गुरुवार, 8 अप्रैल 2021

राम का पशुपालन -

ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।
गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥

तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥

ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।
जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥

तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥

जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥

हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥

अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥

पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥

नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।
तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥

इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥

अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥

अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥

तर्पयस्व महाबाहो गोसहसरैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥

कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥

सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥

पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।
ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥

मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥

अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥

ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥

अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥

लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥

इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥

ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।
स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥

ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥

तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥

तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥

अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।
रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥

स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥

भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥

स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥

तमुवाच ततो रामः परिहाससमन्वितम् ।
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥

स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥

स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥

तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥

उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥

इदम् हि तेजस्तव यद्धुरत्ययम् ।
तदेव जिज्ञासितु मिच्छता मया ।
इमम् भवानर्थमभिप्रचोदितो ।
वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥

ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।
धनम् हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक्र्पतिपादनेन त ।
न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥

तत स्सभार्य स्त्रिजटो महामुनि ।
र्गवामनीकम् प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृम्हणी ।
स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥

स चापि रामः प्रतिपूर्णमानसो ।
महद्धनम् धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जनेऽचिरा ।
द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥

द्विजः सुहृद्भृत्यजनोऽथवा तदा ।
दरिद्रभिक्षाचरणश्च योऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो ।
यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वात्रिंशः 
सर्गः ॥२-३२॥


ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।
गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥

तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥

ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।
जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥

तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥

जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥

हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥

अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥

पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥

नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।
तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥

इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥

अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥

अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥

तर्पयस्व महाबाहो गोसहसरैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥

कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥

सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥

पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।
ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥

मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥

अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥

ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥

अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥

लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥

इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥

ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।
स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥

ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥

तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥

तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥

अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।
रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥

स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥

भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥

स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥

तमुवाच ततो रामः परिहाससमन्वितम् ।
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥

स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥

स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥

तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥

उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥

इदम् हि तेजस्तव यद्धुरत्ययम् ।
तदेव जिज्ञासितु मिच्छता मया ।
इमम् भवानर्थमभिप्रचोदितो ।
वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥

ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।
धनम् हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक्र्पतिपादनेन त ।
न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥

तत स्सभार्य स्त्रिजटो महामुनि ।
र्गवामनीकम् प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृम्हणी ।
स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥

स चापि रामः प्रतिपूर्णमानसो ।
महद्धनम् धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जनेऽचिरा ।
द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥

द्विजः सुहृद्भृत्यजनोऽथवा तदा ।
दरिद्रभिक्षाचरणश्च योऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो ।
यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः 
॥२-३२॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें