शुक्रवार, 7 अक्तूबर 2022

युग सहस्र योजन पर भानू-नहि ते अग्ने तन्व: क्रूरमानंश मर्त्य: ! कपिर्बभस्ति तेजनं स्वं जरायु गौरिव--अथर्ववेद--(६-४९-१)


नहि ते अग्ने तन्व: क्रूरमानंश मर्त्य: !
 कपिर्बभस्ति तेजनं स्वं जरायु गौरिव--
अथर्ववेद--(६-४९-१)

--हे परमेश्वर !  मर्त्य यानी मनुष्य ने तेरे क्रूर स्वरूप के दर्शन किए ही नहीं हैं,,
कपि--निरुक्त में आचार्य #यास्क कहते हैं कि १-कपि का अर्थ लोक लोकान्तरों को कपाने वाला परमेश्वर-
२-बभस्ति--खा जाता है,,
३-तेजनं--सूर्य आदि पिंडो को भी,,
४-स्वं जरायु गौरिव--जैसे गाय  अपनी ही जेर को खा जाती हैं।


← सूक्तं ६.०४८अथर्ववेदः - काण्डं ६
सूक्तं ६.०४९
गार्ग्यः।
सूक्तं ६.०५० →
दे. अग्निः। १ अनुष्टुप्, २ जगती, ३ विराड्जगती।

नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।
कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।
शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें