गिरः! अग्निरूपेति” वेददीपः । अङ्गिरसः गोत्रा- पत्यम् शिवा० अण् । आङ्गिरसः बहुषु लुक् । अङ्गिरसस्तद्गोत्रापत्ये ब० व० । “सर्व्वे सान्ता अदन्ताः स्युः” इत्युक्तेः पृ० सलोपे अङ्गिरशब्दोऽप्यत्र, “येनानवग्वे अङ्गिरे” इति वेदः । मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिरा इति याज्ञ्य० “एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः । भृग्वङ्गिरादिभिर्भूयस्तप- साप्यायितस्तदेति” भार० ।

आङ्गिरसः, पुं, (अङ्गिरस् + अण्) वृहस्पतिः । इत्यमरः । (यथा मनुः । २ । १५१ । “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्त्रका इति होवाच ज्ञानेन परिगृह्य तान्” ॥)

अमरकोशः

आङ्गिरस पुं। 

बृहस्पतिः 

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज 

1।3।24।2।2 

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥ 

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्

'''आङ्गिरस'''¦ पुंस्त्री॰ अङ्गिरसोऽपत्यम् अण्। 

१ अङ्गिरसऋषेरपत्ये 
“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” मनुः। बहुत्वेऽणो लुक्। अङ्गिरसः स्त्रियां न लुक् ङीप्। 
“आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत” अथ॰ 

८ , 

५ , 

९ । 

२ वृहस्पतौ तस्य तदपत्यत्वम् भा॰ आ॰ प॰ 

६६ अ॰। 
“अङ्गिरसस्त्रयः पुत्राः लोके सर्व्वत्र विश्रुताः। वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः”। अङ्गिरसा दृष्टम्अण्। अथर्ववेदोक्ते 

३ सूक्तभेदे 
“अर्थर्घ्वाङ्गिरसं नीलरुद्रंदेव्यपराजिता। मधु सूक्तं रौधसञ्च शान्तिकाध्यायमेवच। अथर्व्वाणौ द्वारपालौ पठेतामुत्तराश्रितौ” दानपारि॰पुरा॰। तच्च सूक्तं अथर्वसंह्रितायां 

१८ , 

१ , 

५८ , 

५९ , 

६० ,

६१ मन्त्र चतुष्कात्मकम्, 
“अङ्गिरसौ नः पितरः” इत्या-दिकम्। तच्च तुलादानादिपद्धतौ अस्माभिः 

१८ 

५ पृ॰दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण्। [Page0625-a+ 38] 

४ आत्मनि। 
“सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः” इतिवृ॰ उ॰। 
“आङ्गिरस आत्मा कार्य्यकरणानाम् कथमा-ङ्गिरसः!। प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपाये-शोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषा-नाश्रयत्वाच्च कार्य्यकरणानां साधारण आत्मा विशुद्धश्चतस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इतिवाक्यार्थः” श॰ भा॰।

शब्दसागरः

आङ्गिरस¦ m. (-सः) A name of VRIHAPATI, preceptor of the gods. E. अङ्गिरस् a saint so named, patronymic affix अण्; ANGIRAS being the father of VRIHASPATI.

Apte

आङ्गिरस [āṅgirasa], a. (-सी f.) Descended from or referring to Aṅgiras.

सः N. of Bṛihaspati, son of Aṅgiras; अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः Ms.2.151. तं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः Bu. Ch.2.36.

Descendants of Aṅgiras (pl.).

A particular Sūkta or hymn in the Atharvaveda

the soul; अधमास्ये$न्तरिति सो$यास्य आङ्गिरसो$ङ्गानां हि रसः Bṛi. Up.1.3.8.

A Kṣatriya by will of Brahmā and by profession.

N. of a particular year. cf. आङ्गीरसस्त्वब्दभेदे मुनिभेदे तदीरितम् । Nm. -Comp. सत्रम् The ब्रहस्पति Satra; सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया Bhāg.1.23.3.

Monier-Williams

आङ्गिरस mf( ई)n. descended from or belonging or referring to the Angirases or to अङ्गिरस्AV. VS. etc.

आङ्गिरस m. a descendant of अङ्गिरस्(as बृहत्सामन्[ AV. ], च्यवन[ S3Br. iv ] , अयास्य[ S3Br. xiv ] , etc. ) RV. AV. etc.

आङ्गिरस m. especially N. of बृहस्पतिRV. AV. etc.

आङ्गिरस m. the planet बृहस्पतिi.e. Jupiter

Purana index

--a teacher of Atharva Veda. (आङ्गिरस कल्प Burnouf). भा. XII. 7. 4.

Purana Encyclopedia

Āṅgirasa : nt.: Name of a bow used by Droṇa. 

Described as heavenly (divya), Droṇa used it to fight a duel with Dhṛṣṭadyumna; Droṇa shot arrows with it which looked like brahmadaṇḍa 7. 164. 122.

_______________________________
*2nd word in left half of page p92_mci (+offset) in original book.

Āṅgirasa : m.: Name of the planet Jupiter.

Arjuna and Aśvatthāman, who had the lustre of Śukra and Āṅgirasa, fought with each other as the two planets would do in heaven for a nakṣatra (tataḥ samabhavad yuddham śukrāṅgirasavarcasoḥ/ nakṣatram abhito vyomni śukrāṅgirasayor iva//) 8. 12. 48 (Nī. on Bom. Ed. 8. 17. 1: nakṣatram abhitaḥ nakṣatram lakṣīkṛtya).

_______________________________
*4th word in left half of page p231_mci (+offset) in original book.

Āṅgirasa : m.: See Aṅgiras. 

_______________________________
*1st word in left half of page p623_mci (+offset) in original book.

Mahabharata Cultural Index

Āṅgirasa : nt.: Name of a bow used by Droṇa. 

Described as heavenly (divya), Droṇa used it to fight a duel with Dhṛṣṭadyumna; Droṇa shot arrows with it which looked like brahmadaṇḍa 7. 164. 122.

_______________________________
*2nd word in left half of page p92_mci (+offset) in original book.

Āṅgirasa : m.: Name of the planet Jupiter.

Arjuna and Aśvatthāman, who had the lustre of Śukra and Āṅgirasa, fought with each other as the two planets would do in heaven for a nakṣatra (tataḥ samabhavad yuddham śukrāṅgirasavarcasoḥ/ nakṣatram abhito vyomni śukrāṅgirasayor iva//) 8. 12. 48 (Nī. on Bom. Ed. 8. 17. 1: nakṣatram abhitaḥ nakṣatram lakṣīkṛtya).

_______________________________
*4th word in left half of page p231_mci (+offset) in original book.

Āṅgirasa : m.: See Aṅgiras. 

_______________________________
*1st word in left half of page p623_mci (+offset) in original book.

Vedic Index of Names and Subjects

'''Āṅgirasa''' is a title denoting a claim to be of the family of '''[[अङ्गिरस्|Aṅgiras]],''' borne by many sages and teachers, like '''[[कृष्ण|Kṛṣṇa]], [[आजीगर्ति|Ājīgarti]], [[च्यवन|Cyavana]], Ayāsya, [[संवर्त|Saṃvarta]], Sudhanvan,''' etc.
==Foot Notes==

Vedic Rituals Hindi

आङ्गिरस न.
(अङ्गिरसा दृष्टं साम) एक साम का नाम, पञ्च.ब्रा. 12.9.18, सा.वे. 1.518 पर निबद्ध। आचमन

सज्ञा पुं० [सं० आङ्गिररस] [वि० स्त्री० आंगिरती] १. अंगिरा के पुत्र बृहस्पति, उतथ्य और संवर्त । २. अंगिरा के गोत्र का पुरुष । ३. अथर्ववेद की चार ऋचाओं का सूक्त जिसके द्रष्टा । अंगिरा थे ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें