मंगलवार, 7 नवंबर 2017

मर्श और कर्ष

(मृष् + ल्युट् । ) क्षमा । मृषधातोर्भावे अनट्प्रत्ययेन निष्पन्नम् ॥ (धर्षणम् । यथा महाभारते । ३ । ३१३ । २९ । “ न चाप्यधर्म्मे न सुहृद्बिभेदनपरस्वहारे परदारमर्षणे । कदर्य्यभावे च रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम् ॥ “ मर्षयतीति । मृष् + णिच् + ल्युः । मर्षके त्रि । यथा श्रीमद्भागवते । ४ । ७ । ५८ । “ इदं पवित्रं परमीशचेष्टितं यशस्यमायुस्यमघौघमर्षणम् ॥ “ ) 

आमर्शने

आमर्शनं स्पर्शः

परामृशाति, आमर्शन इत्युक्तेः सोपसर्गः विम्रष्टा, विमर्ष्टा स्पृशमृश (3147 वा0) इत्यमृक्षत् अम्राक्षीत् अमार्क्षीत् 144

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें