शनिवार, 25 अगस्त 2018

प्यायते वर्द्धते इति

(प्यायते वर्द्धते इति ।  प्यैङ् +“ छित्वरच्छत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्ठरसंयद्वराः । “  उणां ।  ३ ।  १ । ष्वरच् ।  सम्प्रसारणं दीर्घश्च । )  उपचितावयवः ।  मोटा इति भाषा ।  तत्पर्य्यायः । पीनः २ पीवा ३ स्थूलः ४ ।  इत्यमरः ।  ३ ।  १ ।  ६१ ॥ (यथा    आर्य्यासप्तशत्याम् ।  ४२० । “ भयपिहितं बालायां पीवरमूरुद्वयं स्मरोन्निद्रः । निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥ “  पुं    तामसमन्वन्तरीयसप्तर्षिभेदः ।  यथा    मार्कण्डेये ।  ७४ ।  ५९ । “ ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥ “  )

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें