बुधवार, 2 फ़रवरी 2022

"अघ्" धातु = गत्याक्षेपण करना(भ्वादिः) {आत्मनेपदीय धातु के रूप}

                  
अघ् धातु = गत्याक्षेपण करना(भ्वादिः)
   {आत्मनेपदीय धातु रूप}
     
लट्-(वर्तमानकाल)
एकव•द्विव•बहुवच•
प्रपु०अङ्घतेअङ्घेतेअङ्घन्ते
मपु०अङ्घसेअङ्घेथेअङ्घध्वे
उपु०अङ्घेअङ्घावहेअङ्घामहे
लिट्(परोक्षअनद्यतनभूत)
एकव•द्विव•बहुव•
प्रपु०आनङ्घेआनङ्घातेआनङ्घिरे
मपु०आनङ्घिषेआनङ्घाथेआनङ्घिध्वे
उपु०आनङ्घेआनङ्घिवहेआनङ्घिमहे
लुट्(अनद्यतन भविष्यत्)
एकव•द्विव•बहुव•
प्रपु०अङ्घिताअङ्घितारौअङ्घितारः
मपु०अङ्घितासेअङ्घितासाथेअङ्घिताध्वे
उपु०अङ्घिताहेअङ्घितास्वहेअङ्घितास्महे
लृट्(अद्यतन भविष्यत्)
एकव•द्विव•बहुव•
प्रपु०अङ्घिष्यतेअङ्घिष्येतेअङ्घिष्यन्ते
मपु०अङ्घिष्यसेअङ्घिष्येथेअङ्घिष्यध्वे
उपु०अङ्घिष्येअङ्घिष्यावहेअङ्घिष्यामहे
लोट्(आज्ञार्थ)
एकव•द्विव•बहुव•
प्रथमपुअङ्घताम्अङ्घेताम्अङ्घन्ताम्
मध्यमपुअङ्घस्वअङ्घेथाम्अङ्घध्वम्
उत्तमपुअङ्घैअङ्घावहैअङ्घामहै
लङ्(अनद्यतन भूत)
एकव•द्विव•बहुव•
प्रथमपुआङ्घतआङ्घेताम्आङ्घन्त
मध्यमपुआङ्घथाःआङ्घेथाम्आङ्घध्वम्
उत्तमपुआङ्घेआङ्घावहिआङ्घामहि
विधिलिङ्
एकव•द्विव•बहुव•
प्रथमपुअङ्घेतअङ्घेयाताम्अङ्घेरन्
मध्यमपुअङ्घेथाःअङ्घेयाथाम्अङ्घेध्वम्
उत्तमपुअङ्घेयअङ्घेवहिअङ्घेमहि
आशीर्लिङ्
एकव•द्विव•बहुव•

अङ्घिषीष्टअङ्घिषीयास्ताम्अङ्घिषीरन्

अङ्घिषीष्ठाःअङ्घिषीयास्थाम्अङ्घिषीध्वम्

अङ्घिषीयअङ्घिषीवहिअङ्घिषीमहि
लुङ्(अद्यतन भूत)
एकव•द्विव•बहुव•
प्रपुआङ्घिष्टआङ्घिषाताम्आङ्घिषत
मपुआङ्घिष्ठाःआङ्घिषाथाम्आङ्घ्ध्वम्
उप०आङ्घिषिआङ्घिष्वहिआङ्घिष्महि


लृङ्(भविष्यत्)
एकव•द्विव•बहुव•
प्रपुआङ्घिष्यतआङ्घिष्येताम्आङ्घिष्यन्त
मपु---
उपुआङ्घिष्येआङ्घिष्यावहिआङ्घिष्यामहि




जनी = प्रादुर्भावे(दिवादि०-)
{आत्मनेपदीय धातु रूप}
लट्(वर्तमान)
एकव•द्विव•बहुव•
प्रपु•जायते -जायेते-जायन्ते-
मपु•जायसेजायेथे-जायध्वे-
उपु•जाये-जायावहे-जायामहे-
लिट्(परोक्ष)
एकवद्विवबहुव
प्रपु•जज्ञे-जज्ञाते-जज्ञिरे-
मपु•जज्ञिषे-जज्ञाथे-जज्ञिध्वे-
उपु•जज्ञे-जज्ञिवहे-जज्ञिमहे-
लुट्(अनद्यतन भविष्यत् -काल)
एकवचनम्द्विवचनम्बहुवचनम्
प्रपु०जनिता-जनितारौ -जनितार:-
मपुजनितासे-जनितासाथे-जनिताध्वे-
उपु०जनिताहे-जनितास्वहे-जनितास्महे-
लृट्(अद्यतन भविष्यत्- काल)
एकवचनम्द्विवचनम्बहुवचनम्
प्रपु०जनिष्यतेजनिष्येतेजनिष्यन्ते
मपु०जनिष्यसेजनिष्येथे-जनिष्यध्वे-
उपु०---
लोट्(आज्ञार्थ)
एकवचनम्द्विवचनम्बहुवचनम्
प्रपु०जायताम्जायेताम् जायन्ताम्
मपु०जायस्व-जायेथाम्जायध्वम्
उपु०जायैजायावहैजायामहै
लङ्(अनद्यतन भूत)
एकवचनम्द्विवचनम्बहुवचनम्
प्रप०अजायत्अजायेताम्अजायन्त-
मपु०अजायथाः
अजायेथाम् अजायध्वम्-
उपु०अजायेअजायावहि अजायामहि
विधिलिङ् लकार-
एकवचनम्द्विवचनम्बहुवचनम्
प्रपु०जायेतजायेयाताम्जायेरन्
मपु०जायेथा:जायेयाथाम्-जायेध्वम्-
उपु०जायेय-जायेवहि-जायेमहि-
आशीर्लिङ्
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः---
मध्यमपुरुषः---
उत्तमपुरुषः---
लुङ्(अद्यतन भूत)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः---
मध्यमपुरुषः---
उत्तमपुरुषः---
लृङ्(भविष्यत्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः---
मध्यमपुरुषः---
उत्तमपुरुषः---

_______________________________


जन् (दिवादिगणीय )
आत्मनेपदीय रूप-
लट्(वर्तमान काल )
_________________________ 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायते जायेते जायन्ते
मध्यमपुरुषः जायसे जायेथे जायध्वे
उत्तमपुरुषः जाये जायावहे जायामहे

लिट्(परोक्ष अद्यतन भूत काल )
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जज्ञे जज्ञाते जज्ञिरे
मध्यमपुरुषः जज्ञिषे जज्ञाथे जज्ञिध्वे
उत्तमपुरुषः जज्ञे जज्ञिवहे   जज्ञिमहे

लुट्(अनद्यतन भविष्यत् काल )
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जनिता जनितारौ जनितारः
मध्यमपुरुषः जनितासे जनितासाथे जनिताध्वे
उत्तमपुरुषः जनिताहे जनितास्वहे   जनितास्महे

लृट्(अद्यतन भविष्यत्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जनिष्यते जनिष्येते जनिष्यन्ते
मध्यमपुरुषः जनिष्यसे जनिष्येथे जनिष्यध्वे
उत्तमपुरुषः जनिष्ये जनिष्यावहे जनिष्यामहे

लोट्(आज्ञार्थ)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायताम् जायेताम् जायन्ताम्
मध्यमपुरुषः जायस्व जायेथाम् जायध्वम्
उत्तमपुरुषः जायै जायावहै जायामहै

लङ्(अनद्यतन भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजायत अजायेताम् अजायन्त
मध्यमपुरुषः अजायथाः अजायेथाम् अजायध्वम्
उत्तमपुरुषः अजाये अजायावहि अजायामहि

विधिलिङ् लकार-
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायेत जायेयाताम् जायेरन्
मध्यमपुरुषः जायेथाः जायेयाथाम् जायेध्वम्
उत्तमपुरुषः जायेय जायेवहि जायेमहि

आशीर्लिङ् लकार-
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जनिषीष्ट जनिषीयास्ताम् जनिषीरन्
मध्यमपुरुषः जनिषीष्ठाः जनिषीयास्थाम् जनिषीध्वम्
उत्तमपुरुषः जनिषीय जनिषीवहि जनिषीमहि

लुङ्(अद्यतन भूत)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजनि/अजनिष्ट अजनिषाताम् अजनिषत
मध्यमपुरुषः अजनिष्ठाः अजनिषाथाम् अजनिढ्वम्
उत्तमपुरुषः अजनिषि अजनिष्वहि अजनिष्महि

लृङ्(भविष्यत्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजनिष्यत अजनिष्येताम् अजनिष्यन्त
मध्यमपुरुषः अजनिष्यथाः अजनिष्येथाम् अजनिष्यध्वम्
उत्तमपुरुषः अजनिष्ये अजनिष्यावहि अजनिष्यामहि

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें