गुरुवार, 25 जनवरी 2024

मधुपर- मथुरा को वसाने वाले यादव-मधु-


"मथुरा का पूर्व नाम मधुपर यादव राजा देवक्षत्र के पुत्र मधु के नाम पर प्रचलित हुआ" 

देवक्षत्र के  मधु थे । मधु ने ब्रजभूमि में यमुना नदी के दाहिने किनारे पर एक राज्य की स्थापना की, जिसका नाम उनके नाम पर मधुपुर रखा गया। 

बाद में इसे मथुरा के नाम से जाना गया । उनसे पुरवस नामक पुत्र उत्पन्न हुआ । बाद वाले पुरुद्वन के पिता थे । पुरुद्वान् का जन्तु नाम का एक पुत्र था । जंतु( अँशु) की पत्नी ऐक्ष्वाकि से सात्वत नामक पुत्र उत्पन्न हुआ 

। सात्वत मधु के पांचवें उत्तराधिकारी थे। सात्वत के उत्तराधिकारियों को सात्वत के नाम से भी जाना जाता था ।  सात्वत के पुत्र भजिन, भजमान , दिव्य , देववृध, अन्धक , महाभोज , वृष्णि आदि थे।

,"यदोर्वंशस्यान्तर्गते देवक्षत्रस्यमहातेजा पुत्रो मधु: तस्यनाम्ना  मधोः पुर वसस्तथा। आसीत् पुरवसः पुत्रः पुरुद्वान् पुरुषोत्तमः।४४। 

 (मत्स्य- पुराण अध्याय 44 श्लोक 44) 

अनुवाद:- यदुवंश

"अनुवाद:-

______________________

तेभ्यः प्रव्रजितो राज्यात् ज्यमघस्तु तदाश्रमे।
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः॥30॥

जगम धनुरादाय देशमन्यं ध्वजि रथी।
नर्मदं नृप एकाकी केवलं वृत्तिकामतः ॥31॥

ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरोपविशत्।
ज्यमघस्याभवद् भार्या चैत्रपरिणतासति ॥32॥

अपुत्रो न्यवसद्रजा भार्यामन्यन्नविंदत।
तस्यासीद्विजयो युद्धे तत्र कन्यामावाप्य सः ॥33॥

भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते।
एव मुक्तब्रवीदेन कस्य चेयं स्नुशेति च ॥344॥

                    राजोवाच।
यस्तेज्निष्यते पुत्रस्तस्य भार्या भविष्यति।
तस्मात् स तपसोग्रेण् कन्यायाः सम्प्रसूयत् ॥35॥

पुत्रं विदर्भं सुभगा चैत्र परिणता सति
राजपुत्र्यं च विद्वान् स सन्नुशायं क्रथ कशिकौ ॥
लोमपादं तृतीयन्तु पुत्रं परमधार्मिकम् ॥36॥

तस्यां विदर्भोऽजनयच्चुरान् रन्विषारदं।
लोमपादान्मनुः पुत्रो ज्ञातिस्तस्य तु चात्मजः ॥37॥

कैशिकस्य चिदिः पुत्रो तस्माच्चैद्य नृपाः स्मृताः।
क्रतो विदर्भपुत्रस्तु कुन्ति स्तस्यात्मजोऽभवत् ॥38॥

कुन्ते राधाः सुतो जज्ञेरन्धृष्टः प्रतापवान्।
दृष्टस्य पुत्रो धर्मात्मा निर्वृत्तिः पूर्ववीरहा ॥39॥

तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः।
दशार्हिस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः॥
दशार्हाच्चैव व्योमत्तु पुत्रो जीमुत उच्यते ॥

जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः।
सुतो भीमरथस्यासीत् स्मृतो नवार्थः किल ॥41॥

तस्य चासिद् दृढ़ः शकुनिस्तस्य चतमजः।
तस्मात् करम्भः करम्भि महादेव्रतो बभुव ह ॥24॥

देवक्षत्रोऽभवद्राजा दैवारातिर्महायशाः।
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः ॥43॥

नाम महतेजा माधो मधुरः पूर्वस्तथा।
असित् पूर्वसः पुत्रः पुरुद्वान पुरूषः ॥444॥******

जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः।
ऐक्ष्वाकि चाभवद् भार्या जन्तोस्तस्यामजयत् ॥45॥

सत्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्धनः।
इमां विशिष्टं विज्ञाय ज्यमघस्य महात्मनः ॥
पेजोनेति सायुज्यं राज्ञः सोमस्य धीमतः ॥46॥

सत्वतान् सत्वसम्पन्नन् कौशल्या सुशुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप! 47॥

अन्धकञ्च महाभोजं वृष्णिं च यदुन्नन्दनम्!
तेषां तु सर्गा श्चत्वरो विस्तारेणैव तच्छृणु ॥48॥

मत्स्यपुराणम् - अध्यायः (44)

_____________        

नर्म्मदानूप एकाकी मेकलावृत्तिका अपि।
ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ।। ३३.३१ ।।

ज्यामघस्याभवद्भार्या शैब्या बलवती भृशम्।
अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ।। ३३.३२ ।।

तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः।
भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः।३३.३३ ।।

एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ।। ३३.३४ ।।

तस्य सा तपसोग्रेण शैब्या वैशं प्रसूयत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ।३३.३५।

राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथुकौशिकौ।
पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ ।३३.३६ ।

लोमपादं तृतीयन्तु पश्चाज्जज्ञे सुधार्मिकः।
लोम पादात्मजोवस्तुराहृतिस्तस्य चात्मजः ।। ३३.३७ ।।

कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ।
क्रथोर्विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ।। ३३.३८ ।।

कुन्तेर्धृष्टसुतो जज्ञे पुरोधृष्टः प्रतापवान् ।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ।३३.३९।

तस्य पुत्रो दाशार्हस्तु महाबलपराक्रमः।
दाशार्हस्य सुतो व्योमा ततो जीमूत उच्यते ।। ३३.४० ।।

जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः.
अथ भीमरथस्यासीत् पुत्रो रथवरः किल ।। ३३.४१ ।।

दाता धर्म्मरतो नित्यं शीलसत्यपरायणः।
तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः।३३.४२।

तस्य चैकादशरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भको धन्वी देवरातोऽभवत्ततः ।। ३३.४३ ।।

देवक्षत्रोऽभवद्राजा देवरातिर्म्महायशाः।
देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः ।। ३३.४४ ।।
********
देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः।
मधोश्चापि महातेजा मनुर्मनुवशस्तथा** ।। ३३.४५।

नन्दनश्च महातेजा महापुरुवशस्तथा।
आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ।। ३३.४६ ।।


जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः।
ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत।
सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ।। ३३.४७ ।।

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ।। ३३.४८ ।।

इति श्रीमहा पुराणे वायुप्रोक्ते ज्यामघवृत्तान्तकथनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। *


तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः।२६।
देवक्षत्रोऽभवत् तस्य दैवक्षत्रिर्महायशाः ।
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।। २७ ।।
मधूनां वंशकृद् राजा मधुर्मधुरवागपि ।
मधोर्जज्ञेऽथ वैदर्भो पुत्रो मरुवसास्तथा ।। २८ ।।
आसीन्मरुवसः पुत्रः पुरुद्वान् पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ।। २९ ।।
ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।
सत्त्वान् सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ।। 1.36.३० ।।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः ।। ३१ ।।


इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि षट्त्रिंशोऽध्यायः ।। ३६ 


नर्म्मदानूप एकाकी मेकलावृत्तिका अपि।
ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ।। ३३.३१ ।।

ज्यामघस्याभवद्भार्या शैभ्या बलवती भृशम्।
अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ।। ३३.३२ ।।

तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः।
भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः।३३.३३ ।।

एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ।। ३३.३४ ।।

तस्य सा तपसोग्रेण शैब्या वैशं प्रसूयत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ।३३.३५।

राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथुकौशिकौ।
पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ
। ३३.३६ ।।

लोमपादं तृतीयन्तु पश्चाज्जज्ञे सुधार्मिकः।
लोम पादात्मजोवस्तुराहृतिस्तस्य चात्मजः ।। ३३.३७ ।।

कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ।
क्रथोर्विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ।। ३३.३८ ।।

कुन्तेर्धृष्टसुतो जज्ञे पुरोधृष्टः प्रतापवान् ।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ।३३.३९ ।।

तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः।
दीशर्हस्य सुतो व्योमा ततो जीमूत उच्यते ।। ३३.४० ।।

जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः.
अथ भीमरथस्यासीत् पुत्रो रथवरः किल ।। ३३.४१ ।।

दाता धर्म्मरतो नित्यं शीलसत्यपरायणः।
तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः ।३३.४२ ।।

तस्य चैकादशरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भको धन्वी देवरातोऽभवत्ततः ।। ३३.४३ ।।

देवक्षत्रोऽभवद्राजा देवरातिर्म्महायशाः।
देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः ।। ३३.४४ ।।

देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः।
मधोश्चापि महातेजा **मनुर्मनुवशस्तथा ।३३.४५ ।।******


नन्दनश्च महातेजा महापुरुवशस्तथा।
आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ।। ३३.४६ ।।

जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः।
ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत।
सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ।। ३३.४७ ।।

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ।। ३३.४८ ।।

इति श्रीमहा पुराणे वायुप्रोक्ते ज्यामघवृत्तान्तकथनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। *


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें