रविवार, 2 जून 2024

स्था(ष्था) धातु के सभी लकारों में रूप

ष्था (स्था)धातु= गतिनिवृतौ-(भ्वादिःगणीय धातु)
परस्मैपदी रूप 
  लट्लकार(वर्तमानकाल)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्ठतितिष्ठतःतिष्ठन्ति
मध्यमपुरुषःतिष्ठसितिष्ठथःतिष्ठथ
उत्तमपुरुषःतिष्ठामितिष्ठावःतिष्ठामः

"स्था" धातु का लिट्(परोक्ष-अनद्यतन परोक्ष भूत) का रूप
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतस्थौतस्थतुःतस्थुः
मध्यमपुरुषःतस्थाथ/तस्थिथतस्थथुःतस्थ
उत्तमपुरुषःतस्थौतस्थिवतस्थिम
लुट्लकार(अनद्यतन भविष्यत्)
स्था धातु-
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःस्थातास्थातारौस्थातारः
मध्यमपुरुषःस्थातासिस्थातास्थःस्थातास्थ
उत्तमपुरुषःस्थातास्मिस्थातास्वःस्थातास्मः
लृट्लकार- (अद्यतन भविष्यत्)
"स्था" धातु-
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःस्थास्यतिस्थास्यतःस्थास्यन्ति
मध्यमपुरुषःस्थास्यसिस्थास्यथःस्थास्यथ
उत्तमपुरुषःस्थास्यामिस्थास्यावःस्थास्यामः
लोट्लकार (आज्ञार्थ)
"स्था" धातु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्ठतु/तिष्ठतात्तिष्ठताम्तिष्ठन्तु
मध्यमपुरुषःतिष्ठ/तिष्ठतात्तिष्ठतम्तिष्ठत
उत्तमपुरुषःतिष्ठानितिष्ठावतिष्ठाम
लङ्लकार(अनद्यतन भूत)
"स्था"धातु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअतिष्ठत्अतिष्ठताम्अतिष्ठन्
मध्यमपुरुषःअतिष्ठःअतिष्ठतम्अतिष्ठत
उत्तमपुरुषःअतिष्ठम्अतिष्ठावअतिष्ठाम
विधिलिङ्( स्था धातु)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्ठेत्तिष्ठेताम्तिष्ठेयुः
मध्यमपुरुषःतिष्ठेःतिष्ठेतम्तिष्ठेत
उत्तमपुरुषःतिष्ठेयम्तिष्ठेवतिष्ठेम
आशीर्लिङ्("स्था"धातु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःस्थेयात्स्थेयास्ताम्स्थेयासुः
मध्यमपुरुषःस्थेयाःस्थेयास्तम्स्थेयास्त
उत्तमपुरुषःस्थेयासम्स्थेयास्वस्थेयास्म
लुङ्(अद्यतन भूत)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्थात्अस्थाताम्अस्थुः
मध्यमपुरुषःअस्थाःअस्थातम्अस्थात
उत्तमपुरुषःअस्थाम्अस्थावअस्थाम
लृङ्(भविष्यत्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्थास्यत्अस्थास्यताम्अस्थास्यन्
मध्यमपुरुषःअस्थास्यःअस्थास्यतम्अस्थास्यत
उत्तमपुरुषःअस्थास्यम्अस्थास्यावअस्थास्याम

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें