मंगलवार, 20 अप्रैल 2021

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वायः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः।१२।

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः ।१२।

नामसंस्मरणादेव तथा तस्यार्थचिंतनात्
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् ।१३।

पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत्
दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः ।१४।

तत्र नम्रजनस्यापि संसारच्छेदनाय च
मध्यमांगुलिमूले तु धत्ते कमलमच्युतः ।१५।

ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम्
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् ।१६।

कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम्
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् ।१७।

भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् ।१८।

सर्वविद्याप्रकाशाय धत्ते स भगवानजः
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः ।१९।

वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः
तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम् ।२०।

शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ।२१।

ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः
दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम् ।२२।

ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च ।२३।

कोटिकोटिसहस्राणि ह्युपपापानि यानि च
सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे ।२४।

________________________________
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये
एकाशीतितमोऽध्यायः (८१)

____________________________________

एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत्
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः ।१७।

न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः
न देशकालनियमो नारिमित्रादिशोधनम् ।१८।
____________________
सर्वेऽधिकारिणश्चात्र चण्डालांता मुनीश्वर
स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः ।१९।
____________________________________
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा
आभीरा यवनाः कंकाः खसाद्याः पापयोनयः ।२०।

दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः
गोब्राह्मणादि हंतारो महोपपातकान्विताः ।२१।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये
एकाशीतितमोऽध्यायः (८१)

______________________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें