सोमवार, 23 अप्रैल 2018

नन्द और वसुदेव --

वसुनामक द्रोणावतारे ब्रजस्थिते १२ गोपभेदे
“द्रोणो वसूनां प्रवरो धरया सह भार्य्यया । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह । जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात् परमा लोके ययाञ्जोदुस्तरं तरेत् । अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः।
जज्ञे नन्द इति ख्यातो यशोदा सा धरा भवत् ” भागवतपुराण १० । ८ अध्याय १३
अर्थात् द्रोण नामक वसु का अवतार ब्रज में  बारहवीं गोपों को अन्तर्गत हुआ । ---जो नन्द नाम से विख्यात हुए । प्रस्तुति-करण यादव योगेश कुमार  "रोहि"

वसुदेवस्य मदिरायां जाते पुत्रभेदे “पौरषी रोहिणी भद्रा मदिरा रोचना इला ।
देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ।
“वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ।
सुभद्रो बहुवाहुश्च दुर्मदो भद्र एव च ।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् । नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः”
भागवतपुराण ९ । २४ । २४ । १०

यदुवंश्ये नृपभेदे “यदोरभूदन्ववाये देवमीढ इति श्रुतः ।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः” भागवतपुराण द्रो० १४४ अध्याये

हृदीकस्य पुत्रभेदे “तस्यापि (हृदीकस्यापि) कृतवर्मशतधनुर्देवमीढुषाद्याः पुत्रा बभूवु”
श्रीधरधृत पराशरः ।
अर्थात् हृदीक के कृत वर्मा,शतधनु : तथा देवमीढ़ आदि पुत्र हुए । देवमीढ़ वसुदेव गोप तथा नन्द गोप के पितामह हुए ।
२ देवमीढे वसुदेवपितामहे च नन्दे “अश्मक्यां जनयामास शूरं वै देवमीढुषः अपिच नन्द जनयामास मारिष्यापर्जन्यो ।
महिष्यां जज्ञिरे शूराद्भोज्याषां पुरुषा दश ।
वसुदेवो महाबाहुः पर्वमानक दुन्दुभिः” इत्यादि हरिवंश पुराण ३५ अध्याय ।
क्रोष्टुवंश्ये ३ नृपभेदे “गान्धारी चैव माद्री च क्रोष्टोर्भार्य्ये बभूवतुः ।
गान्धारी जनयामास अनासत्रं महाबलम् ।
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्द्धनः”
हरिवंश पुराण ३५ अध्याय ।
_________________________________________
प्रस्तुति-करण यादव योगेश कुमार  "रोहि"

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें