शुक्रवार, 10 नवंबर 2017

स्त्री एक सामाजिक परिदृश्य -

~ स्त्री है प्रेम और सौन्दर्य की अधिष्ठात्री देवी ~ 🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸 ------------------------------------- कई भाषा वैज्ञानिक और इतिहासकार ऋग्वेदकालीन आर्यों का असूरियों-फिनिशियों से भाषायी-सामाजिक संबंध जोड़ते हैं ।

और उनकी प्रधान देवी ईश्तर का संबंध संस्कृत शब्द स्त्री की व्युत्पत्ति से जोड़ते हैं।यह सत्य भी है,

संस्कृत भाषा में स्त्री शब्द लौकिक साहित्य में बहुतायत से प्रचलित रहा है ।

Freya: golden-haired "Lady" and goddess of love and beauty. Compare with Aphrodite and Venus. Freya's chariot, drawn by cats, bears comparison with Aphrodite's (called Pothos, the fantasy component of love), and she sometimes takes the form of a dove. Both goddesses are connected to sea swells. Freya's fire-jewel necklace Brisingamen ("Fiery Belt") was forged by four dwarves after she spent one night with each. She has eight sisters and a coat that turns the wearer into a falcon. Her hall is Sessrumnir ("Rich in Seats") at Folkvang, the Field of Warriors, where half the slain in battle go. Her disguised lover Hildisvini's name means "Battle Boar"; his human name is Ottar. She taught magic (divinatory witchcraft: see "Seidr" below) to other goddesses and gods. When she cries her tears make red gold. Her daughter with lost Od is Hnoss ("Treasure"). She was one of the Vanir sent to the Aesir to bring peace to both. She can be thought of as the archetypal principle that attracts every opposite, from the cohesion of matter to the gravity between galaxies. Through her intercourse became sacred and healing and ceremonial.
__________________________________________
जिसके कुछ सन्दर्भों का उद्धरण देखें---(स्त्यायति गर्भो यस्यामिति ।  स्त्यै +   “ स्त्यायतेः ड्रट् ।  “  उणा० ४ ।  १६५ ।  ड्रट् । डित्त्वात् टिलोपः ।  टित्त्वात् ङीप् । )  स्तन- योन्यादिमती ।  तत्पर्य्यायः ।  १योषित् २ अवला ३ योषा ४ नारी ५ सीमन्तिनी ६ बधूः ७ प्रतीप- दर्शिनी ८ वामा ९ वनिता १० महिला ११ इत्यमरः कोश।  २ ।  ६ ।  २ ॥  प्रिया १२ रामा १३ जनिः १४ जनी १५ योषिता १६ जोषित् १७ जोषा १८ जोविता १९ वनिका २० महिला २१ महेला २२ ।  इति शब्दरत्नावली ॥ शर्व्वरी २३ सिन्दूरतिलका २४ सुभ्रूः २५ ।  इति जटाधरः ॥  सुनयना २६ वामदृक् २७ अङ्गना २८ ललना २९ कान्ता ३० पुरन्ध्री ३१ वरवर्णिनी ३२ सुतनुः ३३ तन्वी ३४ तनुः ३५ कामिनी ३६ तन्वङ्गी ३७ रमणी ३८ कुरङ्गनयना ३९ भीरुः ४० भाविनी ४१ विलासिनी ४२ नितम्बिनी ४३ मत्तकासिनी ४४ सुनेत्रा ४५ प्रमदा ४६ सुन्दरी ४७ अञ्चितभ्रूः ४८ ललिता ४९ वासिता ५० भामिनी ५१ वरारोहा ५२ नताङ्गी ५३ त्रिनता ५४ वरा ५५ श्यामा ५६ चारुवर्द्धना ५७ ।  इति राजनिर्घण्टः ॥ सा चतुर्व्विधा पद्मिनी १ चित्रिणी २ शङ्खिनी ३ हस्तिनी ४  तासां लक्षणानि यथा   --

  “ भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी ।

 मृदुवचनसुशीला नृत्यगीतानुरक्ता सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥  १ ॥

 भवति रतिरसज्ञा नातिदीर्घा न खर्व्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ।

 कठिनघनकुचाढ्या सुन्दरी सा सुशीला सकलगुणविचित्रा चित्रिणी चित्रवक्त्रा ॥  २ ॥ 

दीर्घा सुदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलिरसिका किल शङ्खिनी सा ॥  ३ ॥ 

स्थूलाधरा स्थूलनितम्बभागा स्थूलाङ्गुली स्थूलकुचा सुशीला । कामोत्सुका गाढरतिप्रिया च नितम्बखर्व्वा खलु हस्तिनी सा ॥  ४ ॥

 पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी । शङ्क्षिनी क्षारगन्धा च मदगन्धा च हस्तिनी ॥ शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी । वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥ पद्मिनी शशयोर्योनिमेढ्रकौ चतुरङ्गुलौ । चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥ शङ्खिनीवृषयोरष्टाङ्गुलौ तावेव सम्मतौ । 

हस्तिनीवाजिनोरेव तावेव द्वादशाङ्गुलौ ॥  “  ॥ तस्या अवस्था यथा   --  “ आ षोडशात् भवेद्बाला तरुणी त्रिंशता मता । पञ्चपञ्चाशतं यावत् प्रौढा वृद्धा ततः परम् ॥

  “ इति रसमञ्जरी   “ बाला तु प्राणदा प्रोक्ता युवती प्राणधारिणी प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥ नार्त्तवे षोडशाद्वर्षात् सप्तत्याः परतो न च । आयुःकामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ त्रिभिस्त्रिभिरहोभिश्च सेवेत प्रमदां नरः । सर्व्वेष्वृतुषु ग्रीष्मेषु पक्षान्मासाद्व्रजेद्वुधः ॥ पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् । द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात् ॥  “ इति राजवल्लभे रात्रिकृत्यम्॥ स्त्रियाः शुभाशुभलक्षणानि यथा   -- श्रीहरिरुवाच ।  “ यस्यास्तु कुञ्चिताः केशा मुखञ्च परिमण्डलम् नाभिश्च दक्षिणावर्त्ता मा कन्या कुलवद्धिनी ॥ या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा । सहस्राणान्तु नारीणां भवेत् सापि पतिव्रता ॥ वक्रकेशा च या कन्या मण्डलाक्षिई च या भवेत् भर्त्ता च म्रियते तस्या नियतं दुःखभागिनी ॥ पूर्णचन्द्रमुखी कन्या बालसूर्य्यसमप्रभा । विशालनेत्रा विम्बौष्ठी सा कन्या लभते सुखम ॥ रेखाभिर्ब्ब हुभिः क्लेशं स्वल्पाभिर्धनहीनताम् । रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत् ॥ कार्य्येऽपि मन्त्री पत्नी स्यात् सखी स्यात् करणेषु च । स्नेहेषु भाय्या माता स्यात् वेश्या च शयने शुभा ॥ अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् ।  “ पुस्तकान्तरे चक्रं स्थाने छत्रमिति च पाठः “ पुत्त्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥ यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ । उन्नतौ चाधरौष्ठौ च क्षिप्रं मारयते पतिम् ॥ यस्याः पाणितले रेखा प्राकारं तोरणं भवेत् । अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥ उद्वृत्तकपिला यस्या रोमराजी निरन्तरम् । अपि राजकुले जाता दासीत्वमुपजायते ॥ यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः । पतिं मारयते क्षिप्रं स्वातन्त्य्रेणैव वर्त्तते ॥ यस्या गमनंमात्रेण भूमिकम्पः प्रजायते । पतिं मारयते क्षिप्रं म्ले च्छाचारेण वर्त्तते ॥ चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । त्वचः स्नेहेन शय्याञ्च पादस्नेहेन वाहनम् ॥ स्निग्धोन्नतौ ताम्रनखौ नार्य्याश्च चरणौ शुभौ । मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥ अस्वेदिनौ मृदुतलौ प्रशस्तौ चरणौ स्त्रियाः । शुभे जङ्घे विरोमे च उरू हस्तिकरोपमौ ॥ अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् । नाभिः प्रशस्ता गम्भीरा दक्षिणावर्त्तिका शुभा अरोमा त्रिवली नार्य्या हृत्स्तनौ रोमवर्जितौ ॥ इति गारुडे नरस्त्रोलक्षणम् ६४ अध्यायः ॥ तस्याश्चरित्रं यथा  “ विषकुम्भाकाररूपाममृतास्याञ्च सन्ततम् । हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ॥ स्वकार्य्यपरिनिष्पन्नतत्परां सततं सदा । स्वान्तर्मलिनरूपाञ्च प्रसन्नवदनेक्षणाम् ॥ श्रुतौ पुराणे यासाञ्च चरित्रमनिरूपितम् । तासु को विश्वसेत् प्राज्ञः अप्राज्ञाञ्च दुराशयाम् ॥ तासां को वा रिपुर्म्मित्रं प्रार्थयन्ती नवं नवम्” दृष्ट्वा सुवेशं पुरुषमिच्छन्ती हृदये सदा ॥ बाह्ये स्वात्मसतीत्वञ्च पापयन्ती प्रयत्नतः । शश्वत्कामाञ्च वामाञ्च कामाधारां मनोहराम् ॥ बाह्ये भावं छादयन्तीं स्वान्तर्म्मैथुनमानसाम् । कान्तं ग्रसन्तीं रहसि वाह्येऽतीव सुलज्जिताम् ॥ मानिनीं मैथुनाभावे कोपनां कलहाङ्कुराम् । सुप्रीतां भूरिसंयोगात् स्वल्पमैथुनदुःखिताम् ॥ सुमिष्टान्नात् शौततोयादाकाङ्क्षन्तीञ्च मानसः । सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ सुतात् परमपि स्नेहं कुर्व्वतीं रतिकर्त्तरि । प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् । पश्यन्तीं रिपुतुल्यञ्च वृद्धं वा मैथुनाक्षमम् । कलहं कुर्व्वतीं शश्वत् तेन सार्द्धं सुकोपनाम् ॥ चर्च्चया भक्षयन्तीं तं कीनाश इव गोजरम् । दुःसाहसस्वरूपाञ्च सर्व्वदोषाश्रयां सदा ॥ शश्वत् कपटरूपाञ्च दुःसाध्यमप्रतीतकाम् । ब्रह्मविष्णुशिवादीनां दुस्त्याज्यां मोहकारि- णीम् ॥ तपोमार्गार्गलां शश्वत् मुक्तिमार्गकपाटिकाम् । हरेर्भक्तिव्यवहितां सर्व्वमायाकरण्डिकाम् ॥ संसारकारागारे च शश्वन्निगडरूपिणीम् । इन्द्रजालस्वरूपाञ्च मिथ्यातिस्वप्लरूपिणीम् ॥ बिभ्रतीं बाह्यसौन्दर्य्यमधोऽङ्गमतिकुत्सितम् । लालाविण्मूत्रपूयानामाधारं मलसंयुतम् । दुर्गन्धिदोषसंयुक्तं रक्ताक्तकमसंस्कृतम् ॥ मायारूपां मायिनाञ्च विधिना निर्म्मितां पुरा विषरूपां मुमुक्षूणामदृश्यामप्यवाञ्छिताम् ॥  “ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १६ अध्यायः ॥  * ॥ तस्या निन्दा यथा  “ दुर्निवार्य्यश्च सर्व्वेषां स्त्रीस्वभावश्च चापलः । दुस्त्याज्यं योगिभिः सिद्धै रस्माभिश्च तपस्विभिः ॥ जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् । सर्व्वमायाकरण्डञ्च कामवर्द्धनकारणम् ॥ ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् । सुनिर्म्मितञ्च विधिना सर्व्वाद्यं ब्रह्मपूर्व्वजम् ॥ मोक्षद्वारकवाटञ्च हरिभक्तिविरोधनम् । संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ॥ वैराग्यनाशबीजञ्च शश्वद्रागविवर्द्धनम् । पत्तनं साहसानाञ्च दोषाणामालयं सदा ॥ अप्रत्ययानां क्षेत्रञ्च स्वयं कपटमूर्त्तिमत् । अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम् ॥ सर्व्वैरसाध्यमानञ्च दुराराध्यञ्च सर्व्वदा । स्वकार्य्यसाध्यं चाराध्यं कलहाङ्कुरकारणम् ॥  “ इति ब्रह्मवैवर्त्ते गणपतिखण्डे ।  ६ ।  ५५ -- ६१ ॥ स्त्रीससर्गयुक्तपुंदर्शननिषेधो यथा   --  “ रहःस्थलनियुक्तश्च न दृश्यः स्त्रीयुतः पुमान् । स्त्रीसंसक्तञ्च पुरुषं य पश्यति नराधमः ॥ करोति रसभङ्गं वा कालसूत्रं व्रजेत् ध्रुवम् । तत्र तिष्ठति पापीयान् यावच्चन्द्रदिवाकरौ ॥ विशेषतश्च पितरं गुरुं वा भूमिपं द्विज । रहःसु रतिसंसक्तं न हि पश्येद्विचक्षणः ॥ कामतः कोपतो वापि यः पश्येत्सुरतोन्मुखम् । स्त्रीविच्छेदो भवेत्तस्य ध्रवं सप्तसु जन्मसु ॥ श्रीणीं वक्षःस्थलं वक्त्रं यः पश्यति परस्त्रियाः । कामतो वापि मूढश्च पण्डो भवति निश्चितम् ॥  “ इति ब्रह्मवैवर्त्ते गणपतिखण्डे ।  ४२ ।  १० -- १४ ॥ सा च त्रिभी रक्षितव्या यथा   --  “ स्त्रीजातिरवला शश्वद्रक्षणीया स्वबन्धुभिः । जनकस्वामिपुत्त्रैश्च गर्हितान्यैश्च निश्चितम् ॥  “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  ४ ।  १९ ॥  * ॥ अपि च ।  “ पिता रक्षति कौमारे भर्त्ता रक्षति यौवने । पुत्त्रश्च स्याविरे रक्षेत् न स्त्री स्वातन्त्र्यमर्हति ॥  “ इति दायतत्त्वम् ॥  * ॥ अन्यच्च ।  “ कौमारे रक्षिता तातो दत्त्वा पात्राय सत्कृती सर्व्वदा रक्षिता कान्तस्तदभावे च तत्सुतः ॥ त्रिष्ववस्थासु नारीणां रक्षितारस्त्रयः सदा । याः तश्च ता नष्टाः सर्व्वधर्म्मबहिस्कृताः ॥ असत्कुलप्रसूतास्ताः कुलटा दुष्टमानसाः । शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ! ॥  “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  १७ ।  ८२-८४ अपरञ्च ।  “ रक्षेत् कन्यां पिता बाल्ये यौवने पतिरेव ताम् । वार्द्धके रक्षते पुत्त्रो ह्यनाथां ज्ञातयस्तथा ॥ पतिं विना न तिष्ठेत दिवा वा यदि वा निशि ॥  “ इति गारुडे ।  ९५ ।  ३१ -- ३२ ॥  * ॥ सा सूर्य्यैरपि अदृश्या कर्त्तव्या ।  यथा   --  “ परस्पृष्टा च या नारी या स्पृहां कुरुते परम् । सापि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ॥ तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता । असूर्य्यम्पश्या या रामाः शद्धास्ताश्च पतिव्रताः ॥ स्वच्छन्दगामिनी या च स्वतन्त्रः शूकरीसमा । अन्तर्दुष्टा सदा सैव निश्चितं परगामिनी ॥ स्वामिसाध्या च या नारीकुलधर्म्मभिया स्थित ॥ कान्तेन सार्द्धं सा कान्ता वैकुण्ठं याति निश्चितम् ॥  “ इतिब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे १८ ।  ११६-११९ तस्यामानावमानयोर्गुणदोषौ यथा   --  “ पदे पदे शुभं तस्य यः स्त्रीमानञ्च रक्षति । अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः । पदे पदे तदशुभं करोति पार्व्वती सती ॥  “ इति ब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे ३२ अध्यायः ॥ उपयाचिकास्त्रीत्यागे दोषो यथा   -- मोहिन्युवाच ।  “ इङ्गितेनैव नारीणां सद्यो मत्तो भवेत् पुमान् करोत्याकृष्य सम्भोग यः स एवोत्तमो विभो ॥ ज्ञात्वा स्फुटमभिप्रायं नार्य्या संप्रेरितो हि यः पश्चात् करोति शृङ्गारं पुरुषः स च मध्यमः ॥ पुनः पुनः प्रेरितश्च स्त्रिया कामार्त्तया च यः ॥ तया न लिप्तो रहसि स क्लीवो न पुमानहो ॥ गृही तपस्वी कामी वा त्यजेत् स्त्रियमुपस्थिताम् व्रजेत् षरत्र नरकमपूज्यश्च भवेदिह ॥ भ्रष्टश्रीर्भ्रष्टरूपश्च भ्रष्टदर्पो भवेद्ध्रुवम् । स सद्यः क्लीवतां याति व्रह्मन् शापेन योषितः ॥ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  ३३ ।  ३-७ ॥ परस्त्रीसङ्गदोषो यथा   -- “सदापकीर्त्ति र्व्वसति परस्त्रीषु च वस्तुषु । तस्मात्ते नैव गृह्णन्ति सन्तः स्वक्लेशकारणे ॥ स्मर मामन्तरे बाह्ये मदीयं विषयं कुरु । अतस्तेन मनो लोलं भविता परवस्तुषु ॥ योषिद्रुपा च मे माया सर्व्वेषां मोहकारिणी । लोलया कुरुते मोहं स्वात्मारामस्य सन्ततम् ॥ नृणां मूत्राश्रये देशे रागिणां सन्ततं रतिः । स्तनाभिधे मांसपिण्डेऽधरे लालालयेऽशुचौ ॥ मोणी वक्त्रं स्तनं तासां क्रामदेवालयं सदा । तस्मात्ता न हि पश्यन्ति सन्तो हि धर्म्मभीरवः ॥ को धर्म्मः किं यशस्तेषां का प्रतिष्ठा च किन्तपः । किं बुद्धिर्विद्या ज्ञानञ्च परस्त्रीषु च यन्मनः ॥ इहाप्यपयशो दुःखं नरकेषु परत्र च । वासः प्रहारस्तेषाञ्च ताडनैः कृमिभक्षणैः ॥ दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः । परस्त्रीसेवणं प्रीत्या कुर्व्वन्ति सततं मुदा ॥ उत्तमा मत्पदाम्भोजं मत्कर्म्म मध्यमाः सदा । स्मरन्ति शश्वदधमाः परस्त्रोसेवनं मुदा ॥ विपत्तिः सन्ततं तस्य परवस्तुषु यम्मनः । विशेषतः परस्त्रोषु सुवर्णेषु च भूमिषु ॥ दैवाल् परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन् । स्पृष्ट्वा परसुवर्णञ्च हस्तप्रक्षालनाच्छुचिः ॥ सन्ततं नातिसंसक्ताः सन्तः स्त्रीषु च कामन्तः । यक्ष्मव्याधिज्ञानहानिलोकनिन्दाभयेन च ॥  “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखन्दे ।  ३५ ।  ७८-८९ ॥ सभर्त्तृकायास्तु व्रतोपवासादिः पृथङ्निषिद्धो मनुना यथा   --  “ नास्ति स्त्रीणां पृथक् यज्ञो न व्रतं नाप्युपोषणम् पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥  “ विष्णुनापि भर्त्तुः समानव्रतचारित्वमित्युक्तम् । समानव्रतचारित्वं भर्त्तृव्रताचरणे तदानुकूल्य- कारित्वम् ।  यत्र तु सावित्रीव्रतादौ विशेषविधि स्तत्र भर्त्रनुज्ञया पृथगपि ।  यथा शङ्कः । कामं भर्त्तुरनुज्ञया व्रतोपवासनियमेज्यादी- नामभ्यासः स्त्रीधर्म्म इति ।  यत्तु ।  “ पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । आयुः संहरते पत्युः सा नारी नरकं व्रजेत् ॥ इति विष्णूक्तं तदनुज्ञातविषयम् ।  इत्येकादशी तत्त्वम् ॥  * ॥  स्त्रीधर्म्मादि यथा   --  “ या स्त्री भर्त्तुरसौभाग्या सा सौभाग्या च सर्व्वतः । शयने भोजने तस्या न सुखं जीवनं वृथा ॥ यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् । तत् किं पुत्त्रं धने रूपे सम्पत्तौ यौवनेऽथवा ॥ यद्भक्तिर्नास्ति कान्ते च सर्व्वप्रियतमे परे । साशुचिर्धर्म्महीना च सर्व्वकर्म्मविवर्ज्जिता ॥ पतिर्बन्धुर्गतिर्भर्त्ता दैवतं गुरुरेव च । सर्व्वस्माच्च गुरुः स्वामी न गुरुः स्वामिनः परः ॥ पिता माता सुतो भ्राता क्लिष्टो दातुमिदं धनम् सर्व्वस्वदाता स्वामी च सूढानां योषितां सुराः काचिदेव हि जानाति महासाध्वी च स्वामिनम् । अतिसद्वंशजाता च सुशीला कुलपालिका ॥ असद्वंशप्रसूता या दुःशीला धर्म्मवर्ज्जिता । मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः ॥ या स्त्री द्वेष्टि सर्व्वपरं पतिं विष्णुसमं गुरुम् । कुम्भीपाके पतति सा यावदिन्द्राश्चतुर्द्दश ॥ व्रतं चानशनं दानं सत्यं पुण्यं तपश्चिरम् । पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥ अतः किञ्चिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् । भृत्वापराधैर्दैवेन प्राणांस्त्यक्ष्यामि निश्चितम् ॥ पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् । यदि सोढुमशक्ता च पाणां स्त्यजति धर्म्मतः ॥ पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ॥ पतिसेवा परो धर्म्मः पतिसेवा सुरार्च्चनम् । पतिसेवा परं सत्यं दानतीर्थानुतीर्थकम् ॥ सर्व्वदेवमयः स्वामी सर्व्वदेवमयः शुचिः । सर्व्वपुण्यस्वरूपश्च पतिरूपी जनार्द्दनः ॥ या सती भर्त्तुरुच्छिष्टं भुङ्क्ते पादोदकं सदा । तस्या दर्शमुपस्पर्शं नित्यं वाञ्छन्ति देवताः ॥  “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  ४७ ।  ७-२० ॥ अपिच ।  “ भर्त्ता हि दैवतं स्त्रीणां भर्त्ता च गतिरुच्यते । जीवपत्याः स्त्रियो भर्त्ता दैवतं प्रभुरेव च ॥ या धर्म्मचारिणी नारी पतिव्रता परायणा । नानुवर्त्तति भर्त्तारं सा सद्भिर्न प्रशस्यते ॥ पतिव्रता भर्त्तृपरा नारी भर्त्तृपरायणा । इह कीर्त्तिं परां प्राप्य प्रेत्य स्वर्गे महीयते ॥ भर्त्तुश्चितानुगामिन्या देवाराधनशीलया । गार्हस्थ्यधर्म्मरतया भर्त्ता सेव्यस्त्विह त्वया ॥  “ इति वह्निपुराणम् ॥  * ॥ गृहिणीधर्म्मा यथा   --  “ गृहिणीनां सदाचारं श्रूयतां यत् श्रुतौ श्रुतम् । गृहिणी पतिभक्ता च देवब्राह्मणपूजिता ॥ सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरम् । प्राङ्गणे मण्डलं दद्यात् गोमयेन जलेन च ॥ गृहकृत्यञ्च कृत्वा च स्नात्वागत्य गृहं सती । सुरं विप्रं पतिं नत्वा पूजयेत् गृहदेवताम् ॥ गृहकृत्यं सुनिव्वृत्य भोजयित्वा पतिं सती । अतिथिं पूजयित्वा च स्वयं भुङ्क्ते सुखं सती ॥  “ इतिब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  ८४ ।  १३-१६ ॥ स्त्रीणां त्रैविध्यं यथा   --  “ उत्तमा पतिभक्ता सा किञ्चिद्वर्म्मसमन्विता । प्राणान्तेऽपि न कुरुते तं जारमयशस्करम् ॥ पूजयेत् सा यथा कान्तं तथा देवद्विजातिथिम् । व्रतानि चोपवासांश्च कुरुते सर्व्वपूजनम् ॥ गुरुणा रक्षिता यत्नात् जारञ्च न भजेत् भयात् सा कृत्तिमा मध्यमा च यथाकिञ्चितपतिं व्रजेत् स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः तेन हे नन्द तासाञ्च सतीत्वमुपजायते ॥ अधमा परमा दुष्टात्यन्तासद्वंशजा तथा ॥ अधर्म्मशीला दुःशीला दुर्म्मुखा कलहप्रिया ॥ पतिं भर्त्सयते नित्यं जारञ्च सेवयेत् सदा । दुःखं ददाति कान्ताय विषतुल्यञ्च पश्यति ॥ जारद्वारमुपायेन हन्ति कान्त मनोहरम् ॥  “ जारद्वारं स्थाने आयद्वारमिति पाठः ।  “ ददाति भर्त्त्रे नाहारं विषोक्तिं वक्ति सन्ततम् । धर्म्मिष्ठञ्च वरिष्ठञ्च गरिष्ठञ्च महीतले ॥ कामदेवसमञ्चापि जारं पश्यति कामतः । शुभट्टष्ट्या कटाक्षेण शश्वत्पापीयसी मुदा ॥ सुवेशं पुरुषं दृष्ट्वा युवानं रतिशूरकम् । योनिः क्लिद्यति नारीणां कामुकीनां निरन्तरम् अधर्म्मं चिन्तयेत् शश्वत् जारञ्च परमं मदा ॥ गुरुभिर्भर्त्सिता सा च रक्षिता च शतेन च । तथापि जारं कुरुते नापि साध्या नृपैरपि ॥ नास्ति तस्याः प्रियं किञ्चित् सर्व्व कार्य्यवशेन च गावस्तृणमिवारण्ये प्रार्थयन्ती नबं नवम् ॥ विद्युद्भासा जले रेखा तस्याः प्रीतिस्तथैव च । अधर्म्मयुक्ता सततं कपटं वक्ति निश्चितम् ॥ व्रते तपसि धर्म्भे च न मनो गृहकर्म्मणि । न गुरौ न च देवेषु जारे म्निग्धञ्च चञ्चलम् ॥ स्त्रीजातित्रिविधानाञ्च कथा च कथिता मया ॥  “ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।  ८४ ।  २६-४० स्त्रीसंसर्गे दोषो यथा   -- सनत्कुमार उवाच ।  “ अयि भ्रातः किं करोषि कुशलं युवतीपते । स्त्रीपुंसोर्व्वर्द्धते प्रेम नित्यं तन्नित्यनूतनम् ॥ अर्गलं ज्ञानमार्गस्य भक्तिद्बारकपाटकम् । मोक्षमार्गव्यवहितं चिरं वन्धनकारणम् ॥ गर्भ वासस्य बीजञ्च परं नरककारणम् । पीयूषबुद्ध्या गरलं भुङ्क्ते पापी नराधमः ॥  “ इति च तत्रैव ।  १३० ।  ३१ -- ३३ ॥  * ॥ स्त्रीणां स्वभावा यथा   --  “ स्त्रीस्वभावं चरित्रञ्च आश्चर्य्यं पापकारकम् ॥ क्षणं नास्ति रहो नास्ति नास्ति कृत्ये विभावना तेन नारद नारीणां सतीत्वमुपजायते ॥ एकवासा तथा गौरी श्यामा वा वरवर्णिनी । मध्यगण्डा प्रगलभा च वयोऽतीतास्तथा स्त्रियः सुरूपं पुरुषं दृष्ट्वा क्षरन्ति भुनिसत्तम । स्वभाव एष नारीणां शाम्बस्य शृणु कारणम् ॥  “ इति वाराहे सूर्य्यप्रतिष्ठाननामाध्यायः ॥  * ॥ अपि च ।  “ विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचेलता व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रगल्भता तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् । पृथक् शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रिता दुर्ज्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः । ताडिता मार्दवं यान्ति न ते सत्कारभाजनाः ॥ जानीयात् प्रेषणे भृत्यान् बान्धवान्व्यसनागमे । मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥ स्त्रीणां द्विगुणमाहारः प्रज्ञा चैव चतुर्गुणा । षड्गुणो व्यवसायश्च कामाश्चाष्टगुणाः स्मृताः ॥ न स्वप्ने न जयेन्निद्रां न कामेन स्त्रियं जयेत् । न चेन्धनैर्ज्जयेद्वह्निं न मद्येन तृषां जयेत् । समांसभोजनैः स्निग्धैर्म्मद्यैः सीधुसुरासवैः । वस्त्रैर्म्मनोहरैर्म्माल्यैः कामः स्त्रीषु विजृम्भते ॥ ब्रह्मचार्य्येव वक्तव्यः प्राप्तं मन्मयचेष्टितम् । हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रहृष्यते स्त्रियाः ॥ सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् । मुरुं वा भिक्षुकं वाढ्यमिच्छन्ति सततं स्त्रियः ॥ नद्यश्च नार्य्यश्च समस्वभावाः स्वतन्त्रता वेगबलाधिकञ्च । तोयैश्च दोषेश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्य्यः ॥ नदी पातयते कूलं नारी पातयते कुलम् । नारीनाञ्च नदीनाञ्च स्वच्छन्दललिता गतिः ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्व्वभूतानां न पुंसां वामलोचना ॥ मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः । वासः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः ॥ न दानेन न मानेन नार्ज्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्व्वदा विषमाः स्त्रियः ॥ इति गारुडे १०९ अध्यायः ॥  * ॥ स्त्रीवधनिषेधो यथा   --  “ अवध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतेष्वपि । स त्वं सुपृथिवोपाल न धर्म्मं त्यक्तुमर्हसि ॥  “ इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः ॥ स्त्रीणामात्मदाने अस्वातन्त्र्य यथा   --  “ ततोऽब्रवीच्चाप्यवजा नाहंत्वां पार्थिवात्मज । दातुं शक्ता तथात्मानं स्वतन्त्रा न हि योषितः ॥  “ इत्युपक्रम्य ॥  “ विश्वकर्म्मसुता माध्वी नाम्ना चित्राङ्गदाभवत् । सा कदाचिन्महारण्यं सखीभिः परिवारिता । जगाम नैमिषं नाम स्नातुं कमललोचना । सा स्नातुमवतीर्णा च अथाभ्यागान्नरेश्वरः ॥ सुदेवतनयो धीमान् सुरथो नाम नामतः । तां ददर्श च तन्वङ्गीं शुभाङ्गीं मदनातुरः ॥ संवृत्तः सा सखीं प्राह वचनं सत्त्वसंयुता । असौ नराधिपसुतो मदनेन कदर्थ्यते । मदर्थञ्च क्षमं मेऽस्य स्वप्रदानं सुरूपिणः ॥ सख्यस्तामब्रुवन् बाले न प्रगल्भासि सुन्दरि । न स्वातन्त्र्यं तवास्तीह प्रदाने स्वात्मनोऽनघे ॥ पिता तवास्ति धर्म्मिष्ठः सर्व्वशिल्पविशारदः । न ते युक्तमिहात्मानं दातुं नरपते स्वयम् ॥  “ इति वामनपुराणे ६० अध्यायः ॥  * ॥ स्त्रीणां मध्य गुरवो यथा   --  “ मातामही मातुलानी तथा मातुश्च सहोदरा । श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ॥ इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः । अनुवर्त्तनमेतासां मनोवाक्कायकर्म्मभिः ॥  “ इत्यादि ॥  “ गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ यावत् पिता च माता च द्वावेतौ निर्व्वि- कारिणौ । तावत् सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ॥ माता पिता च सुप्रीतौ स्यातां पुत्त्रगुणैर्यदि । स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ॥ नास्ति मातृसमं देवः नास्ति मातृसमं गुरुः । तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ॥ तयोर्न्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा । न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ॥  “ इति कीर्म्मे उपविभागे ।  ११ ।  २७   ३१   ३४-३७ ॥ व्यभिचारिण्याः स्त्रिया निर्व्वास्यत्वं यथा   --  “ हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् परिभूतामधःशय्यां वासयेद्ब्यभिचारिणीम् ॥  “ स्त्रीणां मेध्यत्वं त्याज्यत्वञ्च यथा   “ सोमः शौचं ददौ तासां गन्धर्व्वाश्च शुभां गिंरम् । पावकः सर्व्वभक्षित्वं मेध्या वै योषितो ह्यतः ॥ व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्त्तृवधे तासां तथा महति पातके ॥ सुरापी व्याधिता द्वेष्ट्री विहर्त्तव्या ग्रियंवदा । भर्त्तव्या चान्यथा ह्येन ऋषयो हि भवेन्महत् ॥  “ तस्याः प्रशंसा यथा; --  “ यत्राविरुद्धं दम्पत्योस्यियर्गस्तत्र वर्द्धते । मृते जीवति वा पत्यौ या नान्यमुपगच्छति ॥ सेह कीर्त्तिमवाप्नोति मोदते चोमया सह । शुभां त्यजंस्तृतीयांशं दाप्यो ह्याभरणं स्त्रियाः । स्त्रीभिर्भर्त्तृवचः कार्य्यं एष धर्म्मः परः स्त्रियाः ॥  “ स्त्रीगमनार्हकालो यथा   -- षोडशर्त्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्य्येव पर्व्वण्याद्याश्चतस्रस्तु वर्ज्जयेत् ॥ एवं गच्छेत् स्त्रियं क्षामां मघां मूलञ्च वर्ज्जयेत् लक्षण्यं जनयेदेव पुत्त्रं रोगविवर्ज्जितम् ॥ यदा कामी भवेद्वापि स्त्रीणाम्बरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः ॥  “  * ॥ भूषणादिना भर्त्रादिभिः स्त्रियः पूज्या यथा   --  “ भर्त्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः । बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ स्त्रीभिः श्वश्रूश्वशुरयोः पादवन्दनं सदा कार्य्यम् यथा   --  “ संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । श्वश्रूश्वशुरयोः कुर्य्यात् पादयोर्वन्दनं सदा ॥  “ प्रोषितभर्त्तृ कया क्रीडादिकं वर्ज्जनीयं यथा   --  “ क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत् प्रोषितभर्त्तृका ॥  “ ज्येष्ठया स्त्रिया सह धर्म्मकर्म्मानुष्ठानं कर्त्तव्यम् । यथा   --  “ ज्येष्ठां धर्म्मविधौ कुर्य्यान्न कनिष्ठां कदाचन । दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ॥ आहरेद्विधिवद्दारानग्निञ्चैवाविलम्बितः । हिता भर्त्तुर्द्दिवं गच्छेदिह कीर्त्तिमवाप्य च ॥  “ इति गारुडे ।  ९५ ।  ३२ -- ३३ ॥ चञ्चलस्त्रीणां कुलनाशकत्वं यथा   --  “ लवणजलान्ता नद्यः स्त्रीभेदान्तञ्च मैथ्वनम् । पैशुन्यं जनवार्त्तान्तं वित्तं दुःखत्रयान्तकम् ॥ राज्यश्रीर्ब्रह्मशापान्तं हालान्तं ब्रह्मवर्च्चसम् । आचारं घोषवासान्तं कुलस्यान्तं स्त्रियश्चलाः ॥ सर्व्वे क्षयान्ता निचयाः पतनान्ताः समु- च्छ्रिताः ॥  “ स्त्रीनायके वासनिषेधादि यथा   -- अनायके न वस्तव्यं वस्तव्यं बहुनायके । स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ त्यजेद्बन्ध्यामष्टमाब्दे नवमे तु गृतप्रजाम् । एकादशे स्त्रीजननीं सद्यश्चाप्रियवादिनीम् ॥ अनर्थित्वान्मनुष्याणां भिया परिजनस्य च । अर्थादपेतमर्य्यादाः स्त्रियस्तिष्ठन्ति भर्त्तृषु ॥  “ इति गारुडे ।  ११५ ।  ५८ -- ५९; ६२ -- ६५ ॥ स्त्रियो धन्या यथा   --  “ योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ॥  “ इत्युपक्रम्य ।  “ कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति योषितः । तच्चाह भगवान् साधुर्धन्याश्चेति पुनः पुनः ॥ तत् सर्व्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ॥ योषिच्छुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा । कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्बिजाः ॥ नातिक्लेशेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥  “ इति विष्णुपुराणे ।  ६ ।  २ ।  ८२ -- ८३ ॥ वेश्यास्त्रीणां धर्म्मा यथा   -- श्रीकृष्णमहिष्य ऊचुः । वेश्यानामपि यो धर्म्मस्तन्नो ब्रूहि तपोधन । दाल्भ्य उवाच । यः कश्चित् शुल्कमादाय गृहमेष्यति वः सदा । निश्छद्मनैवोपचर्य्यः स तदान्यत्र दाम्भिकात् ॥ देवतानां पितॄणाञ्च पुण्याहे समुपस्थिते । गोभूहिरण्यदानानि प्रदेयानि च शक्तितः ॥ ब्राह्मणेभ्यो वरारोहाः कार्य्याणि वचनानि च । यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः ॥ अविचारेण सर्व्वाभिरनुष्ठेयन्तु तत् पुनः । संसारोत्तारणायालमेतद्वे दविदो विदुः ॥ यदा सूर्य्यदिने हस्तः पुष्यो वाय पुनर्व्वसुः । भवेत् सर्व्वौषधिस्नानं सम्यङ्नारी समाचरेत् । तदा पञ्चशरस्याथ सन्निधातृत्वमिष्यते ॥ अर्च्चयेत् पुण्डरीकाक्षमनङ्गस्यानुकीर्त्तनैः । कामाय पादौ संपूज्य जङ्घे वै मोहकारिणे ॥ मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः । नाभिं सौख्यसमुद्राय रामाय च तथोदरम् ॥ हृदयं हृदयेशाय स्तनावाह्लादकारिणे । उत्कण्ठायेति वै कण्ठमास्यमानन्दकारिणे ॥ वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम् । नमोऽनङ्गाय वै मौलिं विलोलायेति च ध्वजम् सर्व्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत् । नमः शिवाय शान्ताय पाशाङ्कुशधराय च ॥ गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥ नमो नारायणायेति कामदेवात्मने नमः नमः शान्त्यै नमः प्रीत्यै नमो रत्यै श्रिये नमः । नमः पुष्टै नमस्तुष्टै नमः सर्व्वार्थसम्पदे ॥ एवं संपूज्य गोविन्दमनङ्गात्मानमीश्वरम् । गन्धैर्म्माल्यैस्तथा धूपैर्नैवेद्येन च भामिनी ॥ तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगम् । अव्यङ्गावयववं पूज्य गन्धधूपार्च्चनादिभिः ॥ शालेयतण्डुलप्रस्थं घृतपात्रण संयुतम् । तस्मै विप्राय सा दद्यान्माधव प्रीयतामिति ॥ यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् । रत्यर्थं कामदेवोऽयमिति चित्तेन धार्य्यताम् ॥ यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्य्यात् विलासिनी एवमादित्यवारेण सदा तद्व्रतमाचरेत् । तण्डुलप्रस्थदानञ्च यावन्मासांस्त्रयोदश ॥ ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भाविनी । विप्रस्योपकरैर्युक्तां शय्यां दद्याविलक्षणाम् । सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ॥ दीपिकोपानहच्छत्रं पादुकासनसंयुताम् । सपत्नीकमलङ्कृत्य हेमसूत्राङ्गुलीयकैः ॥ सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः । कामदेवं संपत्नीकं गुडकुम्भोपरिस्थितम् ॥ ताम्रपात्रासनगतं हैमं नेत्रपटावृतम् । सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् । दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥ यथान्तरं न पश्यामि कामकेशवयोः सदा । तथैव सर्व्वकामाप्तिरस्तु विष्णो सदा मम ॥ यथा न कामिनी देहात् प्रयाति तव केशव । तथा ममापि देवेश शरीरे त्वं कुरु प्रभो ॥ तथा च काञ्चनं देवं प्रतिगृह्य द्विजोत्तमः । कोऽदात् कस्मा अदादिति वैदिकं मन्त्रमी- रयेत् ॥ ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजसत्तमम् । शय्यासनादिकं सर्व्वं ब्राह्मणस्य गृहं नयेत् ॥ ततः प्रभृति योऽन्योऽपि रत्यर्थं गेहमागतः । सामान्यं सूर्य्यवारे च स संपूज्यो भवेत्तदा ॥ एवं त्रयोदशं यावत् मासमेकं द्विजोत्तमम् । तर्पयीत यथाकालं प्रोषितेऽन्यं समाचरेत् ॥ तदनुज्ञारूपवन्तं यावदस्यागमो भवेत् । आत्मनोऽपि तथा विघ्नं गर्भसूतकराजसम् ॥ दैवं वा मानुषं वा स्यादुपरागेण वा ततः । साचारानिष्टयशसो यथाशक्त्या समाचरेत् ॥ एतद्वः कथितं सम्यग्भवतीनां विशेषतः । स्वधर्म्मोऽयं यतो भाव्यो वेश्यानामिह सर्व्वदा ॥ पुरहूतेन यत् प्रोक्तं दानवीषु पुरा मया । तदिदं साम्प्रतं सर्व्वं भवतीष्वपि युज्यते ॥ सर्व्वपापप्रशमनमनन्तफलदायकम् । कल्याणिनीनां कथितं कुरुध्वञ्च वरानना ॥ करोति याशेषमखण्डमेतत् कल्याणिनी माधवलोकसस्था । सा पूजिता देवगणैरशेषै- रानन्दकृत् स्थानमुपैति विष्णोः ॥ तपोधनः सोऽप्यभिधाय चैत- दनङ्गदानव्रतमङ्गनानाम् । स्वस्थानमेष्यत्यनु ताः समस्त- मित्थं करिष्यन्ति च वेदयोने ॥  “ इति मत्स्यपुराणेऽनङ्गदानव्रतम् ।  ७० ।  ३० -- ६४ स्त्रीरोगनाशकाद्यौषधं यथा   -- द्धरिरुवाच ।  “ एकं पुनर्नवामूलं अपामार्गस्य वा शिव । सरसं योनिविक्षिप्तं वराङ्गस्य व्यथां हरेत् ॥ प्रसूतिवेदनाञ्चै व तरुणीनां व्यथां हरेत् ॥ भूमिकुष्माण्डमूलं वै शालितण्डुलवारिणा । सप्ताहं दुग्धपीतं स्यात् स्त्रीणां बहुपयस्करम् ॥ रुद्रेन्द्रवारुणीमूललेपात् स्त्री स्तनवेदना । नस्येत् घृतविपक्वा च कार्य्यावल्यन्तु पालिका । भक्षिता सा महेशान योनिशूलं विनाशयेत् ॥ प्रलेपिता कारवेल्लमूलेनैव विनिर्गता । योनिः प्रवेशमायाति नात्र कार्य्या विचारणा ॥ नीलीपटोलमूलानि साज्यानि तिलवारिणा । पिष्टांन्येषां प्रलेपो वै ज्वालागर्भगरोगनुत् ॥ पाठामूलं रुद्रपीतं पिष्टं तण्डुलवारिणा । पापरोगहरं स्याच्च कुष्ठपानन्तथैव च ॥ वाप्योदकञ्च समधु पीतमन्तर्गतस्य वै । पापरोगस्य सन्तापनिवृत्तिं कुरुते शिव ॥ कदलीलिकुचं पीतं पिष्ट्वा तण्डुलवारिणा । स्त्रीणाञ्चै व महादेव रक्तसावं हि वारयेत् ॥ घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह । प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥ द्विजयष्टीत्रिकटुकं चूर्णं पीतं हरेच्छिव । तिलक्वाघेन संयुक्तं रक्तगुल्मं स्त्रिया हर ॥ कुसुमस्य निवद्धञ्च तरुणीनां महेश्वर । रक्तोत्पलस्य वै कन्दं शर्करातिलसंयुतम् ॥ पीतं सशर्करं स्त्रीणां धारयेत् गर्भपातनम् । रक्तस्रावस्य नाशः स्यात् शीतोदकनिषेवणात् ॥ पीतन्तु काञ्जिकं रुद्र क्वथितं शरपुङ्खया । हिङ्गु सैन्धवसंयुक्तं शीध्रं स्त्रीणां प्रसूतिकृत् ॥ मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् । अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥ अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः । उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥ अपामार्गस्य वै मूले नारीणां शिरसि स्थिते । गर्भशूलं विनश्येत नात्रं कार्य्या विचारणा ॥ कर्पूरमदनफलं मधुकैः पूरितः शिव । योनिः शुभः स्याद्वृद्धाया युवत्याः किं पुन- र्हर ॥ माषस्य विदलान्येव वितुषाणि महेश्वर । घृतभावितशुष्काणि पयसा साधितानि वै ॥ समध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् । स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥ रसश्चै रण्डतैलेन गन्धकेन शुभो भवेत् । त्रिफलोदकसंघृष्टो बलकृद्भक्षणाद्भवेत् ॥ दुग्धं वितुषमाषैश्च शिम्बीवीजैश्च साधितम् । अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥  “ इति गारुडे १९६ अध्यायः ॥ (स्त्रीसम्भूतेः कारणं यथा   --  “ स्त्रीरेतसोऽधिकत्वेन हीनशुक्रेन्द्रियादपि । रजसोऽप्यधिकत्वेन स्त्रीसम्भूतिः प्रजायते ॥ सप्तधातुबलेनापि प्रकृत्या विकृतेः समे । ऋतुव्याप्तरजःस्त्रीणां या या भवति भावना ॥ सात्त्विकी राजसी वापि तामसी वापि सत्तम । तादृशं जनयेद्बालं गुणैर्वा तादृशैरपि ॥  “ इति हारीते शारौरस्थाने प्रथमेऽध्याये ॥ द्व्यक्षरच्छन्दोविशेषः ।  यथा   छन्दोमञ्जर्य्याम् ।  “ गौ स्त्री ।  गोपस्त्रीभिः कृष्णो रेमे ॥  “ )

_____________________________________________

स्तु--ड्रट् । योषिति नार्य्याम् अमरः । तद्भेदादिकं रतिम० उक्तं यथा “पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो भृगीवृषोऽश्वश्च स्त्रीपुंसोर्जातिलक्षणम् । भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्या चारुकेशी कृशाङ्गी । मृदुवचनसुशीला गीतवाद्यानुरक्ता सकलतनुसुवेशा पद्मनी १ पद्मगन्धा । भवति रतिरसज्ञा नाति- खुर्वा न दीर्घा तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी । घनकठिनकुचाद्या सुन्दरो बद्धलीला सकलगुणसमेता चित्रिणी २ चित्रवक्त्रा । दीर्घातिदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलरसिका किल शङ्खिनी ३ सा । स्थूलाधरा स्थूलनितम्बभागा स्थलाङ्गुली स्थू- लकुचा सुशीला । कामोत्सुका गाढ़रतिप्रिया या नितम्बखर्वा करिणी ४ मता सा । शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हये । पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी । शङ्खिनी क्षारगन्धा च मदगन्धा च हास्तनी । बाला च तरुणी प्रौढ़ा वृद्धा भवति नायिणा । गुणयोगेन रन्तव्या नारो वश्या भवेत् तदा । आ षोड़शाद् भवेद् बाला तरुणी त्रिंशका मता । पञ्चपञ्चाशका प्रौढ़ा भवेद्वृद्धा ततः परम् । फलमूला- दिभिर्बाला तरुणी रतियोगतः । प्रेमदानादिभिः प्रौढा वृद्धा च दृढ़ताड़नात् । बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी । प्रौढ़ा करोति वृद्धत्वं वृद्धा मरणमादिशेत् । अङ्गष्ठे चरणे च गुल्फनिलये जातु- द्वये वस्तिके नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवामूर्द्धाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः । सीमन्ते नयनेऽघरे च गलके वक्षस्तटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे गण्डके । गुलफे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठ- त्यसौ वृद्धिक्षीणतया समं शशिकला पक्षद्वयोर्योषिताम् । शुक्लपक्षे वसेद्वामे पादाङ्गुलिकनिष्ठके । शुक्लप्रतिपदादौ च कृष्णे चाधः प्रलम्बते । पुंसूः सव्ये स्त्रियोऽवामे शुक्ले, कृष्णे विपर्य्ययः । एतानि कामस्थानानि ज्ञेयानि नागरैः सदा । वलयुक्ता यदा नारी विपरीतरतिर्भवेत् । सञ्चाल्य तु कलास्थानं रन्तव्या कामिनी तदा । नेत्रे कक्षे कपोले च हृदि पार्श्व- द्वयेऽपि च । ग्रीवायां नाभिदेशे च कामी चुम्बति कामिनीम् । मुखे जङ्घे नितम्बे च जघने मदना- लये । स्तनयुग्मे सदा प्रीतः कानी चुम्बति कामिनीम् । प्रेम्णा स्त्रियं समालिङ्ग्य शीत्कारं सुखचुम्बनम् । कण्ठासक्तं पुनः कृत्वा गाढ़ालिङ्गनमाचरेत् । विधृत्य हस्तौ जघनोपविष्टः शीत्कृत्य वक्त्रे च मुदा प्रचुम्ब्य । भगे च लिङ्गं स्तनमर्दनञ्च दत्त्वापि कृत्वा प्ररमेच्च कामी । केतक्यग्रनखं कृत्वा नखांस्त्रीन् पञ्च चैव वा । पृष्ठे च जघने योनौ दत्त्वा कामी रमेत् स्त्रियम् । नखरोमाञ्चितं कृत्वा दन्तेनाधरपीड़नम् । ग्रीवामा- कृव्य यत्नेन योनौ लिङ्गेन ताड़नम् । लिङ्गप्रवेशन कृत्वा धृत्वा गाढ़प्रयोगतः । पार्श्वद्वयेन सम्पीद्ध्य निस्पृहं ताड़येद्भगम् । समालिङ्ग्य स्त्रियं गाढ़ं स्तनयुग्मे च मर्दनम् । योनौ नाभौ च संमर्द्य निष्ठुरं लिङ्ग- ताड़नम् । केशं करेण संगृह्य दृढ़ं सन्ताड़येद्भ- गम् । वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत् । कुचं करेण संमर्द्य पीड़येदधरं दृढ़ंम् । रसेन पद्मवन्धेन पद्मनीरतिमादिशेत् । शीत्कारं चुम्बनं पीड़ा गले हस्ते च चुम्बनम् । क्षणे क्षणे स्तने हस्तं चित्रणीरति- मादिशेत् । स्त्रीपुंसयोस्तथान्योन्यं भगे लिङ्गे च चुम्बनम् । रमणन्तु तथा गाढ़ं शङ्खिणी रतिमादि शेत् । केशं करेण संनृह्य सदृढ़ं गजवन्धनम् । भगं करेण सन्ताड्य हस्तिनीरतिमादिशेत् । कूर्मपृष्ठं गजस्कन्धं पद्मगन्धं सुगन्धि यत् । अलामकं सुविस्तोर्णं पञ्चैतद् भगनुत्तमम् । शीतलं निम्नमत्युच्चं गोजिह्वा- सदृशं परम् । इत्युक्तं कामशास्त्रज्ञैभगदोषचतुष्टयम्” 
स्त्री शुभाशुभलक्षणन्तु उपयमशब्दे १२७८ पृष्ठादौ दृश्यम्
Etymology-- व्युत्पत्ति-
From Proto-Indo-European *h₂ews- (“dawn”) or *h₂wes- (“to dawn”).आद्य भारोपीय रूप उष् /वस्
संस्कृत भाषा में उषस् रूप है।
If the ancestral formation is *h₂ewsreh₂, Lithuanian aušrà, ऑसरा dial. auštrà (“dawn”), is identical in formation, as is Ancient Greek αὔρᾱ (aúrā, “ ऑरा (esp. cool) breeze, fresh air of the morning”), if from Proto-Greek *aúhrā (< *h₂éwsreh₂). Sanskrit उस्रा (usrā́-, “dawn, morning”) (from *h₂usreh₂) only differs by the zero-grade in the root.
Also compare Proto-Slavic *utro (“morning, dawn”) (with variants including *ustro, from Proto-Balto-Slavic *auš(t)ra- (“dawn, morning”)) and Albanian err (“darkness”) (if from *ausra (“twilight”)). For the epenthetic -t- in Proto-Germanic (also widespread in Balto-Slavic), compare *þimistraz (“dark, dusky”).
All of these may go back to a Proto-Indo-European adjective *h₂us-ró- (> Sanskrit उस्र (usrá-, “reddish, ruddy, bright, matutinal”)) ~ *h₂éws-ro- (“of the dawn or morning, matutinal; eastern”), derived from a r-stem noun *h₂us-r- (forms belonging to such a formation are attested in the oldest Vedic], explaining the differences in ablaut and gender. Proto-Celtic *wāsrī from *h₂wōsrih₂ (> Old Irish fáir) is close as well.
See also the noun *h₂éwsōs and its descendants, including Latin Aurōra, Ancient Greek Ἠώς (Ēṓs).
Pronunciation-
IPA(key): /ˈɑu̯s.trɔ̃ː/
Proper noun
*Austrǭ
Easter, springtime
(disputed) The name of a goddess of spring and fertility.
InflectionEdit
Declension of *Austrǭ (ōn-stem)
singular
nominative*Austrǭ
vocative*Austrǭ
accusative*Austrōnų
genitive*Austrōniz
dative*Austrōni
instrumental*Austrōnē
The modern English term Easter, cognate with modern Dutch ooster and German Ostern, developed from an Old English word that usually appears in the form Ēastrun, -on, or -an; but also as Ēastru, -o; and Ēastre or Ēostre.[nb 3] The most widely accepted theory of the origin of the term is that it is derived from the name of an Old English goddess mentioned by the 7th to 8th-century English monk Bede, who wrote that Ēosturmōnaþ (Old English 'Month of Ēostre', translated in Bede's time as "Paschal month") was an English month, corresponding to April, which he says "was once called after a goddess of theirs named Ēostre, in whose honour feasts were celebrated in that month"
The modern English term Easter, cognate with modern Dutch ooster and German Ostern, developed from an Old English word that usually appears in the form Ēastrun, -on, or -an; but also as Ēastru, -o; and Ēastre स्त्री or Ēostre.[nb 3] The most widely accepted theory of the origin of the term is that it is derived from the name of an Old English goddess mentioned by the 7th to 8th-century English monk Bede, who wrote that Ēosturmōnaþ (Old English 'Month of Ēostre', translated in Bede's time as "Paschal month") was an English month, corresponding to April, which he says "was once called after a goddess of theirs named Ēostre, in whose honour feasts were celebrated in that month".
Old English Easterdæg, from Eastre (Northumbrian Eostre), from Proto-Germanic *austron-, "dawn," also the name of a goddess of fertility and spring, perhaps originally of sunrise, whose feast was celebrated at the spring equinox, from *aust- "east, toward the sunrise" (compare east), from PIE root *aus- (1) "to shine," especially of the dawn.
*austraz ("east, dawn")
DescendantsEdit
Old English: ēastre, ēostre, Ēostre
Middle English: estre
English: Easter
Scots: Ester, Eister
Old Frisian: āsteron
Old Saxon: *ōstara
Middle Low German: *ostere
German Low German: Oostern
Plautdietsch: Oostren
Old High German: ōstra, ōstrūn, ōstarūn
Middle High German: ostre, oster
German: Ostern
Hunsrik: Oostre
Luxembourgish: Ouschteren
→ Slavic:
Kashubian: Jastrë
Polabian: jostrǻi
Upper Sorbian: jutry
Lower Sorbian: jatšy
References-
^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 236
_______________________________________
__________________________________________
संस्कृत में महिला के लिए स्त्री या त्रिया / त्रयी अर्थात् पति पुत्र और स्वयं सहित जो तीन रूपों में प्रतिष्ठित है वह त्रयी है ! संस्कृत भाषा में त्रयी शब्द स्वतन्त्र रूप से प्राप्त है !अर्थात् "वह विवाहिता जिसके पति तथा बालक / बच्चे जीवित हों " स्त्री और त्रयी दौनो ही शब्दरूप मिलते हैं। हिन्दी में , खास तौर पर लोक शैली में महिला को तिरिया कहा जाता है। शब्द शक्ति की अगर बात करें तों इसका ध्वन्यार्थ स्त्री की तुलना में नकारात्मक भाव उजागर करता है। इसमें संस्कृत- श्लोक त्रिया चरित्रम...की बड़ी भूमिका रही है क्योंकि स्त्री से बने तिरिया में नारी के क्रिया-कलापों के नकारात्मक पक्ष को समेट दिया है। तिरिया चरित्तर, तिरिया हठ जैसी उक्तियों में यह स्पष्ट है।
पद्मावत में जायसी कहते है-तुम्ह तिरिया मतिहीन तुम्हारी....।
तिरिया या तिरीया रूप बने हैं संस्कृत के त्रयी, त्रय या त्रि से जिनके विभिन्न अर्थों में एक अर्थ स्त्री का भी है।यद्यपि स्त्री से ही त्रयी तथा श्री शब्दों का विकास हुआ है परन्तु आज ये शब्द पूर्णत: स्वतन्त्र हैं ! स्त्री शब्द के मूल में संस्कृत की स्त्यै धातु है।
यह समूहवाची शब्द है जिसमें ढेर, संचय, घनीभूत, स्थूल आदि भाव शामिल हैं। इसके अलावा कोमल, मृदुल, स्निग्ध आदि भाव भी निहित हैं। गौर करें कि स्त्री ही है, जो मानव जीवन को धारण करती है। सूक्ष्म अणुओं को अपनी कोख (कुक्षा) में धारण करती है। उनका संचय करती है। नर और नारी में केवल नारी के पास ही वह कोश रहता है जहां ईश्वरीय जीवन का सृजन होता है।
......उसे ही कोख कहते हैं। कोख में ही जीवन के कारक अणुओं का भंडार होता है। वहीं पर वे स्थूल रूप धारण करते हैं।
गर्भ में सृष्टि-सृजन का स्निग्ध, मृदुल, कोमल स्पर्श उसे मातृत्व का सुख प्रदान करता है। स्त्यै में ड्रप् प्रत्यय तत्पश्चात् ड़ीष् प्रत्यय लगने से बनने वाले स्त्री शब्द में यही सारे भाव साकार होते है।
यह व्युत्पत्ति तारानाथ वाचस्पत्म् के मतानुसार है ! करें कि संस्कृत में किसी भी जीव के पूरक पात्र अर्थात मादा के लिए स्त्री शब्द है ------परन्तु... हमारे व्युत्पत्ति सिद्धान्तों के द्वारा स्त्री शब्द पूर्णत: प्राचीन भारोपीय शब्द है | प्राचीन संस्कृत भाषा में स्त्री शब्द स्तृ- धातु से व्यत्पन्न यौगिक शब्द है स्तृ-- स्वादिगणीय उभय पदीय रूप -- स्तृ -- १ -- विस्तार करना २-- वस्त्र धारण करना ३-- मारना ४---तथा प्रसन्न करना अथवा तृप्त करना -- यह स्वादिगणीय परस्मैपदीय रुप है --- स्तृणोति स्तर्यते वा मैथुनार्थम् इति स्त्री "
स्त्री शब्द का प्राचीनत्तम सूत्र संस्कृत उषस् ( उषा ) से सम्बद्ध है ।
(ओषतीति इति उषा :- उष + क + टाप् ।) रात्रिशेषः । रात्र्यवसानम् । इत्यमरमेदिन्यौ ॥ सा तु  नक्षत्रतेजःपरिहानिमारभ्य भानोरर्द्धोदयं यावत्  भवति । यथा  -“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् । तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” ॥  इति तिथितत्त्वे वराहवचनम् ॥
उष--क । १ दाहके २ सन्ध्यात्रयसमये ३ कामिनि ४ गुग्गुलौ । ५ रात्रिशेषे पु० मेदि० । रात्रिशेषश्च मुहूर्त्ता- त्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्त- कालः । ६ दिवसे पु० ।
उषा शब्द वैदिक सन्दर्भों में प्राप्त है!
उषा अव्य। 
प्रत्यूषः 
समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा 3।4।18।2।2 
अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥ 
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
'''उषा'''¦ स्त्री ओषत्यन्धकारम् उष + क। 
प्रातरादिसन्ध्यासु 
“वेनी-रनुव्रतमुषास्तिस्रः” ऋग्वेद-
३ । तिस्रप्रातःसायं मध्या-ह्नप्ररूपा उषाः” भा॰। 
“उषा विभातीरनु भासि पूर्व्वीः” 
“तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” वृ॰सं॰ उक्ते 
२ काले नक्षत्रप्रभाक्षयः काल उषा। तेन पञ्च-पञ्चाशद्घटिकोत्तरमारभ्य सूर्य्यार्द्धोदयपर्य्यन्तः स कालः। लग्नाद्यलाभे उषाकाले यात्रा शस्ता यथाह ज्यो॰ 
“प्र-त्युष्टद्युतितारका स्फुटतटी प्राची भवेन्निर्म्मला त्वीष-द्रक्तविलोहितान्तशवला देवैः सदा वाञ्छिता। नो वारंन तिथिं न योगकरणं लग्नञ्च नापेक्षते हत्वा दोषसहस्रसञ्चयमुषा नूनं करोत्युन्नतिमिति”। 
“तिथ्यादिषुनिषिद्धेषु चन्द्रताराविलोमतः। उषां गोधूलियोगं वास्वीकृत्य गमनं चरेत्। प्राच्यामुषां प्रतीच्याञ्च गोधूलिंवर्जयेन्नृप। दक्षिणेऽभिजितं चैवसुत्तरे च निशां तथा”। 
“आरक्तविम्बं रजनीविरामं वदन्त्युषायोगमिह प्रवीणाः। व्यासः” 
“आहुः प्रयातुः सकलार्थसिद्धिः संलक्ष्यते हस्तत-लस्थितेव” ज्यो॰ त॰ व्यासः। अन्धकारेण सन्तापकारिण्यां
३ रात्रौ मेदि॰ 
“अधिकरुचिरशेषामप्युषां जागरित्वा” माघः। 
४ क्षारभूमौ। ततः क्वचित् गौरा॰ ङीष्। 
“भस्मन् हुतं कुहकराद्धमिवोप्तमुष्याम्” भाग॰ 
५ स्त्रीगव्यांहेम॰ 
६ उखायां विश्वः 
७ स्थाल्यां रमानाथः। 
८ वाणराजसुतायाञ्च तत्र दीर्घादित्वमपि भारतादौतथैव निर्द्देशात्। तया च यथा अनिरुद्धः पतित्वे-नाप्तः तथा वर्ण्णितं भाग॰ १० स्क॰ 
६२ अ॰ यथा (वाणस्य) 
“तस्योधा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्यालम्मतकान्तेन प्रागदृष्टश्रुतेन सा। सा तत्र तमपश्यन्तीक्वासि कान्तेति वादिनी। सखीनां मध्य उत्तस्थौ विह्वलाव्रीडिता भृशम्। वाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा चतत्सुता। सख्यपृच्छत् सखीं मूथः कौतूहलसमन्विता। कं त्वं मृगयसे सुभ्रु! कीदृशस्ते मनोरथः। हस्तग्राहं[Page1378-b+ 38] न तेऽद्यापि राजपुत्र्युपलक्षये। ऊषोवाच। दृष्टः कश्चिन्नरःस्वप्ने श्यामः कमललोचनः। पीतवासा वृहद्बाहुर्योषितांहृदयङ्गमः। तमहं मृगये कान्तं पाययित्वाऽधरं मधु। क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे। चित्रले-खोवाच। व्यसनमपकर्षामि त्रिलोक्यां यदि भाव्यते। तदानेष्ये नरं! यस्ते मनोहर्त्ता तभादिश। इत्युक्त्वा देव-गन्धर्व्वसिद्धचारणपन्नगान्। दैत्यविद्याधरान् यक्षान्मनुष्यांश्च तथाऽलिखत्। मनुजेषु च सा वृष्णीन् शूर-मानकदुन्दुभिम्। व्यलिखत् रामकृष्णौ च प्रद्युम्नंवीक्ष्य लज्जिता। अनिरुद्धं विलिखितं वीक्ष्येषाऽवाङ्मु-स्वी ह्रिया। सोऽसावसाविति प्राह स्मयमाना महीपते!। चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी। ययौ वि-हायसा राजन। द्वारकां कृष्णपालिताम्। तत्र सुप्तंसुपर्यङ्के प्राद्युम्निं योगमास्थिता। गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्। सा च तं सुन्दरवरं विलोक्यमुदितानना। दुष्प्रेक्ष्ये स्वगृहे पुंसा रेमे प्राद्युम्निनासमम्। परार्द्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः। पान-भोजनभक्ष्यैश्च वाक्यैः सुश्रूषयार्च्चितः। गूढः कन्यापुरेशश्वत् प्रवृद्धस्नेहया तया। नाहर्गणान् स वुबुधे ऊषयो-पहृतेन्द्रियः” विस्तरस्तु हरिवंश पुराण
६ अ॰। प्रातःकालेअव्य॰ मेदि॰ अव्ययत्वात् ततो भवार्थे ट्युल् तुट च्। उषातन तद्भवे त्रि॰ स्त्रियां ङीप्।
Apte
उषा [uṣā], [ओषत्यन्धकारम् उष्-क]
Early morning, dawn; उषामुषां श्रेयसीं धेह्यस्मै Av.12.2.45.
Morning light.
Saline earth.शान्त पृथ्वी
A cow.एक गाय
Night.रात्रि
A boiler, cooking vessel (स्थाली); cf. उखा.
N. of a wife of Bhava (who was a manifestation of Rudra).
N. of a daughter of the demon Bāṇa and wife of Aniruddha. [She beheld Aniruddha in a dream and became passionately enamoured of him. She sought the assistance of her friend Chitralekhā, who advised her to have with her the portraits of all young princes living round about her. When this was done, she recognized Aniruddha and had him carried to her city, where she was married to him; see अनिरुद्ध also]. ind. Early in the morning.
At night. -Comp. -कलः a cock. -पतिः, -रमणः, -ईशः N. of Aniruddha, husband of Uṣā.
Monier-Williams
उषा f. See. below
उषा f. morning light , dawn , morning RV. AV. xii , 2 , 45 VS. etc.
उषा f. night VP. Car.
उषा f. a cow L.
उषा f. N. of a daughter of बाणand wife of अ-निरुद्धAgP.
उषा f. burning , scorching Sus3r.
उषा f. at night
संस्कृत भाषा में उष एक स्वतन्त्र प्राचीनत्तम धातु है ।
जो भारोपीयमूल से सम्बद्ध है | aus- (1)

उषा का वर्णन वेदों में वर्णित है। ऋग्वेद-संहिता - प्रथम मंडल सूक्त ४८


[ऋषि - प्रस्कण्व काण्व । देवता - उषा। छन्द -  बाहर्त प्रगाथ (विषमा बृहती, समासतो बृहती)।]

५६७.सह वामेन न उषो व्युच्छा दुहितर्दिवः ।

सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥१॥

हे आकाशपुत्री उषे! उत्तम तेजस्वी,दान देने वाली, धनो और महान ऐश्वर्यों से युक्त होकर आप हमारे सम्मुख प्रकट हों, अर्थात हमे आपका अनुदान- अनुग्रह होता रहे॥१॥

५६८.अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।

उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥२॥

अश्व, गौ आदि (पशुओं अथवा संचारित होने वाली एवं पोषक किरणों) से सम्पन्न धन्य धान्यों को प्रदान करने वाली उषाएँ प्राणिमात्र के कल्याण के लिए प्रकाशित हुई हैं। हे उषे! कल्याणकारी वचनो के साथ आप हमारे लिए उपयुक्त धन वैभव प्रदान करें॥२॥

५६९.उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।

ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥३॥

जो देवी उषा पहले भी निवास कर चुकी हैं, वह रथो को चलाती हुई अब भी प्रकट हो। जैसे रत्नो की कामना वाले मनुष्य समुद्र की ओर मन लगाये रहते हैं; वैसे ही हम देवी उषा के आगमन की प्रतिक्षा करते हैं॥३॥

५७०.उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।

अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥४॥

हे उषे! आपके आने के समय जो स्तोता अपना मन, धनादि दान करने मे लगाते है, उसी समय अत्यन्त मेधावी कण्व उन मनुष्यों के प्रशंसात्मक स्तोत्र गाते हैं॥४॥

५७१.आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।

जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥५॥

उत्तम गृहिणी स्त्री के समान सभी का भलीप्रकार पालन करने वाली देवी उषा जब आयी है, तो निर्बलो को शक्तिशाली बना देती हैं, पाँव वाले जीवो को कर्म करने के लिए प्रेरित करती है और पक्षियों को सक्रिय होने की प्रेरणा देती है॥५॥

५७२.वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।

वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥६॥

देवी उषा सबके मन को कर्म करने के लिए प्रेरित करती हैं तथा धन इच्छुको को पुरुषार्थ के लिए भी प्रेरणा देती है। ये जीवन दात्री देवी उषा निरन्तर गतिशील रहती हैं। हे अन्नदात्री उषे! आपके प्रकाशित होने पर पक्षी अपने घोसलों मे बैठे नही रहते॥६॥

५७३.एषायुक्त परावतः सूर्यस्योदयनादधि ।

शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥७॥

हे देवी उषा सूर्य के उदयस्थान से दूरस्थ देशो को भी जोड़ देती हैं। ये सौभाग्यशालिनी देवी उषा मनुष्य लोक की ओर सैंकड़ो रथो द्वारा गमन करती हैं॥७॥

५७४.विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।

अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥८॥

सम्पूर्ण जगत इन देवी उषा के दर्शन करके झुककर उन्हे नमन करता है। प्रकाशिका, उत्तम मार्गदर्शिका, ऐश्वर्य सम्पन्न आकाश पुत्री देवी उषा, पीड़ा पहुँचाने वाले हमारे बैरियों को दूर हटाती हैं॥८॥

५७५.उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।

आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥९॥

हे आकाशपुत्री उषे! आप आह्लादप्रद दीप्ती से सर्वत्र प्रकाशित हों। हमारे इच्छित स्वर्ग-सुख युक्त उत्त्म सौभाग्य को ले आयें और दुर्भाग्य रूपी तमिस्त्रा को दूर करें॥९॥

५७६.विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।

सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥१०॥

हे सुमार्ग प्रेरक उषे! उदित होने पर आप ही विश्व के प्राणियो का जीवन आधार बनती हैं। विलक्षण धन वाली, कान्तिमती हे उषे! आप अपने बृहत रथ से आकर हमारा आवाह्न सुनें॥१०॥

५७७.उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।

तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥११॥

हे उषादेवि! मनुष्यो के लिये विविध अन्न-साधनो की वृद्धि करें। जो याजक आपकी स्तुतियाँ करते है, उनके इन उत्तम कर्मो से संतुष्ट होकर उन्हें यज्ञीय कर्मो की ओर प्रेरित करें॥११॥

५७८.विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।

सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥

हे उषे! सोमपान के लिए अंतरिक्ष से सब देवों को यहाँ ले आयें। आप हमे अश्वों, गौओ से युक्त धन और पुष्टिप्रद अन्न प्रदान करें॥१२॥

५७९.यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।

सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥१३॥

जिन देवी उषा की दीप्तीमान किरणे मंगलकारी प्रतिलक्षित होती हैं, वे देवी उषा हम सबके लिए वरणीय, श्रेष्ठ, सुखप्रद धनो को प्राप्त करायें॥१३॥

५८०.ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।

सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥१४॥

हे श्रेष्ठ उषादेवि! प्राचीन ऋषि आपको अन्न और संरक्षण प्राप्ति के लिये बुलाते थे। आप यश और तेजस्विता से युक्त होकर हमारे स्तोत्रो को स्वीकार करें॥१४॥

 ५८१.उषो यदद्य भानुना वि द्वारावृणवो दिवः ।

प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥

हे देवी उषे! आपने अपने प्रकाश से आकाश के दोनो द्वारों को खोल दिया है। अब आप हमे हिंसको से रक्षित, विशाल आवास और दुग्धादि युक्त अन्नो को प्रदान करें॥१५॥

५८२.सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।

सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥

हे देवी उषे! आप हमें सम्पूर्ण पुष्टिप्रद महान धनो से युक्त करें, गौओं से युक्त करें। अन्न प्रदान करने वाली, श्रेष्ठ हे देवी उषे! आप हमे शत्रुओं का संहार करने वाला बल देकर अन्नो से संयुक्त करें॥१६॥

Eostre, Ostara ("East Shining"): Saxon goddess of springtime and rabbits. Celebrated at the spring equinox, her name gave itself to April. Compare with the Roman goddess Aurora and the Greek Eos.


Proto-Indo-European root meaning "to shine," especially of the dawn. It forms all or part of: austral; Australia; Austria; Austro-; Aurora; east; Easter; eastern; eo-; Ostrogoth.

east इष्ट--

Old English east, eastan (adj., adv.) "east, easterly, eastward;" easte (n.), from Proto-Germanic *aust- "east," literally "toward the sunrise" (source also of Old Frisian ast "east," aster "eastward," Dutch oost Old Saxon ost, Old High German ostan, German Ost, Old Norse austr "from the east"), from PIE root *aus- (1) "to shine," especially of the dawn. The east is the direction in which dawn breaks. For theory of shift in the geographical sense in Latin, see austral.

As one of the four cardinal points of the compass, from c. 1200. Meaning "the eastern part of the world" (from Europe) is from c. 1300. Cold War use of East for "communist states" first recorded 1951. French est, Spanish este are borrowings from Middle English, originally nautical. The east wind in Biblical Palestine was scorching and destructive (as in Ezekiel xvii.10); in New England it is bleak, wet, unhealthful. East End of London so called by 1846; East Side of Manhattan so called from 1871; East Indies (India and Southeast Asia) so called 1590s to distinguish them from the West Indies.

It is the hypothetical source of/evidence for its existence is provided by: Sanskrit usah "dawn;" Greek eos "dawn;" Latin Aurora "goddess of dawn," auster "south wind;" Lithuanian ausra "dawn;" Old English east "east."

 संस्कृत भाषा में उष् धातु  के क्रिया रूप इस प्रकार हैं ।
लट् लकार एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःओषतिओषतःओषन्तिमध्यमपुरुषःओषसिओषथःओषथउत्तमपुरुषःओषामिओषावःओषामः
लिट्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःउवोष/ओषामास/ओषाम्बभूव/ओषाञ्चकारऊषतुः/ओषामासतुः/ओषाञ्चक्रतुः/ओषाम्बभूवतुःऊषुः/ओषामासतुः/ओषाञ्चक्रुः/ओषाम्बभूवतुःमध्यमपुरुषःउवोषिथ/ओषामासिथ/ओषाञ्चकर्थ/ओषाम्बभूविथऊषथुः/ओषामासथुः/ओषाञ्चक्रथुः/ओषाम्बभूवथुःऊष/ओषामास/ओषाम्बभूव/ओषाञ्चकारउत्तमपुरुषःउवोष/ओषामास/ओषाम्बभूव/ओषाञ्चकारऊषिव/ओषामासिव/ओषाञ्चकृव/ओषाम्बभूविवऊषिम/ओषामासिम/ओषाञ्चकृम/ओषाम्बभूविम
लुट्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःओषिताओषितारौओषितारःमध्यमपुरुषःओषितासिओषितास्थःओषितास्थउत्तमपुरुषःओषितास्मिओषितास्वःओषितास्मः

लृट्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःओषिष्यतिओषिष्यतःओषिष्यन्तिमध्यमपुरुषःओषिष्यसिओषिष्यथःओषिष्यथउत्तमपुरुषःओषिष्यामिओषिष्यावःओषिष्यामः
लोट्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःओषतात्/ओषतुओषताम्ओषन्तुमध्यमपुरुषःओष/ओषतात्ओषतम्ओषतउत्तमपुरुषःओषाणिओषावओषाम
लङ्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःऔषत्औषताम्औषन्मध्यमपुरुषःऔषःऔषतम्औषतउत्तमपुरुषःऔषम्औषावऔषाम
विधिलिङ्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःओषेत्ओषेताम्ओषेयुःमध्यमपुरुषःओषेःओषेतम्ओषेतउत्तमपुरुषःओषेयम्ओषेवओषेम
आशीर्लिङ्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःउष्यात्उष्यास्ताम्उष्यासुःमध्यमपुरुषःउष्याःउष्यास्तम्उष्यास्तउत्तमपुरुषःउष्यासम्उष्यास्वउष्यास्म
लुङ्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःऔषीत्औषिष्टाम्औषिषुःमध्यमपुरुषःऔषीःऔषिष्टम्औषिष्टउत्तमपुरुषःऔषिषम्औषिष्वऔषिष्म
लृङ्एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःऔषिष्यत्औषिष्यताम्औषिष्यन्मध्यमपुरुषःऔषिष्यःऔषिष्यतम्औषिष्यतउत्तमपुरुषःऔषिष्यम्औषिष्याव औषिष्याम ---

🌈🌈🌈🌈🌈🌈🌈🌈🌈⛅⛅
स्त्री प्रेम और प्रसन्नता की देवी है, जो दूसरों को प्रसन्न करती-- स्त्री संसार का विस्तार भी करती है । प्राचीन सुमेरियन संस्कृति में यह शब्द ईष्टर ( Ishtar) है, अक्काडियन पुरा -कथाओं में यह देवी "अशेरा " जिसे यूनानीय आर्यों ने (Oistros) ऑइष्ट्रॉस तथा रोमन आर्यों ने (Oestrus) ऑइषट्रस् कह कर सम्बोधित किया है .. Heat of sexual impulse" अर्थात् रति - भाव "ईसाई संस्कृति में ईश्तर का त्यौहार इसी वसन्त और प्रेम की देवी के उपलक्ष्य में मनाया जाता है वैदिक साहित्य में स्त्री का ही इतर विकसित रूप श्री और उषा के रूप में प्रतिष्ठित हुआ --- जो रोमन मिथको में (Ceres) सेरीज़ के रूप में कृषि तथा धन - धान्य की देवी है -

   श्री :-(श्रि--क्विप् नि०) । १ लक्ष्म्यां २ लवङ्गे अमरः । ३ शोभायां ४ वाण्यां ५ वेशरचनायां ६ सरलवृक्षे ७ धर्मार्थका ८ सम्पत्तौ ९ प्रकारे १० उपकरणे ११ बुद्धौ (ceriba)१२ विभूतौ मेदि० । १३ अधिकारे १४ प्रभायां १५ कीर्त्तौ धरणिः । १६ वृद्धौ १७ सिद्धौ शब्दर० १८ कमले १९ बिल्ववृक्ष २० वृद्धिनामौषधौ राजनि० “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्रा- घिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” एत्युक्ते देवादीनां २१ नामोच्चारणायोपाधिभेदे च “सिद्धाधिकारान् स्वर्गगामित्वादिना सिद्धोऽधिकारो येषां नराणां तान् सिद्धाधिकारान् । तेन जीवतां श्रीशब्दादित्वं न मृतानामिति” संस्कारत० रघु० । २१ रागभेदे पु० । श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते अपराह्णे गेयः । तस्य पञ्च रागिण्य मानश्रीः मारवी धनाश्रीः वसन्तरागिणी आशाचरी संगीतदा० । पत्रे श्रीशब्दन्याससंख्याभेदाः पत्रशब्दे ४२२० पु०

(श्रयतीति । श्रि + “क्विप्वचिप्रच्छीति ।”उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) लक्ष्मीः(यथा  विष्णुपुराणे । १ । ८ । १३ ।“श्रियञ्च देवदेवस्य पत्नी नारायणस्य च या ॥”लवङ्गम् । इत्यमरः ॥ वेशरचना । शोभा ।(यथा  रामायणे । २ । ९४ । १० । एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः ॥”)सरस्वती । सरलवृक्षः । त्रिवर्गः । सम्पत्तिः । (यथा  -- “न दातुं नोपभोक्तुं वा शक्नोति कृपणः श्रियम् ॥”) विधा । डपकरणम् । विभूतिः । मतिः । इति मेदिनी ॥ अधिकारः । प्रभा । कीर्त्तिः । इति धरणिः ॥ वृद्धिः । सिद्धिः । इति शब्दरत्नावली ॥ वृत्तार्हन्माता । इति हेमचन्द्रः ॥ कमलम् । विल्ववृक्षः । वृद्धिनामौषधम् । इति राजनिर्घण्टः ॥ * ॥ देवादिनाम्नः पूर्व्वं श्रीशब्दप्रयोगः कर्त्तव्यः । यथा  -- “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥” इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्गगामित्वादिना सिद्धोऽधिकारो येषां नराणां इत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः । न तु मृतानां तथेति शिष्टाचारः । इति संस्कारतत्त्वम् ॥ * ॥ पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्रशब्दे द्रष्टव्यम् ॥ (एकाक्षरच्छन्दोविशेषः । यथा छन्दोमञ्जर्य्याम् । श्री: ।” उदाहरणम् । “श्रीस्ते । [सास्ताम् ॥”)

-- 🕊🕊🕊🕊🕊🕊🕊🕊🕊💐💐💐💐💐💐💐💐💐💐💐💐 विचार विश्लेषक--- यादव  योगेश कुमार 'रोहि' ग्राम आज़ादपुर पत्रालय पहाड़ीपुर जनपद अलीगढ़🏒🏒🏒🏒🏒🏒🏒🏒🏒 9068597942....

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें