स तु षड्- जादिसप्तस्वराणां पञ्चमः स्वरः । तस्योत्- पत्तिर्यथा, -- “वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥” इति तट्टीकायां भरतः ॥ अपि च । “प्राणोऽपानः समानश्च उदानो व्यान एव च । एतेषां समवायेन जायते पञ्चमः स्वरः ॥” इति सङ्गीतदामोदरः ॥ अस्य जातिः औडवः । पञ्चस्वरमिलित इति यावत् । अस्य कूटतानाः विंशत्यधिकशतम् १२० प्रत्येकताने चत्वारिंशत् ४० । समुदायेन चतुःसहस्राष्टशतानि ४८०० ताना भवन्ति । अस्योच्चारणजातिः पिकः ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें