सोमवार, 26 अगस्त 2024

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)अध्यायः १०३अज्ञातलेखकः


← अध्यायः १०२पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०३
अज्ञातलेखकः
अध्यायः १०४ →


                   'कुञ्जल उवाच-

  • अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा।रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते।१।           
  • सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी । सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा।२।                              
  • विप्रचित्तेः सुतो हुण्डो रौद्रस्तीव्रश्च सर्वदा ।स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह।३।       
  •                  
  • अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुताम् ।तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ।४।

  • तामुवाच महाकायः का त्वं कस्यासि वा शुभे । कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ।५।

               'अशोकसुन्दर्युवाच-

  • शिवस्यापि सुपुण्यस्य सुताहं शृणु साम्प्रतम् । स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ।६।
  • बालभावेन सम्प्राप्ता लीलया नन्दनं वनम् । भवान्कोहि किमर्थं तु मामेवं परिपृच्छति।७।


                    "हुण्ड उवाच-

  • विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः।हुण्डेति नाम्ना विख्यातो बलवीर्यमदोद्धतः।८।                                                     
  • दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः । देवेषु मर्त्यलोकेषु तपसा यशसा कुले।९।    
  • अन्येषु नागलोकेषु धनभोगैर्वरानने ।दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः ।१०।                                                  
  • शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव ।भव स्ववल्लभा भार्या मम प्राणसमा प्रिया।११।


              "अशोकसुन्दर्युवाच-


  • श्रूयतामभिधास्यामि सर्वसंबंधकारणम्।भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि।१२।         
  • भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः । संसारे लोकमार्गोयं शृणु हुण्ड यथाविधि।१३।
  • अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् । सुभार्या दैत्यराजेन्द्र शृणुष्व यतमानसः।१४।
  • वृक्षराजादहं जाता यदा काले महामते ।शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहम्।१५।
  • देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि ।सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति।१६।
  • जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः। सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः।१७।
  • यज्वा दानपतिः सोपि रूपेण मन्मथोपमः । नहुषोनाम धर्मात्मा गुणशील महानिधिः।१८।
  • देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति ।तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम्।१९।
  • इन्द्रोपेन्द्र समं लोके ययातिं जनवल्लभम्।लप्स्याम्यहं रणे धीरं तस्माच्छम्भोः प्रसादतः।२०।
  • अहं पतिव्रता वीर परभार्या विशेषतः।अतस्त्वं सर्वथा हुण्ड त्यज भ्रान्तिमितो व्रज।२१।
  • प्रहस्यैव वचो ब्रूते अशोकसुन्दरीं प्रति  'हुण्ड उवाच-नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि।२२।
  • नहुषोनाम धर्मात्मा सोमवंशे भविष्यति।भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते।२३।
  • कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते ।कदा स पुरुषो भद्रे तव भर्ता भविष्यति।२४।
  • तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति।यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः।२५।
  • पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि ।तारुण्यं हि महामूलं युवतीनां वरानने ।२६।
  • तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् । कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे २७।                 
  • यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति।गर्भत्वं च शिशुत्वं च कौमारं च निशामय।२८।
  • कदासौ यौवनोपेतस्तव योग्यो भविष्यति ।यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्।२९। 
  • मया सह विशालाक्षि रमस्व त्वं सुखेन वै।हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः।३०।
  • उवाच दानवेन्द्रं तं साध्वसेन समन्विता।अष्टाविञ्शतिके प्राप्ते द्वापराख्ये युगे तदा।३१।
  • शेषावतारो धर्मात्मा वसुदेवसुतो बलः।रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति।३२।
  • सापि जाता महाभाग कृताख्ये हि युगोत्तमे । युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि।३३।
  • बलस्य सा प्रिया जाता रेवती प्राणसम्मिता। भविष्यद्वापरे प्राप्त इह सा तु भविष्यति।३४।                             
  • मायावती पुरा जाता गन्धर्वतनया वरा ।अपहृत्य नियम्यैव शम्बरो दानवोत्तमः।३५।
  • तस्या भर्ता समाख्यातो माधवस्य सुतो बली । प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः।३६।
  • तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः।व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः।३७।
  • एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम्। मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा।३८।
  • त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् । किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम्।३९।
  • यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् ।पूर्वकर्मानुसारेण तत्तस्य परिजायते।४०।
  • देवानां ब्राह्मणानां च वदने यत्सुभाषितम्।निःसरेद्यदि सत्यं तदन्यथा नैव जायते।४१।
  • मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च।समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च।४२।
  • एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्तिं मनःस्थिताम्। नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम्।४३।
  • पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः।महाशापेन धक्ष्यामि इतो गच्छ महासुर।४४।
  • एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली । मनसा चिन्तयामास कथं भार्या भवेदियम्।४५।                                   
  • विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः । ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम्। अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ४६।
  • दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः । मायया कन्यका रूपो बभूव मम नन्दन।४७।
  • सा कन्यापि वरारोहा मायारूपागमत्ततः।हास्यलीला समायुक्ता यत्रास्ते भवनन्दिनी४८।
  • उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति । कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने।४९।
  • किमर्थं क्रियते बाले कामशोषणकं तपः।तन्ममाचक्ष्व सुभगे किन्निमित्तं सुदुष्करम्।५०।
  • तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण छन्नेन साभिलाषेण सत्वरम्।५१।
  • आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा ।तपसः कारणं सर्वं समाचष्ट सुदुःखिता।५२।
  • उपप्लवं तु तस्यापि दानवस्य दुरात्मनः।मायारूपं न जानाति सौहृदात्कथितं तया।५३।
  • "हुण्ड उवाच-पतिव्रतासि हे देवि साधुव्रतपरायणा। साधुशीलसमाचारा साधुचारा महासती।५४।
  • अहं पतिव्रता भद्रे पतिव्रतपरायणा।तपश्चरामि सुभगे भर्तुरर्थे महासती।५५।
  • मम भर्ता हतस्तेन हुण्डेनापि दुरात्मना।तस्य नाशाय वै घोरं तपस्यामि महत्तपः।५६।
  • एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम्।अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः।५७।
  • हुण्डेन सखिभावेन मोहिता शिवनन्दिनी।समाकृष्टा सुवेगेन महामोहेन मोहिता।५८।
  • आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम्।मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम्।५९।
  • अस्ति सर्वगुणोपेतं काञ्चनाख्यं महाशिवम्। तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः।६०।
  • नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः।वापीकूपतडागैश्च नदीभिस्तु जलाशयैः।६१।
  • शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः।सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि।६२।
  • ददृशे सा पुरं रम्यमशोकसुन्दरी तदा।कस्य देवस्य संस्थानं कथयस्व सखे मम।६३।
  • सोवाच दानवेन्द्रस्य दृष्टपूर्वस्य वै त्वया।तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः।६४।
  • मया त्वं तु समानीता मायया वरवर्णिनि ।तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम्।६५।
  • नानावेश्मैः समाजुष्टं कैलासशिखरोपमम्।निवेश्य सुंदरीं तत्र दोलायां कामपीडितः।६६।
  • पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः।करसम्पुटमाबध्य उवाच वचनं तदा।६७।
  • यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः।भज मां त्वं विशालाक्षिभजन्तं कामपीडितम्।६८।

                 'श्रीदेव्युवाच-

  • नैव चालयितुं शक्तो भवान्मां दानवेश्वरः।मनसापि न वै धार्यं मम मोहं समागतम्।६९।
  • भवादृशैर्महापापैर्देवैर्वा दानवाधमैः।दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः।७०।
  • "स्कन्दानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च। संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरन्ती।७१।
  • पुनरुवाच सा देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप चात्मनाशनहेतवे।७२।
  • आत्मवञ्शस्य नाशाय स्वजनस्यास्य वै त्वया। दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः।७३।
  • यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः।गृहं तु विशते यस्य तस्य नाशं प्रयच्छति।७४।
  • स्वजनस्य च सर्वस्य सधनस्य कुलस्य च।स द्विजो नाशमिच्छेत विशत्येव यदा गृहम्।७५।
  • तथा तेहं गृहं प्राप्ता तव नाशं समीहती ।पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतम्।७६।
  • जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव।सर्वं ते नाशयित्वाहं यास्यामि च न संशयः।७७।
  • यथा त्वयाहमानीता चरन्ती परमं तपः ।पतिकामा प्रवाञ्च्छन्ती नहुषं चायुनन्दनम्।७८।
  • तथा त्वां मम भर्ता च नाशयिष्यति दानव ।मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा।७९।
  • सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः। प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।८०।
  • येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम्।स एव भुंजते तत्र तस्मादेव न संशयः।८१।
  • कर्मणोस्य फलं भुङ्क्ष्व स्वकीयस्य महीतले।यास्यसे निरयस्थानं परदाराभिमर्शनात्।८२।
  • सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति।अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम्। ८३।
  • सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च। को लुनाति मुखात्केशान्साहसाकारसंयुतः।८४
  • सत्याचारां दमोपेतां नियतां तपसि स्थिताम्। निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति। ८५।
  • समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतम् । गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः।८६।
  • भवांस्तु प्रेषितो मूढ कालेन कालमोहितः ।तदा ते ईदृशी जाता कुमतिः किं नपश्यसि।८७।
  • ऋते तु आयुपुत्रेण समालोकयते हि कः।अन्यो हि निधनं याति ममरूपावलोकनात्।८८।
  • एवमाभाषयित्वा तं गङ्गातीरं गता सती ।सशोका दुःखसंविग्ना नियतानि यमान्विता।८९।
  • पूर्वमाचरितं घोरं पतिकामनया तपः।तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः।९०।
  • यदा त्वां निहतं दुष्टं नहुषेण महात्मना।न निशितैर्वज्रसङ्काशैर्बाणैराशीविषोपमैः।९१
  • रणे निपतितं पाप मुक्तकेशं सलोहितम् ।गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्।९२।
  • एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्।संस्थिता हुंडनाशाय निश्चला शिवनन्दिनी।९३।
  • वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्। क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः।९४।


            "कुञ्जल उवाच-

  • एवमुक्ता महाभाग शिवस्य तनया गता ।गङ्गांभसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये।९५।
  • तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे ।अशोकसुन्दरी बाला सत्येन च समन्विता।९६।
  • हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा।चिन्तयामास सन्तप्त अतीव वचनानलैः।९७।
  • समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत्।९८।
  • शप्तोस्म्यशोकसुन्दर्या शिवस्यापि सुकन्यया। नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि।९९।
  • नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी। यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु। १००।

              कम्पन उवाच-

  • अपहृत्य प्रियां तस्य आयोश्चापि समानय ।अनेनापि प्रकारेण तव शत्रुर्न जायते।१०१।
  • नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः । अनेनापि प्रकारेण तव शत्रुर्न जायते।१०२।
  • जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः ।अपहृत्य समानीय जहि त्वं पापचेतनम्।१०३।
  • एवं समन्त्र्य तेनापि कम्पनेन स दानवः ।अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने।१०४।


                    'विष्णुरुवाच-

  • एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः।सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः।१०५।
  • इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः।दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च।१०६।
  • एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः।पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम्।१०७।
  • पुत्रं न विन्दते राजा तेन दुःखी व्यजायत।चिन्तयामास धर्मात्मा कथं मे जायते सुतः।१०८।
  • इति चिन्तां समापेदे आयुश्च पृथिवीपतिः।पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः।१०९।
  • अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः।क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः।११०।
  • वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः।अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम्।१११।
  • गायते नृत्यते विप्रः सुरां च पिबते भृशम्।विना यज्ञोपवीतेन महायोगीश्वरोत्तमः।११२।    
  •  पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः 
    चन्दनागुरुदिग्धाँगो राजमानो मुनीश्वरः।११३।
  • तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् 
    प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ।११४।

  • अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्।
    आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः।११५।
  • एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम।
    निश्चलं शान्तिमापन्नं मानसं भक्तितत्परम्।११६।
  • समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप।
    ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा।११७। सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि ।
    वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्।११८।
  • भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः।सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः।११९।
  • अत्रिवंशे महाभाग गोविंदः परमेश्वरः।ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः।१२०।
  • नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर।त्वामहं शरणं प्राप्तः शरणागतवत्सल।१२१।
  • उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि ।विश्वस्थानां प्रजानां तु विद्वांसंविश्वनायकम्।१२२।
  • जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम्।मामेव रक्ष गोविन्द विश्वरूप नमोस्तु ते।१२बहुतिथे काले दत्तात्रेयो नृपोत्तमम्।उवाच मत्तरूपेण कुरुष्व वचनं मम।१२४।
  • कपाले मे सुरां देहि पाचितं मांसभोजनम्।एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः।१२५।
  • उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान्।पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम् १२६।
  • नृपेन्द्रः प्रददौ चापि दत्तात्रेयाय सत्तम। अथ प्रसन्नचेताः स संजातो मुनिपुङ्गवः।१२७।
  • दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम्।समुवाच नृपेन्द्रं तमायुं प्रणतमानसम्।१२८।
  • वरं वरय भद्रं ते दुर्लभं भुवि भूपते।सर्वमेव प्रदास्यामि यंयमिच्छसि साम्प्रतम्।१२९।


                   "राजोवाच-

  • भवान्दाता वरं सत्यं कृपया मुनिसत्तम। पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम्।१३०।
  • देववीर्यं सुतेजं च अजेयं देवदानवैः। क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा।१३१।
  • देवब्राह्मणसम्भक्तः प्रजापालो विशेषतः।यज्वा दानपतिः शूरः शरणागतवत्सलः।१३२।
  • दाता भोक्ता महात्मा च वेदशास्त्रेषु पण्डितः। धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः।१३३।
  • अनाहतमतिर्धीरः संग्रामेष्वपराजितः।एवं गुणः सुरूपश्च यस्माद्वञ्शः प्रसूयते।१३४।
  • देहि पुत्रं महाभाग ममवंशप्रधारकम्।यदि चापि वरो देयस्त्वया मे कृपया विभो।१३५।


            "दत्तात्रेय उवाच-

  •  प्रदास्यामि यंयमिच्छसि साम्प्रतम्।१२९।एवमस्तु महाभाग तव पुत्रो भविष्यति। गृहे वंशकरः पुण्यः सर्वजीवदयाकरः।१३६।
  • एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः ।राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः।१३७।
  • एवं खलु वरं दत्वा ददौ फलमनुत्तमम्।भूपमाह महायोगी सुभार्यायै प्रदीयताम्।१३८।
  • एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः।आशीर्भिरभिनन्द्यैव अन्तर्द्धानमधीयत। ।१३९।


इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्रि यदि रश तक नो

    कोई टिप्पणी नहीं:

    एक टिप्पणी भेजें