शुक्रवार, 21 फ़रवरी 2025

पण्डित की परिभाषा-

पण्डित की परिभाषा-

पण्डं कथयते  निष्फलत्वं
फलेच्छा सर्वं त्यक्त्वा।
निर्द्वन्द्वमबन्धं नन्दं
 वन्दारु ब्रूते पण्डित:।।१।।

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।२।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।३।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें