रविवार, 6 अक्तूबर 2024

अत्रि किसे कहते हैं ?



त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ।।
तयोर्भक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ।। १५ ।।
अनुवाद:-
त्रिगुणात्मक प्रकृति का  वाचक "त्रि"  और  विष्णु का  "अ" है इन दोनों में समान भक्ति रखने वाले बालक को अत्रि कहा जाता है। 15।। 

ब्रह्मवैवर्त पुराण  (ब्रह्म खंड) 
अध्याय( 22)



    अत्रि

    टिप्पणी : जब तक हम मनोमय कोश तक सीमित रहते हैं, तब तक हमारी चेतना के तीन रूप होते हैं – भावनामय, क्रियामय और ज्ञानमय। मनोमय से ऊपर उठने पर, विज्ञानमय कोश में पहुंचने पर चेतना सिमट कर एकाकार हो जाती है। वही अ+त्रि= अत्रि है। अत्रि को सबका अत्ता(खाने वाला) भी कहा जाता है और उसकी निष्पत्ति अद् धातु से की जाती है – फतहसिंह

    ऋग्वेद के पांचवें मण्डल के ऋषि अत्रि व उनके पुत्र हैं। अत्रि ऋषि की प्रकृति को समझने के लिए वैदिक व पौराणिक साहित्य में विभिन्न प्रयास किए गए हैं। महाभारत अनुशासन पर्व ९३.८२ में अत्रि अपने नाम की निरुक्ति करते हुए कहते हैं कि जो अरात्रि है, वही अत्रि है। जाग्रत, स्वप्न और सुषुप्ति से परे तुरीया अवस्था को अरात्रि कह सकते हैं। तब यह तीन से परे की अवस्था अत्रि कहलाएगी। पुराणों में अरात्रि की इस अवस्था की व्याख्या अत्रि-पत्नी अनसूया के रूप में की गई है। अनसूया अर्थात् अन्-असूर्या। अत्रि को तुरीयावस्था से सम्बन्धित करने की कल्पना की पुष्टि ऋग्वेद .४०. की ऋचा से होती है जहां अत्रि तुरीय ब्रह्म द्वारा राहु/स्वर्भानु से विद्ध सूर्य को प्राप्त करते हैं।

    अत्रि ऋषि की एक निरुक्ति शतपथ ब्राह्मण ...१३ में की गई है जिसका निहितार्थ विचारणीय है। यहां प्रजापति द्वारा मन और वाक् के बीच मन को श्रेष्ठ घोषित करने पर वाक् के गर्भ का पतन हो जाता है जो अत्रि बनता है। चूंकि वाक् मुख से निकलती है, अतः अत्रि को मुख से सम्बन्धित माना गया है जो सर्व प्रकार के अन्न का भक्षण करता है।

    जैमिनीय ब्राह्मण .२१९ में अत्रि व अन्य ऋषियों की प्रकृति की व्याख्या के प्रयास में कहा गया है कि अत्रि की कामना है कि उनकी प्रजा भूयिष्ठ हो। गोपथ ब्राह्मण ..१७ इत्यादि में उल्लेख है कि राहु द्वारा ग्रस्त सूर्य की रक्षा केवल अत्रि ही कर पाए, जिसके बदले में उन्होंने अपनी प्रजा को दक्षिणा प्राप्ति का अधिकार दिलाया। अतः यज्ञ में सर्वप्रथम आत्रेय को हिरण्य दिया जाता है।

    जैमिनीय ब्राह्मण .२८१ के अनुसार पहले चार(अन्नमय, प्राणमय, मनोमय व विज्ञानमय कोश?) मिथुन हैं। यह बृहद् और रथन्तर (बहिर्मुखी व अन्तर्मुखी चेतना?) के दिव्य मिथुन हैं। पांचवें हिरण्यय कोश का मिथुन नहीं होता। अत्रि की कामना है कि यह चार कोश वीर बन जाएं। वही वीर है जो आत्मा के वीर्य के अनुदिश वीर है।

    ऋग्वेद .४० में अत्रि द्वारा राहु/स्वर्भानु से विद्ध सूर्य की रक्षा करने का उल्लेख है। ब्राह्मण ग्रन्थों में इस आख्यान का सार्वत्रिक उल्लेख है( जैमिनीय ब्राह्मण .८०, शतपथ ब्राह्मण ...२१, ताण्ड्य ब्राह्मण .. व १४.११.१५ इत्यादि)। इस आख्यान में अत्रि द्वारा सूर्य से तम का अपाहन करने पर प्रथम बार कृष्णा अवि, दूसरी बार धूम्रा अवि और तीसरी बार फल्गु अवि की उत्पत्ति हुई। ताण्ड्य ब्राह्मण १४.११.१५ के अनुसार यज्ञ में जिन दिनों को छन्दोम कहा जाता है, वही तम का रूप हैं। यहां जिस अवि का उल्लेख है, उसकी व्याख्या उपनिषदों में अविमुक्त/वाराणसी के रूप में की गई है। जाबालोपनिषद २ व ५ तथा रामोत्तरतापिन्युपनिषद . में उल्लेख है कि अत्रि ने याज्ञवल्क्य से अनन्त, अव्यक्त, परिपूर्णानन्द आत्मा को जानने का उपाय पूछा। याज्ञवल्क्य ने उन्हें उत्तर के रूप में अविमुक्त क्षेत्र की महिमा के रूप में असि और वरणा नदियों के बीच भ्रूमध्य में स्थिति वाराणसी की महिमा बताई।

    ऋग्वेद .११६. इत्यादि में असुरों द्वारा ऋबीस? में बद्ध अत्री की अश्विनौ द्वारा रक्षा करने का उल्लेख है। ऋग्वेद .११२., .११८. तथा .१८०. इत्यादि के उल्लेख के अनुसार अत्रि जिस घर्म से परितप्त हो रहे थे, अश्विनौ ने उस घर्म को ओमान, मधुमान् बना दिया, अथवा उसे शीतल बना दिया(घर्म का एक रूप मनुष्य के अन्दर सर्वदा सुनाई देने वाली घॄं प्रकार की ध्वनि है। यह ओम का रूप बन जाए, यही अभीष्ट है।

    ऋग्वेद की .. इत्यादि कईं ऋचाओं में अग्नि से अत्रिवत् होकर आने की कामना की गई है। जैसे अत्रि सब कुछ भक्षण कर जाते हैं, वैसे ही अग्नि भी सब कुछ भक्षण कर जाती है।

    प्रथम प्रकाशन : १९९४ ई.


    पुराणेषु या कथा सर्वाधिक रूपेण प्रकटयति, तस्यां कथायां अत्रिः स्वरेतं, वीर्यं ऊर्ध्वमुखी करोति येन तत् वीर्यं तस्य चक्षुर्भ्यः स्रवति एवं सोमरूपे परिवर्तयति। दश दिशः तस्य सोमस्य प्रतिष्ठापनं कुर्वन्ति, किन्तु यदा ते दिशः सोमस्य प्रतिष्ठापने असमर्थाः भवन्ति, तदा तत् सोमः पृथिव्यामुपरि पतति। तदा प्रजापतिः तं सोमं रथोपरि प्रतिष्ठापयति। तदोपरि तत् सोमः तपः कृत्वा द्युलोक आदिषु प्रतिष्ठायाः प्राप्तिं करोति। अत्र अयं उल्लेखनीयमस्ति यत् यदा ऊर्जायाः गतिः ऊर्ध्वा भविष्यति, तदा तस्याः स्रवणं न केवलं चक्षुर्भ्यः भविष्यति, अपितु श्रोत्र, नासिकादि सर्वेभ्यः खातेभ्यः भविष्यति। अतः अत्रिऋषेः संदर्भे अयं विशिष्टा स्थितिरस्ति यत् सोमस्य स्रवणं चक्षुर्भ्यां अस्ति। अस्य परिणामं अयं भविष्यति यत् देहे सर्वत्र ज्योत्स्नायाः साम्राज्यं भविष्यति। मत्स्य एवं विष्णुधर्मोत्तर पुराणे कथा अस्ति यत् कुरूप राजा पुरूरवा रूपप्राप्ति हेतु अत्र्याश्रमे तपः करोति एवं स्वदेहे नक्षत्राणां न्यासं करोति। अनेन प्रकारेण सः रूपस्य प्राप्तिं करोति। अत्रायं उल्लेखनीयः यत् पृथिव्योपरि यत् किंचित् दर्शनीयं अस्ति, तत् सर्वं ज्योतिष शास्त्रानुसारेण विभिन्न नक्षत्राणां विकृतं रूपमस्ति। अतः पुरूरवसा स्वदेहे नक्षत्राणां दर्शनस्य तथ्यस्य निहितार्थं अयं प्रतीयते यत् सः पृथिव्योपरि दृश्यमानेषु सर्वेषु विकृतरूपेषु सत्यदर्शनकरणे समर्थः भवति। पुराणेषु अन्य कथानुसारेण यदा स्वर्भानुः सूर्यं ग्रसति, तदा अत्रिः स्वसामर्थ्येन प्रभाकररूपेण पृथिव्योपरि प्रभायाः प्रसारं करोति। अयं संकेतः यत् पाशबद्धासु स्थितिषु अपि सत्यस्य दर्शनं संभवमस्ति।

    भविष्यपुराणे विशिष्टं कथनमस्ति यत् सोमः षष्ठः वसुः अस्ति। तदग्रे सप्तममं वसुः प्रत्यूषमस्ति एवं अष्टमं वसुः प्रभासमस्ति। एवं प्रकारेण, यदा अत्रिः तपसा सोमस्य प्रतिष्ठां कर्तुं सफलं भवति, तदोपरि प्रत्यूषस्य एवं प्रभासस्य साधना अपि अपेक्षितं भवति। सोमस्य तादात्म्यं ब्रह्मा सार्द्धं, प्रत्यूषस्य रुद्रेण सह एवं प्रभासस्य विष्णुना सह अस्ति। पुराणेषु सार्वत्रिक रूपेण उपलब्धस्य कथानुसारेण अत्रि – पत्नी अनसूया तान् त्रीन् देवान् स्वपुत्राणां रूपे आविष्करोति। अनेन प्रकारेण अत्रिः सत्, रज एवं तमोगुणोपरि नियन्त्रणं करोति। ब्रह्मा, विष्णुः एवं रुद्रः एव ओंकारस्य त्रयाणां मात्राणां अ(ऊर्जायाः आदानं), उ(ऊर्जायाः संरक्षणं, स्थैर्यं) एवं म(विकृत ऊर्जायाः संहरणं) अधिपतयः अपि सन्ति। एवं प्रकारेण अत्रिः स्वनामस्य निहितार्थस्य चरितार्थं करोति यत् तस्य भक्तिः त्रिगुणात्मिकायाः प्रकृत्योपरि समानरूपेण अस्ति –

    त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ।।

    तयोभक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ।। ब्रह्मवैवर्त्त .२२.१५।।

    सूक्ष्मरूपेण, ब्रह्मणः कार्यं असममितायाः प्रकृत्याः सममितिकरणं अस्ति येन कारणेन सः सृष्टिकरणे समर्थं भवति। भविष्य पुराणे षष्ठमवसोः संज्ञा सोमः अस्ति। अयं उल्लेखनीयमस्ति यत् अन्येषु पुराणेषु प्रथमतः आरभ्य षष्ठम वसुपर्यन्तानां वसूनां नामानि एवं तेषां क्रमाः विभिन्नाः सन्ति। अन्येषु पुराणेषु सोमस्य स्थानं तृतीयं अथवा चतुर्थं अस्ति। अयं संकेतः यत् वसु, धनात्मक स्थितिप्रापणस्य साधनायाः चरणेषु विषये मतैक्यं नास्ति। सप्तम एवं अष्टम वसुभ्यां उपरि सर्वेषु पुराणेषु मतैक्यं अस्ति। सप्तमस्य प्रत्यूषवसोः पुत्रस्य नाम देवलमस्ति येन कारणेन अयं प्रतीयते यत् अयं वसुः निर्धारितस्य भाग्यस्य दिशापरिवर्तनकरणे समर्थः अस्ति। अष्टमस्य प्रभाससंज्ञक वसोः पुत्रस्य नाम विश्वकर्मास्ति, अतः अयं प्रतीयते यत् अयं वसुः पुरुषार्थस्य सर्वोच्च स्थितिरस्ति। अन्यथा, प्रभास संज्ञा प्रभाषं इंगितं करोति – स्थितधीः किं प्रभाषेत किमासीत् व्रजेत किं।

    वायु पुराणे अत्रेः निरुक्तिः अन्यप्रकारेण अस्ति –

    मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः।

    क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ।।

    अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते। वायु ६५.४५/..४५


    अत्र कथनमस्ति यत् सप्तर्षिषु मध्ये प्रथमतः मरीचि ऋषेः आविर्भावं भवति, तदनन्तरं क्रतोः ऋषेः एवं तदनन्तरं तृतीय स्थाने अत्रेः ऋषेः। अतएव अत्रेः नामस्य सार्थकता अस्ति। अयं कथनं संकेतमस्ति यत् तपः करणस्य एकं प्रकारं मरीचेः साधना अस्ति। मरीचेः साधनायां भागवतपुराणानुसारेण देवक्याः षड्गर्भ संज्ञकानां पुत्राणां जननं भवति येषां नामानि स्मर, उद्गीथ, पतङ्ग, परिष्वङ्ग, क्षुद्रभृद् एवं घृणिः सन्ति। तान् कंसः हन्ति। तदोपरि देवक्याः सप्तम एवं अष्टम पुत्राणां आविर्भावं भवति। अयं साधनायाः एकं प्रकारमस्ति। अयं प्रतीयते यत् मरीचि – मारीच साधनायां मृगमरीचिकायाः संभावना अधिकमस्ति। द्वितीयं प्रकारं क्रतोः साधनायाः अस्ति। क्रतोः पुत्राः षष्टिसहस्राः वालखिल्याः सन्ति। वाल अर्थात् परिक्षिप्त ऊर्जा, असंहत ऊर्जा। यज्ञे तेषां कार्यं इध्महरणं अस्ति। यस्य यस्य प्रकारस्य इध्मस्य आवश्यकता इन्द्रियेभ्यः भवति, तस्य तस्य इध्मस्य आहरणं तेषां माध्यमे भविष्यति। क्रतुः कः भवति, अयं अन्वेषणीयः। सामान्य धारणानुसारेण यस्यां क्रियायां फलस्य उत्पत्तिः भवति, तस्य क्रतु संज्ञा भवति। यस्य क्रियायाः फलस्य भोगकरणं अनिवार्यं नास्ति, तस्य संज्ञा यज्ञः भवति।

    लेखन – भाद्रपद शुक्ल अष्टमी, विक्रम संवत् २०७३(८-९-२०१६ई.)


    संदर्भ

    . अथाकामयतात्रिर्भूयिष्ठा म ऋषयः प्रजायां जायेरन्निति, स एतं त्रिणवं स्तोममपश्यत्तमाहरत् तेनायजत । जै ,२१९।।

    २. तद्वैतद्देवाः । रेतः ( वाचः सकाशोत्पतितं गर्भम् ) चर्मन्वा यस्मिन्वा बभ्रुस्तद्ध स्म

    पृच्छन्त्यत्रैव त्या ३ दिति ततोऽत्रिः सम्बभूव । माश ,,,१३ ।।

    . वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । माश १४,५, २,६।

    . स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव (प्राणम्) सन्तम् । ऐ. आ,,

    अत्रिन्

    . अत्रिणो वै रक्षांसि । पाप्मानोऽत्रिणः । ष ३,१।।

    . रक्षांसि वै पाप्मात्रिणः । ऐ २,२ ।

     

     

    आत्रेयी (रजस्वला)-

    . तस्मादप्यात्रेय्या योषिता ( सह सम्भाषणादि कुर्वन् पुरुषः ) एनस्वी ( भवति ) । माश १,४,५,१३

    . परःसहस्रा हास्य ( अत्रेः) प्रजायां मन्त्रकृत आसुरपि हास्य स्त्रियो मन्त्रकृत आसुस्तस्माद्यो ऽप्यात्रेयीं स्त्रियं हन्ति तं पर्येव चक्षते । जै २, २१९ ।

     


    अत्रि कूर्म १.२०.४१( अत्रि द्वारा राजा वसुमना को मुक्ति के उपाय का कथन ), गरुड ..५१(अत्रि द्वारा हरि-स्तुति), .१५.१३(अत्रि द्वारा अलर्क को आन्वीक्षिकी विद्या देने का कथन), देवीभागवत ..३१( १९वें द्वापर में व्यास ), नारद .६६.११५( अत्रीश की शक्ति योगिनी का उल्लेख ), ब्रह्म .७४( अत्रि - पुत्री आत्रेयी की कथा ), पद्म .१९.३७( हेमपूर्ण उदुम्बर प्राप्ति पर अत्रि की प्रतिक्रिया ), .३४.१५( ब्रह्मा के यज्ञ में सुब्रह्मण्य ), ५.१०( राम के अश्वमेध में दक्षिण द्वार पर स्थिति ), ब्रह्मवैवर्त्त १.८.२४( अत्रि की ब्रह्मा के दक्षिण नेत्र से उत्पत्ति ), .२२.१५( अत्रि शब्द की निरुक्ति ), ब्रह्माण्ड १.१.५.७५( अत्रि का ब्रह्मा के श्रोत्र से प्राकट्य ), २.३.८.७३( अत्रि वंश का वर्णन ), ..६५.( तपोरत अत्रि के नेत्रों से सोम का स्रवण, सोम की जगत में प्रतिष्ठा का वर्णन), ३.४.४४.५३( लिपि न्यास प्रसंग में एक व्यञ्जन के देवता ), भविष्य ..१७.६७( अत्रि द्वारा त्रिदेवों की पुत्र रूप में प्राप्ति की कथा, सोम, रुद्र व विष्णु का षष्ठम, सप्तम व अष्टम वसु बनना), ..२१.१४( कलियुग में कण्व - पौत्रों के रूप में १६ गोत्रों में एक), भागवत .१२.२४( ब्रह्मा की अक्षियों से अत्रि की उत्पत्ति का उल्लेख ), ..१५( अत्रि द्वारा ऋक्ष पर्वत पर तप, त्रिदेवों से तीन पुत्रों की प्राप्ति ), .१९.१२( पृथु के अश्वमेध यज्ञ में आचार्य, अश्व प्राप्ति का उद्योग, पृथु को इन्द्रहनन के लिए प्रेरित करना ), मत्स्य २३.( अत्रि द्वारा तप, तेज से चन्द्रमा की उत्पत्ति ), २३.२०( चन्द्रमा के राजसूय में होता ), ११८+ ( अत्रि के आश्रम का वर्णन, पुरूरवा का आगमन व तप ), १९७( अत्रि वंश व गोत्र का वर्णन ), मार्कण्डेय १७( अत्रि द्वारा सोम आदि ३ पुत्रों का जनन ), लिङ्ग १.२४.५६( १२वें द्वापर में मुनि ), .६३.६८( अत्रि की १० पत्नियों के नाम, प्रभाकर उपनाम प्राप्ति का कारण ), वायु ३४.६२( अत्रि द्वारा कमल की मेरु कर्णिका को शताश्रि रूप मानना ), ६५.४५/..४५( ब्रह्मा के शुक्र की आहुति से अत्रि की उत्पत्ति, अत्रि नाम के कारण का कथन ), ७०.६७/..६७( अत्रि की भद्रा आदि १० पत्नियों के नाम, वंश का वर्णन ), ९०/.२८( अत्रि के तपोद्भूत तेज के नेत्रों से स्रवण से सोम की उत्पत्ति की कथा ), विष्णु १.११.४४( अत्रि द्वारा ध्रुव को परमपद प्राप्ति के उपाय का कथन ), विष्णुधर्मोत्तर १.२५( अत्रि के दुर्वासा आदि पुत्र ), १.११३( गोत्रकार अत्रि ), १.१५१( पुरूरवा द्वारा अत्रि के आश्रम के दर्शन ), .१५४( अत्रि द्वारा पुरूरवा को दर्शन ), शिव ३.५.६( १२वें द्वापर में शिव का अत्रि रूप में जन्म ), ३.१९( अत्रि द्वारा दुर्वासा आदि तीन पुत्रों की प्राप्ति ), ४.३( अत्रि द्वारा अनावृष्टि में तप ), ..१७.३०( अत्रि व अनसूया के सत्यनेत्र आदि ५ पुत्रों व श्रुति कन्या के नाम ), ...५२( त्रिनेत्र शिव का रूप ), स्कन्द ..५२.१७( कोटि तीर्थ में अत्रि द्वारा अत्रीश्वर लिङ्ग की स्थापना ), ..४९.६७( अत्रि द्वारा रामेश्वर की स्तुति ), ..२३.१०( ब्रह्मा के सत्र में होता ), ..१८.१६( अत्रि द्वारा स्थापित अत्रीश्वर लिङ्ग का संक्षिप्त माहात्म्य ), ..१९.११०( अत्रि द्वारा ध्रुव को परमपदप्राप्ति हेतु गोविन्द की आराधना का निर्देश ), ..९७.१२( मधु-कैटभ द्वारा पूजित अत्रीश्वर लिङ्ग का संक्षिप्त माहात्म्य ), ..२४( अत्रि द्वारा बोध से दुष्ट चरित्र वाले अग्निशर्मा का वाल्मीकि बनना ), ..२८.५२( अत्रि के तपोजनित तेज से सोम की उत्पत्ति का वर्णन ), ..२८.७७( चन्द्रमा के राजसूय यज्ञ में होता ), ..६३.२४१( बलि के अश्वमेध में अत्रि के अध्वर्यु बनने का उल्लेख ), ..१०३( एरण्डी सङ्गम का माहात्म्य : अत्रि व अनसूया द्वारा त्रिदेवों की पुत्र रूप में प्राप्ति ), ..( त्रिशङ्कु के यज्ञ में नेष्टा ), .३२.३४७६( हेमपूर्ण उदुम्बर प्राप्ति पर अत्रि की प्रतिक्रिया ), .१८०.३३( ब्रह्मा के यज्ञ में प्रस्थाता ), ..२०.३८( अत्रि की १० भार्याओं व पुत्रों के नाम, भद्रा पत्नी से सोम का जन्म, स्व तप से उत्पन्न तेज से सोम का जन्म ), ..२५५.२०५७( हेमपूर्ण उदुम्बर प्राप्ति व बिस चोरी पर अत्रि की प्रतिक्रिया ), ..१४.४७(अत्रि के लिए लक्ष्मणा नदी), हरिवंश १.२५( अत्रि द्वारा तप, तेज से सोम की उत्पत्ति का प्रसंग ), लक्ष्मीनारायण १.७९( अत्रि के तप से उत्पन्न तेज से सोम की उत्पत्ति ), १.४८३( अत्रि द्वारा त्रिदेवों की पुत्र रूप में प्राप्ति की कथा ) atri











कोई टिप्पणी नहीं:

एक टिप्पणी भेजें