शनिवार, 6 जुलाई 2024

ऋग्वेद में कृष्ण नाम

[7/6, 12:02 PM] yogeshrohi📚: 
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥


ऋग्वेद 1.101.1


प्र मंदिने पितुमादर्चता वाचा य कृष्णगर्भ निरहन्ना नृजिस्वाना। हम अपने मित्र को अवस्याव का बैल, वज्रदक्षिणा का उपहार, मरुतवंत प्रदान करते हैं।
भगवान के वचन, जो भगवान कृष्ण से गर्भवती थी, राक्षस नृजिस्वान ने उसे मार डाला। हम अपने मित्र को अवस्याव के अंडकोष, वज्र और मरुतवंता का उपहार देते हैं।
प्र मंदिने पितुमद अर्चता वको यः कृष्णगर्भा निरहन्न ऋषिस्वना | अवस्यावो वृषणं वज्रदक्षिणं मारुतवंतं सख्याय हवामहे ||

अंग्रेजी अनुवाद:

'जो प्रसन्न हैं, जिन्होंने ऋजीश्वान के साथ मिलकर कृष्ण की गर्भवती पत्नियों को नष्ट किया है , उनकी हम रक्षा की इच्छा रखते हुए मित्र बनने के लिए उनका आह्वान करते हैं, जो लाभ देने वाले हैं, जो अपने दाहिने हाथ में वज्र धारण करते हैं और जिनके साथ मरुतगण हैं ।'

सायण द्वारा भाष्य: ऋग्वेद-भाष्य

ऋजिश्वान एक राजा और इंद्र का मित्र था ; कृष्ण एक असुर था , जिसे उसकी पत्नियों के साथ मार दिया गया था, ताकि उसकी कोई भी संतान जीवित न बचे। कृष्ण, जो काले हैं, वृत्र हो सकते हैं , काले बाद।


यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥

यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥

यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥

यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥

यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥

रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥

यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे 
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥

त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥

मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥

मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥

[7/6, 12:05 PM] yogeshrohi📚: 


इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्
दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥८॥

[7/6, 12:10 PM] yogeshrohi📚: अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें