पण्डित की परिभाषा-
पण्डं कथयते निष्फलत्वं
फलेच्छा सर्वं त्यक्त्वा।
निर्द्वन्द्वमबन्धं नन्दं
वन्दारु ब्रूते पण्डित:।।१।।
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।२।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।३।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें